Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
pūrvapīṭhikā –
kailāsaśikharāsīnaṁ dēvadēvaṁ jagadgurum |
papracchēśaṁ parānandaṁ bhairavī paramēśvaram || 1 ||
śrībhairavyuvāca |
kaulēśa śrōtumicchāmi sarvamantrōttamōttamam |
lalitāyā śatanāma sarvakāmaphalapradam || 2 ||
śrībhairavōvāca |
śr̥ṇu dēvi mahābhāgē stōtramētadanuttamam |
paṭhanāddhāraṇādasya sarvasiddhīśvarō bhavēt || 3 ||
ṣaṭkarmāṇi ca siddhyanti stavasyāsya prasādataḥ |
gōpanīyaṁ paśōragrē svayōnimaparē yathā || 4 ||
lalitāyā lakārādi nāmaśatakasya dēvi |
rājarājēśvarō r̥ṣiḥ prōktō chandō:’nuṣṭup tathā || 5 ||
dēvatā lalitādēvī ṣaṭkarmasiddhyarthē tathā |
dharmārthakāmamōkṣēṣu viniyōgaḥ prakīrtitaḥ || 6 ||
vāk-kāma-śaktibījēna karaṣaḍaṅgamācarēt |
prayōgē bālātryakṣarī yōjayitvā japaṁ carēt || 7 ||
asya śrī lalitā lakārādi śatanāmamālāmantrasya śrīrājarājēśvarō r̥ṣiḥ anuṣṭup chandaḥ śrīlalitādēvī dēvatā ṣaṭkarmasiddhyarthē dharmārthakāmamōkṣārthē pāṭhē viniyōgaḥ |
karanyāsaḥ –
ōṁ aiṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ klīṁ tarjanībhyāṁ namaḥ |
ōṁ sauḥ madhyamābhyāṁ namaḥ |
ōṁ aiṁ anāmikābhyāṁ namaḥ |
ōṁ klīṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ sauḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
aṅganyāsaḥ –
ōṁ aiṁ hr̥dayāya namaḥ |
ōṁ klīṁ śirasē svāhā |
ōṁ sauḥ śikhāyai vaṣaṭ |
ōṁ aiṁ kavacāya hum |
ōṁ klīṁ nētratrayāya vauṣaṭ |
ōṁ sauḥ astrāya phaṭ |
atha dhyānam –
bālārkamaṇḍalābhāsāṁ caturbāhuṁ trilōcanām |
pāśāṅkuśadhanurbāṇān dhārayantīṁ śivāṁ bhajē ||
atha stōtram –
lalitā lakṣmī lōlākṣī lakṣmaṇā lakṣmaṇārcitā |
lakṣmaṇaprāṇarakṣiṇī lākinī lakṣmaṇapriyā || 1 ||
lōlā lakārā lōmēśā lōlajihvā lajjāvatī |
lakṣyā lākṣyā lakṣaratā lakārākṣarabhūṣitā || 2 ||
lōlalayātmikā līlā līlāvatī ca lāṅgalī |
lāvaṇyāmr̥tasārā ca lāvaṇyāmr̥tadīrghikā || 3 ||
lajjā lajjāmatī lajjā lalanā lalanapriyā |
lavaṇā lavalī lasā lākṣakī lubdhā lālasā || 4 ||
lōkamātā lōkapūjyā lōkajananī lōlupā |
lōhitā lōhitākṣī ca liṅgākhyā caiva liṅgēśī || 5 ||
liṅgagīti liṅgabhavā liṅgamālā liṅgapriyā |
liṅgābhidhāyinī liṅgā liṅganāmasadānandā || 6 ||
liṅgāmr̥taprītā liṅgārcanaprītā liṅgapūjyā |
liṅgarūpā liṅgasthā ca liṅgāliṅganatatparā || 7 ||
latāpūjanaratā ca latāsādhakatuṣṭidā |
latāpūjakarakṣiṇī latāsādhanasiddhidā || 8 ||
latāgr̥hanivāsinī latāpūjyā latārādhyā |
latāpuṣpā latāratā latādhārā latāmayī || 9 ||
latāsparśanasantuṣṭā latā:’:’liṅganaharṣitā |
latāvidyā latāsārā latā:’:’cārā latānidhī || 10 ||
lavaṅgapuṣpasantuṣṭā lavaṅgalatāmadhyasthā |
lavaṅgalatikārūpā lavaṅgahōmasantuṣṭā || 11 ||
