Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
jālandharāvanivanīnavanīradābha-
-prōttālaśailavalayākalitādhivāsām |
āśātiśāyiphalakalpanakalpavallīṁ
jvālāmukhīmabhimukhībhavanāya vandē || 1 ||
jyēṣṭhā kvacit kvacidudārakalā kaniṣṭhā
madhyā kvacit kvacidanudbhavabhāvabhavyā |
ēkāpyanēkavidhayā paribhāvyamānā
jvālāmukhī sumukhabhāvamurīkarōtu || 2 ||
aśrāntaniryadamalōjvalavāridhārā
sandhāvyamānabhavanāntarajāgarūkā |
mātarjvalajjvalanaśāntaśikhānukārā
rūpacchaṭā jayati kācana tāvakīnā || 3 ||
manyē vihārakutukēṣu śivānurūpaṁ
rūpaṁ nyarūpi khalu yatsahasā bhavatyā |
tatsūcanārthamiha śailavanāntarālē
jvālāmukhītyabhidhayā sphuṭamucyasē:’dya || 4 ||
satyā jvalattanusamudgatapāvakārci-
-rjvālāmukhītyabhimr̥śanti purāṇamiśrāḥ |
āstāṁ vayaṁ tu bhajatāṁ duritāni dagdhuṁ
jvālātmanā pariṇatā bhavatīti vidmaḥ || 5 ||
yāvat tvadīyacaraṇāmbujayōrna rāga-
-stāvat kutaḥ sukhakarāṇi hi darśanāni |
prāk puṇyapākabalataḥ prasr̥tē tu tasmin
nāstyēva vastu bhuvanē sukhakr̥nna yat syāt || 6 ||
ātmasvarūpamiha śarmasarūpamēva
varvarti kintu jagadamba na yāvadētat |
udghāṭyatē karuṇayā gurutāṁ vahantyā
tāvat sukhasya kaṇikāpi na jāyatē:’tra || 7 ||
āstāṁ matirmama sadā tava pādamūlē
tāṁ cālayēnna capalaṁ mana ētadamba |
yācē punaḥ punaridaṁ praṇipatya māta-
-rjvālāmukhi praṇatavāñchitasiddhidē tvām || 8 ||
iti śrī jvālāmukhī aṣṭakam ||
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.