Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrī annapūrṇāṣṭōttara śatanāmastōtra mahāmantrasya brahmā r̥ṣiḥ anuṣṭupchandaḥ śrī annapūrṇēśvarī dēvatā svadhā bījaṁ svāhā śaktiḥ ōṁ kīlakaṁ mama sarvābhīṣṭaprasādasiddhyarthē japē viniyōgaḥ |
ōṁ annapūrṇā śivā dēvī bhīmā puṣṭissarasvatī |
sarvajñā pārvatī durgā śarvāṇī śivavallabhā || 1 ||
vēdavēdyā mahāvidyā vidyādātrī viśāradā |
kumārī tripurā bālā lakṣmīśśrīrbhayahāriṇī || 2 ||
bhavānī viṣṇujananī brahmādijananī tathā |
gaṇēśajananī śaktiḥ kumārajananī śubhā || 3 ||
bhōgapradā bhagavatī bhaktābhīṣṭapradāyinī |
bhavarōgaharā bhavyā śubhrā paramamaṅgalā || 4 ||
bhavānī cañcalā gaurī cārucandrakalādharā |
viśālākṣī viśvamātā viśvavandyā vilāsinī || 5 ||
āryā kalyāṇanilayā rudrāṇī kamalāsanā |
śubhapradā śubhā:’nantā vr̥ttapīnapayōdharā || 6 ||
ambā saṁhāramathanī mr̥ḍānī sarvamaṅgalā |
viṣṇusaṁsēvitā siddhā brahmāṇī surasēvitā || 7 ||
paramānandadā śāntiḥ paramānandarūpiṇī |
paramānandajananī parānandapradāyinī || 8 ||
parōpakāraniratā paramā bhaktavatsalā |
pūrṇacandrābhavadanā pūrṇacandranibhāṁśukā || 9 ||
śubhalakṣaṇasampannā śubhānandaguṇārṇavā |
śubhasaubhāgyanilayā śubhadā ca ratipriyā || 10 ||
caṇḍikā caṇḍamathanī caṇḍadarpanivāriṇī |
mārtāṇḍanayanā sādhvī candrāgninayanā satī || 11 ||
puṇḍarīkaharā pūrṇā puṇyadā puṇyarūpiṇī |
māyātītā śrēṣṭhamāyā śrēṣṭhadharmātmavanditā || 12 ||
asr̥ṣṭissaṅgarahitā sr̥ṣṭihētu kapardinī |
vr̥ṣārūḍhā śūlahastā sthitisaṁhārakāriṇī || 13 ||
mandasmitā skandamātā śuddhacittā munistutā |
mahābhagavatī dakṣā dakṣādhvaravināśinī || 14 ||
sarvārthadātrī sāvitrī sadāśivakuṭumbinī |
nityasundarasarvāṅgī saccidānandalakṣaṇā || 15 ||
nāmnāmaṣṭōttaraśatamambāyāḥ puṇyakāraṇam |
sarvasaubhāgyasiddhyarthaṁ japanīyaṁ prayatnataḥ || 16 ||
idaṁ japādhikārastu prāṇamēva tatasstutaḥ |
āvahantīti mantrēṇa pratyēkaṁ ca yathākramam || 17 ||
kartavyaṁ tarpaṇaṁ nityaṁ pīṭhamantrēti mūlavat |
tattanmantrētihōmēti kartavyaścēti mālavat || 18 ||
ētāni divyanāmāni śrutvā dhyātvā nirantaram |
stutvā dēvīṁ ca satataṁ sarvānkāmānavāpnuyāt || 19 ||
iti śrī brahmōttarakhaṇḍē āgamaprakhyātiśivarahasyē annapūrṇāṣṭōttara śatanāmastōtram ||
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.