Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ācamanam –
ōṁ śambhavē svāhā |
ōṁ śaṅkarāya svāhā |
ōṁ śāntāya svāhā |
ōṁ śāśvatāya namaḥ |
śiva, sthāṇō, bhavānīpatē, bhūtēśa, tripurāntaka, trinayana, śrīkaṇṭha, kālāntaka, śarva, ugra, abhava, bharga, bhīma, jagatāṁ nātha, akṣaya, śrīnidhē, rudra, īśāna, mahēśa, mahādēvāya namaḥ ||
viniyōgaḥ –
asya śrī śiva pañcākṣarī mantrasya vāmadēva r̥ṣi paṅktiśchanda īśānō dēvatā, ōṁ bījaṁ, namaḥ śaktiḥ, śivāyēti kīlakaṁ caturvidha puruṣārtha siddhyarthē japē viniyōgaḥ |
r̥ṣyādinyāsaḥ –
ōṁ vāmadēvarṣayē namaḥ śirasi |
paṅkti chandasē namaḥ mukhē |
īśānadēvatāyai namaḥ hr̥dayē |
ōṁ bījāya namaḥ guhyē |
namaḥ śaktayē namaḥ pādayōḥ |
śivāyēti kīlakāya namaḥ nābhau |
viniyōgāya namaḥ sarvāṅgē |
karanyāsaḥ –
ōṁ ōṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ naṁ tarjanībhyāṁ namaḥ |
ōṁ maṁ madhyamābhyāṁ namaḥ |
ōṁ śiṁ anāmikābhyāṁ namaḥ |
ōṁ vāṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ yaṁ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ –
ōṁ ōṁ hr̥dayāya namaḥ |
ōṁ naṁ śirasē svāhā |
ōṁ maṁ śikhāyai vaṣaṭ |
ōṁ śiṁ kavacāya hum |
ōṁ vāṁ nētratrayāya vauṣaṭ |
ōṁ yaṁ astrāya phaṭ |
pañcamūrti nyāsaḥ –
ōṁ naṁ tatpuruṣāya namaḥ tarjanyām |
ōṁ maṁ aghōrāya namaḥ madhyamāyām |
ōṁ śiṁ sadyōjātāya namaḥ kaniṣṭhikāyām |
ōṁ vāṁ vāmadēvāya namaḥ anāmikāyām |
ōṁ īśānāya namaḥ ityaṅguṣṭhayōḥ |
ōṁ naṁ tatpuruṣāya namaḥ mukhē |
ōṁ maṁ aghōrāya namaḥ hr̥dayē |
ōṁ śiṁ sadyōjātāya namaḥ pādayōḥ |
ōṁ vāṁ vāmadēvāya namaḥ guhyē |
ōṁ yaṁ īśānāya namaḥ mūrdhni |
dhyānam –
dhyāyēnnityaṁ mahēśaṁ rajatagirinibhaṁ cārucandrāvataṁsaṁ
ratnākalpōjjvalāṅgaṁ paraśumr̥gavarābhītihastaṁ prasannam |
padmāsīnaṁ samantāt stutamamaragaṇairvyāghrakr̥ttiṁ vasānaṁ
viśvādyaṁ viśvavandyaṁ nikhilabhayaharaṁ pañcavaktraṁ trinētram ||
mantraḥ –
ōṁ namaḥ śivāya |
hr̥dayādinyāsaḥ –
ōṁ ōṁ hr̥dayāya namaḥ |
ōṁ naṁ śirasē svāhā |
ōṁ maṁ śikhāyai vaṣaṭ |
ōṁ śiṁ kavacāya hum |
ōṁ vāṁ nētratrayāya vauṣaṭ |
ōṁ yaṁ astrāya phaṭ |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.