lakārākṣārapūjitā ca lakāravarṇōdbhavā |
lakāravarṇabhūṣitā lakāravarṇarucirā || 12 ||
lakārabījōdbhavā tathā lakārākṣarasthitā |
lakārabījanilayā lakārabījasarvasvā || 13 ||
lakāravarṇasarvāṅgī lakṣyachēdanatatparā |
lakṣyadharā lakṣyaghūrṇā lakṣajāpēnasiddhidā || 14 ||
lakṣakōṭirūpadharā lakṣalīlākalālayā |
lōkapālēnārcitā ca lākṣārāgavilēpanā || 15 ||
lōkātītā lōpāmudrā lajjābījasvarūpiṇī |
lajjāhīnā lajjāmayī lōkayātrāvidhāyinī || 16 ||
lāsyapriyā layakarī lōkalayā lambōdarī |
laghimādisiddhidātrī lāvaṇyanidhidāyinī |
lakāravarṇagrathitā lambījā lalitāmbikā || 17 ||
phalaśrutiḥ –
iti tē kathitaṁ dēvi guhyādguhyataraṁ param |
prātaḥkālē ca madhyāhnē sāyāhnē ca sadā niśi |
yaḥ paṭhēt sādhakaśrēṣṭhō trailōkyavijayī bhavēt || 1 ||
sarvapāpavinirmamuktaḥ sa yāti lalitāpadam |
śūnyāgārē śivāraṇyē śivadēvālayē tathā || 2 ||
śūnyadēśē taḍāgē ca nadītīrē catuṣpathē |
ēkaliṅgē r̥tusnātāgēhē vēśyāgr̥hē tathā || 3 ||
paṭhēdaṣṭōttaraśatanāmāni sarvasiddhayē |
sādhakō vāñchāṁ yatkuryāt tattathaiva bhaviṣyati || 4 ||
brahmāṇḍagōlakē yāśca yāḥ kāścijjagatītalē |
samastāḥ siddhayō dēvi karāmalakavatsadā || 5 ||
sādhakasmr̥timātrēṇa yāvantyaḥ santi siddhayaḥ |
svayamāyānti puratō japādīnāṁ tu kā kathā || 6 ||
ayutāvartanāddēvi puraścaryā:’sya gīyatē |
puraścaryāyutaḥ stōtraḥ sarvakarmaphalapradaḥ || 7 ||
sahasraṁ ca paṭhēdyastu māsārdhaṁ sādhakōttamaḥ |
dāsībhūtaṁ jagatsarvaṁ māsārdhādbhavati dhruvam || 8 ||
nityaṁ pratināmnā hutvā palāśakusumairnaraḥ |
bhūlōkasthāḥ sarvakanyāḥ sarvalōkasthitāstathā || 9 ||
pātālasthāḥ sarvakanyāḥ nāgakanyāḥ yakṣakanyāḥ |
vaśīkuryānmaṇḍalārdhātsaṁśayō nātra vidyatē || 10 ||
aśvatthamūlē paṭhēt śatavāraṁ dhyānapūrvakam |
tat kṣaṇādvyādhināśaśca bhavēddēvi na saṁśayaḥ || 11 ||
śūnyāgārē paṭhēt stōtraṁ sahasraṁ dhyānapūrvakam |
lakṣmī prasīdati dhruvaṁ sa trailōkyaṁ vaśiṣyati || 12 ||
prētavastraṁ bhaumē grāhyaṁ ripunāma ca vēṣṭitam |
prāṇapratiṣṭhāṁ kr̥tvā tu pūjāṁ caiva hi kārayēt || 13 ||
śmaśānē nikhanēdrātrau dvisahasraṁ paṭhēttataḥ |
jihvāstambhanamāpnōti sadyō mūkatvamāpnuyāt || 14 ||
śmaśānē ca paṭhēt stōtraṁ ayutārdhaṁ subuddhimān |
śatrukṣayō bhavēt sadyō nānyathā mama bhāṣitam || 15 ||
prētavastraṁ śanau grāhyaṁ pratināmnā sampuṭitam |
śatrunāma likhitvā ca prāṇapratiṣṭhāṁ kārayēt || 16 ||
tataḥ lalitāṁ sampūjya kr̥ṣṇadhattūrapuṣpakaiḥ |
śmaśānē nikhanēdrātrau śatavāraṁ paṭhēt stōtram || 17 ||
tatō mr̥tyumavāpnōti dēvarājasamō:’pi saḥ |
śmaśānāṅgāramādāya maṅgalē śanivārē vā || 18 ||
prētavastrēṇa saṁvēṣṭya badhnīyāt prētarajjunā |
