Navagraha Kavacham – navagraha kavacam


śirō mē pātu mārtāṇḍō kapālaṁ rōhiṇīpatiḥ |
mukhamaṅgārakaḥ pātu kaṇṭhaśca śaśinandanaḥ || 1 ||

buddhiṁ jīvaḥ sadā pātu hr̥dayaṁ bhr̥gunandanaḥ |
jaṭharaṁ ca śaniḥ pātu jihvāṁ mē ditinandanaḥ || 2 ||

pādau kētuḥ sadā pātu vārāḥ sarvāṅgamēva ca |
tithayō:’ṣṭau diśaḥ pāntu nakṣatrāṇi vapuḥ sadā || 3 ||

aṁsau rāśiḥ sadā pātu yōgāśca sthairyamēva ca |
guhyaṁ liṅgaṁ sadā pāntu sarvē grahāḥ śubhapradāḥ || 4 ||

aṇimādīni sarvāṇi labhatē yaḥ paṭhēd dhr̥vam |
ētāṁ rakṣāṁ paṭhēdyastu bhaktyā sa prayataḥ sudhīḥ || 5 ||

sa cirāyuḥ sukhī putrī raṇē ca vijayī bhavēt |
aputrō labhatē putraṁ dhanārthī dhanamāpnuyāt || 6 ||

dārārthī labhatē bhāryāṁ surūpāṁ sumanōharām |
rōgī rōgātpramucyēta baddhō mucyēta bandhanāt || 7 ||

jalē sthalē cāntarikṣē kārāgārē viśēṣataḥ |
yaḥ karē dhārayēnnityaṁ bhayaṁ tasya na vidyatē || 8 ||

brahmahatyā surāpānaṁ stēyaṁ gurvaṅganāgamaḥ |
sarvapāpaiḥ pramucyēta kavacasya ca dhāraṇāt || 9 ||

nārī vāmabhujē dhr̥tvā sukhaiśvaryasamanvitā |
kākavandhyā janmavandhyā mr̥tavatsā ca yā bhavēt |
bahvapatyā jīvavatsā kavacasya prasādataḥ || 10 ||

iti grahayāmalē uttarakhaṇḍē navagraha kavacaṁ samāptam |


See more navagraha stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Navagraha Kavacham – navagraha kavacam

Leave a Reply

error: Not allowed