Sri Lalita Lakaradi Shatanama Stotram – śrī lalitā lakārādi śatanāma stōtram


pūrvapīṭhikā –
kailāsaśikharāsīnaṁ dēvadēvaṁ jagadgurum |
papracchēśaṁ parānandaṁ bhairavī paramēśvaram || 1 ||

śrībhairavyuvāca |
kaulēśa śrōtumicchāmi sarvamantrōttamōttamam |
lalitāyā śatanāma sarvakāmaphalapradam || 2 ||

śrībhairavōvāca |
śr̥ṇu dēvi mahābhāgē stōtramētadanuttamam |
paṭhanāddhāraṇādasya sarvasiddhīśvarō bhavēt || 3 ||

ṣaṭkarmāṇi ca siddhyanti stavasyāsya prasādataḥ |
gōpanīyaṁ paśōragrē svayōnimaparē yathā || 4 ||

lalitāyā lakārādi nāmaśatakasya dēvi |
rājarājēśvarō r̥ṣiḥ prōktō chandō:’nuṣṭup tathā || 5 ||

dēvatā lalitādēvī ṣaṭkarmasiddhyarthē tathā |
dharmārthakāmamōkṣēṣu viniyōgaḥ prakīrtitaḥ || 6 ||

vāk-kāma-śaktibījēna karaṣaḍaṅgamācarēt |
prayōgē bālātryakṣarī yōjayitvā japaṁ carēt || 7 ||

asya śrī lalitā lakārādi śatanāmamālāmantrasya śrīrājarājēśvarō r̥ṣiḥ anuṣṭup chandaḥ śrīlalitādēvī dēvatā ṣaṭkarmasiddhyarthē dharmārthakāmamōkṣārthē pāṭhē viniyōgaḥ |

karanyāsaḥ –
ōṁ aiṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ klīṁ tarjanībhyāṁ namaḥ |
ōṁ sauḥ madhyamābhyāṁ namaḥ |
ōṁ aiṁ anāmikābhyāṁ namaḥ |
ōṁ klīṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ sauḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ –
ōṁ aiṁ hr̥dayāya namaḥ |
ōṁ klīṁ śirasē svāhā |
ōṁ sauḥ śikhāyai vaṣaṭ |
ōṁ aiṁ kavacāya hum |
ōṁ klīṁ nētratrayāya vauṣaṭ |
ōṁ sauḥ astrāya phaṭ |

atha dhyānam –
bālārkamaṇḍalābhāsāṁ caturbāhuṁ trilōcanām |
pāśāṅkuśadhanurbāṇān dhārayantīṁ śivāṁ bhajē ||

atha stōtram –
lalitā lakṣmī lōlākṣī lakṣmaṇā lakṣmaṇārcitā |
lakṣmaṇaprāṇarakṣiṇī lākinī lakṣmaṇapriyā || 1 ||

lōlā lakārā lōmēśā lōlajihvā lajjāvatī |
lakṣyā lākṣyā lakṣaratā lakārākṣarabhūṣitā || 2 ||

lōlalayātmikā līlā līlāvatī ca lāṅgalī |
lāvaṇyāmr̥tasārā ca lāvaṇyāmr̥tadīrghikā || 3 ||

lajjā lajjāmatī lajjā lalanā lalanapriyā |
lavaṇā lavalī lasā lākṣakī lubdhā lālasā || 4 ||

lōkamātā lōkapūjyā lōkajananī lōlupā |
lōhitā lōhitākṣī ca liṅgākhyā caiva liṅgēśī || 5 ||

liṅgagīti liṅgabhavā liṅgamālā liṅgapriyā |
liṅgābhidhāyinī liṅgā liṅganāmasadānandā || 6 ||

liṅgāmr̥taprītā liṅgārcanaprītā liṅgapūjyā |
liṅgarūpā liṅgasthā ca liṅgāliṅganatatparā || 7 ||

latāpūjanaratā ca latāsādhakatuṣṭidā |
latāpūjakarakṣiṇī latāsādhanasiddhidā || 8 ||

latāgr̥hanivāsinī latāpūjyā latārādhyā |
latāpuṣpā latāratā latādhārā latāmayī || 9 ||

latāsparśanasantuṣṭā latā:’:’liṅganaharṣitā |
latāvidyā latāsārā latā:’:’cārā latānidhī || 10 ||

lavaṅgapuṣpasantuṣṭā lavaṅgalatāmadhyasthā |
lavaṅgalatikārūpā lavaṅgahōmasantuṣṭā || 11 ||