daśābhimantritaṁ kr̥tvā khanēdvairivēśmani || 19 ||
saptarātrāntarē tasyōccāṭanaṁ bhrāmaṇaṁ bhavēt |
kumārīṁ pūjayitvā tu yaḥ paṭhēdbhaktitatparaḥ || 20 ||
na kiñciddurlabhaṁ tasya divi vā bhuvi mōdatē |
durbhikṣē rājapīḍāyāṁ saṅgrāmē vairimadhyakē || 21 ||
yatra yatra bhayaṁ prāptaḥ sarvatra prapaṭhēnnaraḥ |
tatra tatrābhayaṁ tasya bhavatyēva na saṁśayaḥ || 22 ||
vāmapārśvē samānīya śōdhitāṁ varakāminīm |
japaṁ kr̥tvā paṭhēdyastu tasya siddhiḥ karē sthitā || 23 ||
daridrastu caturdaśyāṁ kāminīsaṅgamaiḥ saha |
aṣṭavāraṁ paṭhēdyastu kubērasadr̥śō bhavēt || 24 ||
śrīlalitāṁ mahādēvī nityaṁ sampūjya mānavaḥ |
pratināmnā juhuyātsa dhanarāśimavāpnuyāt || 25 ||
navanītaṁ cābhimantrya strībhyō dadyānmahēśvari |
vandhyāṁ putrapradaṁ dēvi nātra kāryā vicāraṇā || 26 ||
kaṇṭhē vā vāmabāhau vā yōnau vā dhāraṇācchivē |
bahuputravatī nārī subhagā jāyatē dhruvam || 27 ||
ugra ugraṁ mahadugraṁ stavamidaṁ lalitāyāḥ |
suvinītāya śāntāya dāntāyātiguṇāya ca || 28 ||
bhaktāya jyēṣṭhaputrāya gurubhaktiparāya ca |
bhaktabhaktāya yōgyāya bhaktiśaktiparāya ca || 29 ||
vēśyāpūjanayuktāya kumārīpūjakāya ca |
durgābhaktāya śaivāya kāmēśvaraprajāpinē || 30 ||
advaitabhāvayuktāya śaktibhaktiparāya ca |
pradēyaṁ śatanāmākhyaṁ svayaṁ lalitājñayā || 31 ||
khalāya paratantrāya paranindāparāya ca |
bhraṣṭāya duṣṭatattvāya parīvādaparāya ca || 32 ||
śivābhaktāya duṣṭāya paradāraratāya ca |
vēśyāstrīnindakāya ca pañcamakāranindakē || 33 ||
na stōtraṁ darśayēddēvī mama hatyākarō bhavēt |
tasmānna dāpayēddēvī manasā karmaṇā girā || 34 ||
anyathā kurutē yastu sa kṣīṇāyurbhavēddhruvam |
putrahārī ca strīhārī rājyahārī bhavēddhruvam || 35 ||
mantrakṣōbhaśca jāyatē tasya mr̥tyurbhaviṣyati |
kramadīkṣāyutānāṁ ca siddhirbhavati nānyathā || 36 ||
kramadīkṣāyutō dēvī kramādrājyamavāpnuyāt |
kramadīkṣāsamāyuktaḥ kalpōktasiddhibhāgbhavēt || 37 ||
vidhērlipiṁ tu sammārjya kiṅkaratvaṁ visr̥jya ca |
sarvasiddhimavāpnōti nātra kāryā vicāraṇā || 38 ||
kramadīkṣāyutō dēvī mama samō na saṁśayaḥ |
gōpanīyaṁ gōpanīyaṁ gōpanīyaṁ sadā:’naghē || 39 ||
sa dīkṣitaḥ sukhī sādhuḥ satyavādī jitēndrayaḥ |
sa vēdavaktā svādhyāyī sarvānandaparāyaṇaḥ || 40 ||
svasmin lalitāṁ sambhāvya pūjayējjagadambikām |
trailōkyavijayī bhūyānnātra kāryā vicāraṇā || 41 ||
gururūpaṁ śivaṁ dhyātvā śivarūpaṁ guruṁ smarēt |
sadāśivaḥ sa ēva syānnātra kāryā vicāraṇā || 42 ||
iti śrīkaulikārṇavē śrībhairavīsaṁvādē ṣaṭkarmasiddhadāyaka śrīmallalitāyā lakārādiśatanāmastōtram |
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.