Sri Matangi Stuti – śrī mātaṅgī stutiḥ


mātaṅgi mātarīśē madhumadamathanārādhitē mahāmāyē |
mōhini mōhapramathini manmathamathanapriyē namastē:’stu || 1 ||

stutiṣu tava dēvi vidhirapi pihitamatirbhavati vihitamatiḥ |
tadapi tu bhaktirmāmapi bhavatīṁ stōtuṁ vilōbhayati || 2 ||

yatijanahr̥dayanivāsē vāsavavaradē varāṅgi mātaṅgi |
vīṇāvādavinōdini nāradagītē namō dēvi || 3 ||

dēvi prasīda sundari pīnastani kambukaṇṭhi ghanakēśi |
mātaṅgi vidrumauṣṭhi smitamugdhākṣyamba mauktikābharaṇē || 4 ||

bharaṇē triviṣṭapasya prabhavasi tata ēva bhairavī tvamasi |
tvadbhaktilabdhavibhavō bhavati kṣudrō:’pi bhuvanapatiḥ || 5 ||

patitaḥ kr̥paṇō mūkō:’pyamba bhavatyāḥ prasādalēśēna |
pūjyaḥ subhagō vāgmī bhavati jaḍaścāpi sarvajñaḥ || 6 ||

jñānātmikē jaganmayi nirañjanē nityaśuddhapadē |
nirvāṇarūpiṇi śivē tripurē śaraṇaṁ prapannastvām || 7 ||

tvāṁ manasi kṣaṇamapi yō dhyāyati muktāmaṇīvr̥tāṁ śyāmām |
tasya jagattritayē:’smin kāstāḥ nanu yāḥ striyō:’sādhyāḥ || 8 ||

sādhyākṣarēṇa garbhitapañcanavatyakṣarāñcitē mātaḥ |
bhagavati mātaṅgīśvari namō:’stu tubhyaṁ mahādēvi || 9 ||

vidyādharasurakinnaraguhyakagandharvayakṣasiddhavaraiḥ |
ārādhitē namastē prasīda kr̥payaiva mātaṅgi || 10 ||

vīṇāvādanavēlānartadalābusthagita vāmakucām |
śyāmalakōmalagātrīṁ pāṭalanayanāṁ smarāmi tvām || 11 ||

avaṭutaṭaghaṭitacūlītāḍitatālīpalāśatāṭaṅkām |
vīṇāvādanavēlākampitaśirasaṁ namāmi mātaṅgīm || 12 ||

mātā marakataśyāmā mātaṅgī madaśālinī |
kaṭākṣayatu kalyāṇī kadambavanavāsinī || 13 ||

vāmē vistr̥tiśālini stanataṭē vinyastavīṇāmukhaṁ
tantrīṁ tāravirāviṇīmasakalairāsphālayantī nakhaiḥ |
ardhōnmīladapāṅgamaṁsavalitagrīvaṁ mukhaṁ bibhratī
māyā kācana mōhinī vijayatē mātaṅgakanyāmayī || 14 ||

vīṇāvādyavinōdanaikaniratāṁ līlāśukōllāsinīṁ
bimbōṣṭhīṁ navayāvakārdracaraṇāmākīrṇakēśāvalim |
hr̥dyāṅgīṁ sitaśaṅkhakuṇḍaladharāṁ śr̥ṅgāravēṣōjjvalāṁ
mātaṅgīṁ praṇatō:’smi susmitamukhīṁ dēvīṁ śukaśyāmalām || 15 ||

srastaṁ kēsaradāmabhiḥ valayitaṁ dhammillamābibhratī
tālīpatrapuṭāntarēṣu ghaṭitaistāṭaṅkinī mauktikaiḥ |
mūlē kalpatarōrmahāmaṇimayē siṁhāsanē mōhinī
kācidgāyanadēvatā vijayatē vīṇāvatī vāsanā || 16 ||

vēṇīmūlavirājitēnduśakalāṁ vīṇāninādapriyāṁ
kṣōṇīpālasurēndrapannagavarairārādhitāṅghridvayām |
ēṇīcañcalalōcanāṁ suvasanāṁ vāṇīṁ purāṇōjjvalāṁ
śrōṇībhārabharālasāmanimiṣaḥ paśyāmi viśvēśvarīm || 17 ||

mātaṅgīstutiriyamanvahaṁ prajaptā
jantūnāṁ vitarati kauśalaṁ kriyāsu |
vāgmitvaṁ śriyamadhikāṁ ca gānaśaktiṁ
saubhāgyaṁ nr̥patibhirarcanīyatāṁ ca || 18 ||

iti mantrakōśē śrī mātaṅgī stutiḥ |


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed