Sri Shiva Panchakshari Mantra (Nyasa Sahitam) – śrī śiva pañcākṣarī mantraḥ (nyāsa sahitaṁ)


ācamanam –
ōṁ śambhavē svāhā |
ōṁ śaṅkarāya svāhā |
ōṁ śāntāya svāhā |
ōṁ śāśvatāya namaḥ |
śiva, sthāṇō, bhavānīpatē, bhūtēśa, tripurāntaka, trinayana, śrīkaṇṭha, kālāntaka, śarva, ugra, abhava, bharga, bhīma, jagatāṁ nātha, akṣaya, śrīnidhē, rudra, īśāna, mahēśa, mahādēvāya namaḥ ||

viniyōgaḥ –
asya śrī śiva pañcākṣarī mantrasya vāmadēva r̥ṣi paṅktiśchanda īśānō dēvatā, ōṁ bījaṁ, namaḥ śaktiḥ, śivāyēti kīlakaṁ caturvidha puruṣārtha siddhyarthē japē viniyōgaḥ |

r̥ṣyādinyāsaḥ –
ōṁ vāmadēvarṣayē namaḥ śirasi |
paṅkti chandasē namaḥ mukhē |
īśānadēvatāyai namaḥ hr̥dayē |
ōṁ bījāya namaḥ guhyē |
namaḥ śaktayē namaḥ pādayōḥ |
śivāyēti kīlakāya namaḥ nābhau |
viniyōgāya namaḥ sarvāṅgē |

karanyāsaḥ –
ōṁ ōṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ naṁ tarjanībhyāṁ namaḥ |
ōṁ maṁ madhyamābhyāṁ namaḥ |
ōṁ śiṁ anāmikābhyāṁ namaḥ |
ōṁ vāṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ yaṁ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
ōṁ ōṁ hr̥dayāya namaḥ |
ōṁ naṁ śirasē svāhā |
ōṁ maṁ śikhāyai vaṣaṭ |
ōṁ śiṁ kavacāya hum |
ōṁ vāṁ nētratrayāya vauṣaṭ |
ōṁ yaṁ astrāya phaṭ |

pañcamūrti nyāsaḥ –
ōṁ naṁ tatpuruṣāya namaḥ tarjanyām |
ōṁ maṁ aghōrāya namaḥ madhyamāyām |
ōṁ śiṁ sadyōjātāya namaḥ kaniṣṭhikāyām |
ōṁ vāṁ vāmadēvāya namaḥ anāmikāyām |
ōṁ īśānāya namaḥ ityaṅguṣṭhayōḥ |
ōṁ naṁ tatpuruṣāya namaḥ mukhē |
ōṁ maṁ aghōrāya namaḥ hr̥dayē |
ōṁ śiṁ sadyōjātāya namaḥ pādayōḥ |
ōṁ vāṁ vāmadēvāya namaḥ guhyē |
ōṁ yaṁ īśānāya namaḥ mūrdhni |

dhyānam –
dhyāyēnnityaṁ mahēśaṁ rajatagirinibhaṁ cārucandrāvataṁsaṁ
ratnākalpōjjvalāṅgaṁ paraśumr̥gavarābhītihastaṁ prasannam |
padmāsīnaṁ samantāt stutamamaragaṇairvyāghrakr̥ttiṁ vasānaṁ
viśvādyaṁ viśvavandyaṁ nikhilabhayaharaṁ pañcavaktraṁ trinētram ||

mantraḥ –
ōṁ namaḥ śivāya |

hr̥dayādinyāsaḥ –
ōṁ ōṁ hr̥dayāya namaḥ |
ōṁ naṁ śirasē svāhā |
ōṁ maṁ śikhāyai vaṣaṭ |
ōṁ śiṁ kavacāya hum |
ōṁ vāṁ nētratrayāya vauṣaṭ |
ōṁ yaṁ astrāya phaṭ |


See more śrī śiva stotras for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed