Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kr̥ṣṇāvēṇīpañcagaṅgāyutisthaṁ
śrīpādaṁ śrīvallabhaṁ bhaktahr̥tstham |
dattātrēyaṁ pādukārūpiṇaṁ taṁ
vandē vidyāṁ śālinīṁ saṅgr̥ṇantam || 1 ||
upēndravajrāyudhapūrvadēvaiḥ
sapūrvadēvairmunibhiśca gītam |
nr̥siṁhasañjñaṁ nigamāgamādyaṁ
gamāgamādyantakaraṁ prapadyē || 2 ||
parihr̥tanatajūrtiḥ svīyakāmaprapūrti-
-rhr̥tanijabhajakārtiḥ saccidānandamūrtiḥ |
sadayahr̥dayavartī yōgaviccakravartī
sa jayati yatirāṭ diṅmālinī yasya kīrtiḥ || 3 ||
drutavilambitakarmavicāraṇā
phalasusiddhiratō:’marabhāgjanaḥ |
anubhavatyakamēva taduddhr̥tau
haririhāvirabhūtpadarūpyasau || 4 ||
vidyunmālātulyā sampatprāṅmadhyāntē:’pyasyā āpat |
tattē dhāryaṁ jyōtirnityaṁ dhyānē mē:’stu brahman satyam || 5 ||
tridvāraṁ tava bhavanaṁ bahupradīpaṁ
vighnēśāmarapatiyōginīmarujjaiḥ |
jāhnavyāvr̥tamabhitō:’nnapūrṇayā ca
smr̥tvā mē bhavati matiḥ praharṣiṇīyam || 6 ||
tatiṁ dvijānāṁ śivasōpajātiṁ
puṣṇāti kr̥ṣṇā:’tra vinaṣṭatr̥ṣṇā |
avākpravāhā:’numatāśivāhā
yā sā:’ṣṭatīrthā smr̥timētu sārthā || 7 ||
kalau malaughāntakaraṁ karañja-
-purē varē jātamakāmakāmam |
carācarādyaṁ bhuvanāvanārthaṁ
kṣaṇē kṣaṇē sajjanatānatāṅghrim || 8 ||
bhujaṅgaprayātādguṇōtthādivāsmā-
-dbhavādbhīta āgatya na tyaktumicchēt |
nr̥siṁhasya vāṭyāṁ prabhō rājadhānyāṁ
sa yāyātsudhanyāṁ gatiṁ lōkamānyām || 9 ||
iti śrīvāsudēvānandasarasvatī viracitaṁ datta pādukāṣṭakam |
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.