lakārākṣārapūjitā ca lakāravarṇōdbhavā |
lakāravarṇabhūṣitā lakāravarṇarucirā || 12 ||

lakārabījōdbhavā tathā lakārākṣarasthitā |
lakārabījanilayā lakārabījasarvasvā || 13 ||

lakāravarṇasarvāṅgī lakṣyachēdanatatparā |
lakṣyadharā lakṣyaghūrṇā lakṣajāpēnasiddhidā || 14 ||

lakṣakōṭirūpadharā lakṣalīlākalālayā |
lōkapālēnārcitā ca lākṣārāgavilēpanā || 15 ||

lōkātītā lōpāmudrā lajjābījasvarūpiṇī |
lajjāhīnā lajjāmayī lōkayātrāvidhāyinī || 16 ||

lāsyapriyā layakarī lōkalayā lambōdarī |
laghimādisiddhidātrī lāvaṇyanidhidāyinī |
lakāravarṇagrathitā lambījā lalitāmbikā || 17 ||

phalaśrutiḥ –
iti tē kathitaṁ dēvi guhyādguhyataraṁ param |
prātaḥkālē ca madhyāhnē sāyāhnē ca sadā niśi |
yaḥ paṭhēt sādhakaśrēṣṭhō trailōkyavijayī bhavēt || 1 ||

sarvapāpavinirmamuktaḥ sa yāti lalitāpadam |
śūnyāgārē śivāraṇyē śivadēvālayē tathā || 2 ||

śūnyadēśē taḍāgē ca nadītīrē catuṣpathē |
ēkaliṅgē r̥tusnātāgēhē vēśyāgr̥hē tathā || 3 ||

paṭhēdaṣṭōttaraśatanāmāni sarvasiddhayē |
sādhakō vāñchāṁ yatkuryāt tattathaiva bhaviṣyati || 4 ||

brahmāṇḍagōlakē yāśca yāḥ kāścijjagatītalē |
samastāḥ siddhayō dēvi karāmalakavatsadā || 5 ||

sādhakasmr̥timātrēṇa yāvantyaḥ santi siddhayaḥ |
svayamāyānti puratō japādīnāṁ tu kā kathā || 6 ||

ayutāvartanāddēvi puraścaryā:’sya gīyatē |
puraścaryāyutaḥ stōtraḥ sarvakarmaphalapradaḥ || 7 ||

sahasraṁ ca paṭhēdyastu māsārdhaṁ sādhakōttamaḥ |
dāsībhūtaṁ jagatsarvaṁ māsārdhādbhavati dhruvam || 8 ||

nityaṁ pratināmnā hutvā palāśakusumairnaraḥ |
bhūlōkasthāḥ sarvakanyāḥ sarvalōkasthitāstathā || 9 ||

pātālasthāḥ sarvakanyāḥ nāgakanyāḥ yakṣakanyāḥ |
vaśīkuryānmaṇḍalārdhātsaṁśayō nātra vidyatē || 10 ||

aśvatthamūlē paṭhēt śatavāraṁ dhyānapūrvakam |
tat kṣaṇādvyādhināśaśca bhavēddēvi na saṁśayaḥ || 11 ||

śūnyāgārē paṭhēt stōtraṁ sahasraṁ dhyānapūrvakam |
lakṣmī prasīdati dhruvaṁ sa trailōkyaṁ vaśiṣyati || 12 ||

prētavastraṁ bhaumē grāhyaṁ ripunāma ca vēṣṭitam |
prāṇapratiṣṭhāṁ kr̥tvā tu pūjāṁ caiva hi kārayēt || 13 ||

śmaśānē nikhanēdrātrau dvisahasraṁ paṭhēttataḥ |
jihvāstambhanamāpnōti sadyō mūkatvamāpnuyāt || 14 ||

śmaśānē ca paṭhēt stōtraṁ ayutārdhaṁ subuddhimān |
śatrukṣayō bhavēt sadyō nānyathā mama bhāṣitam || 15 ||

prētavastraṁ śanau grāhyaṁ pratināmnā sampuṭitam |
śatrunāma likhitvā ca prāṇapratiṣṭhāṁ kārayēt || 16 ||

tataḥ lalitāṁ sampūjya kr̥ṣṇadhattūrapuṣpakaiḥ |
śmaśānē nikhanēdrātrau śatavāraṁ paṭhēt stōtram || 17 ||

tatō mr̥tyumavāpnōti dēvarājasamō:’pi saḥ |
śmaśānāṅgāramādāya maṅgalē śanivārē vā || 18 ||

