Sri Pratyangira Stotram 3 – śrī pratyaṅgirā stōtram – 3


pratyaṅgirāṁ āśritakalpavallīṁ
anantakalyāṇaguṇābhirāmām |
surāsurēśārcita pādapadmāṁ
saccit parānandamayīṁ namāmi || 1 ||

pratyaṅgirāṁ sarvajagat prasūtiṁ
sarvēśvarīṁ sarvabhayāpahantrīm |
samasta sampat sukhadāṁ samasta-
-śarīriṇīṁ sarvadr̥śāṁ namāmi || 2 ||

pratyaṅgirāṁ kāmadughāṁ nijāṅghri-
-padmāśritānāṁ paripandhi bhīmām |
śyāmāṁ śivāṁ śaṅkaradivyadīptiṁ
siṁhākr̥tiṁ siṁhamukhīṁ namāmi || 3 ||

yantrāṇi tantrāṇi ca mantrajālaṁ
kr̥tyāḥ parēṣāṁ ca mahōgrakr̥tyē |
pratyaṅgirē dhvaṁsaya yantra-tantra-
-mantrān svakīyān prakaṭī kuruṣva || 4 ||

kuṭumbavr̥ddhiṁ dhanadhānyavr̥ddhiṁ
samasta bhōgān amitān śriyaṁ ca |
samasta vidyā suviśāradatvaṁ
matiṁ ca mē dēhi mahōgrakr̥tyē || 5 ||

samasta dēśādhipatīn mamāśu
vaśē śivē sthāpaya śatrusaṅghān |
hanāśu mē dēvi mahōgrakr̥tyē
prasīda dēvēśvari bhukti muktiḥ || 6 ||

jaya pratyaṅgirē dēvi jaya viśvamayē śivē |
jaya durgē mahādēvi mahākr̥tyē namō:’stu tē || 7 ||

jaya pratyaṅgirē viṣṇuviriñciśivapūjitē |
satyajñānānandamayi sarvēśvari namō:’stu tē || 8 ||

brahmāṇḍānāṁ aśēṣānāṁ śaraṇyē jagadambikē |
aśēṣajagadārādhyē namaḥ pratyaṅgirē:’stu tē || 9 ||

pratyaṅgirē mahākr̥tyē dustarāpannivāriṇi |
sakalāpannivr̥ttiṁ mē sarvadā kuru sarvadē || 10 ||

pratyaṅgirē jaganmātarjaya śrī paramēśvari |
tīvradāridryaduḥkhaṁ mē kṣipramēva harāmbikē || 11 ||

pratyaṅgirē mahāmāyē bhīmē bhīmaparākramē |
mama śatrūnaśēṣāṁstvaṁ duṣṭānnāśaya nāśaya || 12 ||

pratyaṅgirē mahādēvi jvālāmālōjvalānanē |
krūragrahān aśēṣān tvaṁ daha khādāgnilōcanē || 13 ||

pratyaṅgirē mahāghōrē paramantrāṁśca kr̥trimān |
parakr̥tyā yantratantrajālaṁ chēdaya chēdaya || 14 ||

pratyaṅgirē viśālākṣi parātparatarē śivē |
dēhi mē putrapautrādi pāramparyōcchritāṁ śriyam || 15 ||

pratyaṅgirē mahādurgē bhōgamōkṣaphalapradē |
sakalābhīṣṭasiddhiṁ mē dēhi sarvēśvarēśvarī || 16 ||

pratyaṅgirē mahādēvi mahādēvamanaḥpriyē |
maṅgalaṁ mē prayacchāśu manasā tvāṁ namāmyaham || 17 ||

iti śrī pratyaṅgirā paramēśvari stōtram |


See more śrī pratyaṅgirā stōtrāṇi for chanting.
See more dēvī stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed