Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| animittadarśanam ||
sa dr̥ṣṭvā lakṣmaṇaṁ dīnaṁ śūnyē daśarathātmajaḥ |
paryapr̥cchata dharmātmā vaidēhīmāgataṁ vinā || 1 ||
prasthitaṁ daṇḍakāraṇyaṁ yā māmanujagāma ha |
kva sā lakṣmaṇa vaidēhī yāṁ hitvā tvamihāgataḥ || 2 ||
rājyabhraṣṭasya dīnasya daṇḍakān paridhāvataḥ |
kva sā duḥkhasahāyā mē vaidēhī tanumadhyamā || 3 ||
yāṁ vinā nōtsahē vīra muhūrtamapi jīvitum |
kva sā prāṇasahāyā mē sītā surasutōpamā || 4 ||
patitvamamarāṇāṁ vā pr̥thivyāścāpi lakṣmaṇa |
tāṁ vinā tapanīyābhāṁ nēcchēyaṁ janakātmajām || 5 ||
kaccijjīvati vaidēhī prāṇaiḥ priyatarā mama |
kaccitpravājanaṁ saumya na mē mithyā bhaviṣyati || 6 ||
sītānimittaṁ saumitrē mr̥tē mayi gatē tyayi |
kaccitsakāmā sukhitā kaikēyī sā bhaviṣyati || 7 ||
saputrarājyāṁ siddhārthāṁ mr̥taputrā tapasvinī |
upasthāsyati kausalyā kaccitsaumya na kēkayīm || 8 ||
yadi jīvati vaidēhī gamiṣyāmyāśramaṁ punaḥ |
suvr̥ttā yadi vr̥ttā sā prāṇāṁstyakṣyāmi lakṣmaṇa || 9 ||
yadi māmāśramagataṁ vaidēhī nābhibhāṣatē |
punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa || 10 ||
brūhi lakṣmaṇa vaidēhī yadi jīvati vā na vā |
tvayi pramattē rakṣōbhirbhakṣitā vā tapasvinī || 11 ||
sukumārī ca bālā ca nityaṁ cāduḥkhadarśinī |
madviyōgēna vaidēhī vyaktaṁ śōcati durmanāḥ || 12 ||
sarvathā rakṣasā tēna jihmēna sudurātmanā |
vadatā lakṣmaṇētyuccaistavāpi janitaṁ bhayam || 13 ||
śrutastu śaṅkē vaidēhyā sa svaraḥ sadr̥śō mama |
trastayā prēṣitastvaṁ ca draṣṭuṁ māṁ śīghramāgataḥ || 14 ||
sarvathā tu kr̥taṁ kaṣṭaṁ sītāmutsr̥jatā vanē |
pratikartuṁ nr̥śaṁsānāṁ rakṣasāṁ dattamantaram || 15 ||
duḥkhitāḥ kharaghātēna rākṣasāḥ piśitāśanāḥ |
taiḥ sītā nihatā ghōrairbhaviṣyati na saṁśayaḥ || 16 ||
ahō:’smin vyasanē magnaḥ sarvathā śatrusūdana |
kiṁnvidānīṁ kariṣyāmi śaṅkē prāptavyamīdr̥śam || 17 ||
iti sītāṁ varārōhāṁ cantayannēva rāghavaḥ |
ājagāma janasthānaṁ tvarayā sahalakṣmaṇaḥ || 18 ||
vigarhamāṇō:’nujamārtarūpaṁ
kṣudhā śramāccaiva pipāsayā ca |
viniḥśvasan śuṣkamukhō vivarṇaḥ
pratiśrayaṁ prāpya samīkṣya śūnyam || 19 ||
svamāśramaṁ sampravigāhya vīrō
vihāradēśānanusr̥tya kāṁścit |
ētattadityēva nivāsabhūmau
prahr̥ṣṭarōmā vyathitō babhūva || 20 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē aṣṭapañcāśaḥ sargaḥ || 58 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.