Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
pratyaṅgirāṁ āśritakalpavallīṁ
anantakalyāṇaguṇābhirāmām |
surāsurēśārcita pādapadmāṁ
saccit parānandamayīṁ namāmi || 1 ||
pratyaṅgirāṁ sarvajagat prasūtiṁ
sarvēśvarīṁ sarvabhayāpahantrīm |
samasta sampat sukhadāṁ samasta-
-śarīriṇīṁ sarvadr̥śāṁ namāmi || 2 ||
pratyaṅgirāṁ kāmadughāṁ nijāṅghri-
-padmāśritānāṁ paripandhi bhīmām |
śyāmāṁ śivāṁ śaṅkaradivyadīptiṁ
siṁhākr̥tiṁ siṁhamukhīṁ namāmi || 3 ||
yantrāṇi tantrāṇi ca mantrajālaṁ
kr̥tyāḥ parēṣāṁ ca mahōgrakr̥tyē |
pratyaṅgirē dhvaṁsaya yantra-tantra-
-mantrān svakīyān prakaṭī kuruṣva || 4 ||
kuṭumbavr̥ddhiṁ dhanadhānyavr̥ddhiṁ
samasta bhōgān amitān śriyaṁ ca |
samasta vidyā suviśāradatvaṁ
matiṁ ca mē dēhi mahōgrakr̥tyē || 5 ||
samasta dēśādhipatīn mamāśu
vaśē śivē sthāpaya śatrusaṅghān |
hanāśu mē dēvi mahōgrakr̥tyē
prasīda dēvēśvari bhukti muktiḥ || 6 ||
jaya pratyaṅgirē dēvi jaya viśvamayē śivē |
jaya durgē mahādēvi mahākr̥tyē namō:’stu tē || 7 ||
jaya pratyaṅgirē viṣṇuviriñciśivapūjitē |
satyajñānānandamayi sarvēśvari namō:’stu tē || 8 ||
brahmāṇḍānāṁ aśēṣānāṁ śaraṇyē jagadambikē |
aśēṣajagadārādhyē namaḥ pratyaṅgirē:’stu tē || 9 ||
pratyaṅgirē mahākr̥tyē dustarāpannivāriṇi |
sakalāpannivr̥ttiṁ mē sarvadā kuru sarvadē || 10 ||
pratyaṅgirē jaganmātarjaya śrī paramēśvari |
tīvradāridryaduḥkhaṁ mē kṣipramēva harāmbikē || 11 ||
pratyaṅgirē mahāmāyē bhīmē bhīmaparākramē |
mama śatrūnaśēṣāṁstvaṁ duṣṭānnāśaya nāśaya || 12 ||
pratyaṅgirē mahādēvi jvālāmālōjvalānanē |
krūragrahān aśēṣān tvaṁ daha khādāgnilōcanē || 13 ||
pratyaṅgirē mahāghōrē paramantrāṁśca kr̥trimān |
parakr̥tyā yantratantrajālaṁ chēdaya chēdaya || 14 ||
pratyaṅgirē viśālākṣi parātparatarē śivē |
dēhi mē putrapautrādi pāramparyōcchritāṁ śriyam || 15 ||
pratyaṅgirē mahādurgē bhōgamōkṣaphalapradē |
sakalābhīṣṭasiddhiṁ mē dēhi sarvēśvarēśvarī || 16 ||
pratyaṅgirē mahādēvi mahādēvamanaḥpriyē |
maṅgalaṁ mē prayacchāśu manasā tvāṁ namāmyaham || 17 ||
iti śrī pratyaṅgirā paramēśvari stōtram |
See more śrī pratyaṅgirā stōtrāṇi for chanting.
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.