Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇabhartsanam ||
khamutpatantaṁ taṁ dr̥ṣṭvā maithilī janakātmajā |
duḥkhitā paramōdvignā bhayē mahati vartinī || 1 ||
rōṣarōdanatāmrākṣī bhīmākṣaṁ rākṣasādhipam |
rudantī karuṇaṁ sītā hriyamāṇēdamabravīt || 2 ||
na vyapatrapasē nīca karmaṇā:’nēna rāvaṇa |
jñātvā virahitāṁ yanmāṁ cōrayitvā palāyasē || 3 ||
tvayaiva nūnaṁ duṣṭātman bhīruṇā hartumicchatā |
mamāpavāhitō bhartā mr̥garūpēṇa māyayā || 4 ||
yō hi māmudyatastrātuṁ sō:’pyayaṁ vinipātitaḥ |
gr̥dhrarājaḥ purāṇō:’sau śvaśurasya sakhā mama || 5 ||
paramaṁ khalu tē vīryaṁ dr̥śyatē rākṣasādhama |
viśrāvya nāmadhēyaṁ hi yuddhē nāsmi jitā tvayā || 6 ||
īdr̥śaṁ garhitaṁ karma kathaṁ kr̥tvā na lajjasē |
striyāśca haraṇaṁ nīca rahitē tu parasya ca || 7 ||
kathayiṣyanti lōkēṣu puruṣāḥ karma kutsitam |
sunr̥śaṁsamadharmiṣṭhaṁ tava śauṇḍīryamāninaḥ || 8 ||
dhik tē śauryaṁ ca sattvaṁ ca yattvaṁ kathitavāṁstadā |
kulākrōśakaraṁ lōkē dhik tē cāritramīdr̥śam || 9 ||
kiṁ kartuṁ śakyamēvaṁ hi yajjavēnaiva dhāvasi |
muhūrtamapi tiṣṭhasva na jīvan pratiyāsyasi || 10 ||
na hi cakṣuṣpathaṁ prāpya tayōḥ pārthivaputrayōḥ |
sasainyō:’pi samarthastvaṁ muhūrtamapi jīvitum || 11 ||
na tvaṁ tayōḥ śarasparśaṁ sōḍhuṁ śaktaḥ kathañcana |
vanē prajvalitasyēva sparśamagnērvihaṅgamaḥ || 12 ||
sādhu kr̥tvā:’:’tmanaḥ pathyaṁ sādhu māṁ muñca rāvaṇa |
matpradharṣaṇaruṣṭō hi bhrātrā saha patirmama || 13 ||
vidhāsyati vināśāya tvaṁ māṁ yadi na muñcasi |
yēna tvaṁ vyavasāyēna balānmāṁ hartumicchasi || 14 ||
vyavasāyaḥ sa tē nīca bhaviṣyati nirarthakaḥ |
na hyahaṁ tamapaśyantī bhartāraṁ vibudhōpamam || 15 ||
utsahē śatruvaśagā prāṇān dhārayituṁ ciram |
na nūnaṁ cātmanaḥ śrēyaḥ pathyaṁ vā samavēkṣasē || 16 ||
mr̥tyukālē yathā martyō viparītāni sēvatē |
mumūrṣūṇāṁ hi sarvēṣāṁ yatpathyaṁ tanna rōcatē || 17 ||
paśyāmyadya hi kaṇṭhē tvāṁ kālapāśāvapāśitam |
yathā cāsmin bhayasthānē na bibhēṣi daśānana || 18 ||
vyaktaṁ hiraṇmayān hi tvaṁ sampaśyasi mahīruhān |
nadīṁ vaitaraṇīṁ ghōrāṁ ridhiraughanivāsinīm || 19 ||
asipatravanaṁ caiva bhīmaṁ paśyasi rāvaṇa |
taptakāñcanapuṣpāṁ ca vaiḍūryapravaracchadām || 20 ||
drakṣyasē śālmalīṁ tīkṣṇāmāyasaiḥ kaṇṭakaiścitām |
na hi tvamīdr̥śaṁ kr̥tvā tasyālīkaṁ mahātmanaḥ || 21 ||
dharituṁ śakṣyasi ciraṁ viṣaṁ pītvēva nirghr̥ṇaḥ |
baddhastvaṁ kālapāśēna durnivārēṇa rāvaṇa || 22 ||
kva gatō lapsyasē śarma bharturmama mahātmanaḥ |
nimēṣāntaramātrēṇa vinā bhrātrā mahāvanē || 23 ||
rākṣasā nihatā yēna sahasrāṇi caturdaśa |
sa kathaṁ rāghavō vīraḥ sarvāstrakuśalō balī || 24 ||
na tvāṁ hanyāccharaistīkṣṇairiṣṭabhāryāpahāriṇam |
ētaccānyacca paruṣaṁ vaidēhī rāvaṇāṅkagā |
bhayaśōkasamāviṣṭā karuṇaṁ vilalāpa ha || 25 ||
tathā bhr̥śārtāṁ bahu caiva bhāṣiṇīṁ
vilāpapūrvaṁ karuṇaṁ ca bhāminīm |
jahāra pāpaḥ karuṇaṁ vivēṣṭatīṁ
nr̥pātmajāmāgatagātravēpathum || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē tripañcāśaḥ sargaḥ || 53 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.