prētavastrēṇa saṁvēṣṭya badhnīyāt prētarajjunā |
daśābhimantritaṁ kr̥tvā khanēdvairivēśmani || 19 ||

saptarātrāntarē tasyōccāṭanaṁ bhrāmaṇaṁ bhavēt |
kumārīṁ pūjayitvā tu yaḥ paṭhēdbhaktitatparaḥ || 20 ||

na kiñciddurlabhaṁ tasya divi vā bhuvi mōdatē |
durbhikṣē rājapīḍāyāṁ saṅgrāmē vairimadhyakē || 21 ||

yatra yatra bhayaṁ prāptaḥ sarvatra prapaṭhēnnaraḥ |
tatra tatrābhayaṁ tasya bhavatyēva na saṁśayaḥ || 22 ||

vāmapārśvē samānīya śōdhitāṁ varakāminīm |
japaṁ kr̥tvā paṭhēdyastu tasya siddhiḥ karē sthitā || 23 ||

daridrastu caturdaśyāṁ kāminīsaṅgamaiḥ saha |
aṣṭavāraṁ paṭhēdyastu kubērasadr̥śō bhavēt || 24 ||

śrīlalitāṁ mahādēvī nityaṁ sampūjya mānavaḥ |
pratināmnā juhuyātsa dhanarāśimavāpnuyāt || 25 ||

navanītaṁ cābhimantrya strībhyō dadyānmahēśvari |
vandhyāṁ putrapradaṁ dēvi nātra kāryā vicāraṇā || 26 ||

kaṇṭhē vā vāmabāhau vā yōnau vā dhāraṇācchivē |
bahuputravatī nārī subhagā jāyatē dhruvam || 27 ||

ugra ugraṁ mahadugraṁ stavamidaṁ lalitāyāḥ |
suvinītāya śāntāya dāntāyātiguṇāya ca || 28 ||

bhaktāya jyēṣṭhaputrāya gurubhaktiparāya ca |
bhaktabhaktāya yōgyāya bhaktiśaktiparāya ca || 29 ||

vēśyāpūjanayuktāya kumārīpūjakāya ca |
durgābhaktāya śaivāya kāmēśvaraprajāpinē || 30 ||

advaitabhāvayuktāya śaktibhaktiparāya ca |
pradēyaṁ śatanāmākhyaṁ svayaṁ lalitājñayā || 31 ||

khalāya paratantrāya paranindāparāya ca |
bhraṣṭāya duṣṭatattvāya parīvādaparāya ca || 32 ||

śivābhaktāya duṣṭāya paradāraratāya ca |
vēśyāstrīnindakāya ca pañcamakāranindakē || 33 ||

na stōtraṁ darśayēddēvī mama hatyākarō bhavēt |
tasmānna dāpayēddēvī manasā karmaṇā girā || 34 ||

anyathā kurutē yastu sa kṣīṇāyurbhavēddhruvam |
putrahārī ca strīhārī rājyahārī bhavēddhruvam || 35 ||

mantrakṣōbhaśca jāyatē tasya mr̥tyurbhaviṣyati |
kramadīkṣāyutānāṁ ca siddhirbhavati nānyathā || 36 ||

kramadīkṣāyutō dēvī kramādrājyamavāpnuyāt |
kramadīkṣāsamāyuktaḥ kalpōktasiddhibhāgbhavēt || 37 ||

vidhērlipiṁ tu sammārjya kiṅkaratvaṁ visr̥jya ca |
sarvasiddhimavāpnōti nātra kāryā vicāraṇā || 38 ||

kramadīkṣāyutō dēvī mama samō na saṁśayaḥ |
gōpanīyaṁ gōpanīyaṁ gōpanīyaṁ sadā:’naghē || 39 ||

sa dīkṣitaḥ sukhī sādhuḥ satyavādī jitēndrayaḥ |
sa vēdavaktā svādhyāyī sarvānandaparāyaṇaḥ || 40 ||

svasmin lalitāṁ sambhāvya pūjayējjagadambikām |
trailōkyavijayī bhūyānnātra kāryā vicāraṇā || 41 ||

gururūpaṁ śivaṁ dhyātvā śivarūpaṁ guruṁ smarēt |
sadāśivaḥ sa ēva syānnātra kāryā vicāraṇā || 42 ||

iti śrīkaulikārṇavē śrībhairavīsaṁvādē ṣaṭkarmasiddhadāyaka śrīmallalitāyā lakārādiśatanāmastōtram |


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed