Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kamalākucacūcukakuṅkumatō
niyatāruṇitātulanīlatanō |
kamalāyatalōcana lōkapatē
vijayībhava vēṅkaṭaśailapatē || 1 ||
sacaturmukhaṣaṇmukhapañcamukha
pramukhākhiladaivatamaulimaṇē |
śaraṇāgatavatsala sāranidhē
paripālaya māṁ vr̥ṣaśailapatē || 2 ||
ativēlatayā tava durviṣahai-
-ranuvēlakr̥tairaparādhaśataiḥ |
bharitaṁ tvaritaṁ vr̥ṣaśailapatē
parayā kr̥payā paripāhi harē || 3 ||
adhivēṅkaṭaśailamudāramatē-
-rjanatābhimatādhikadānaratāt |
paradēvatayā gaditānnigamaiḥ
kamalādayitānna paraṁ kalayē || 4 ||
kalavēṇuravāvaśagōpavadhū-
-śatakōṭivr̥tātsmarakōṭisamāt |
prativallavikābhimatātsukhadāt
vasudēvasutānna paraṁ kalayē || 5 ||
abhirāmaguṇākara dāśarathē
jagadēkadhanurdhara dhīramatē |
raghunāyaka rāma ramēśa vibhō
varadō bhava dēva dayājaladhē || 6 ||
avanītanayā kamanīyakaraṁ
rajanīkaracārumukhāmburuham |
rajanīcararājatamōmihiraṁ
mahanīyamahaṁ raghurāmamayē || 7 ||
sumukhaṁ suhr̥daṁ sulabhaṁ sukhadaṁ
svanujaṁ ca sukāyamamōghaśaram |
apahāya raghūdvahamanyamahaṁ
na kathañcana kañcana jātu bhajē || 8 ||
vinā vēṅkaṭēśaṁ na nāthō na nāthaḥ
sadā vēṅkaṭēśaṁ smarāmi smarāmi |
harē vēṅkaṭēśa prasīda prasīda
priyaṁ vēṅkaṭēśa prayaccha prayaccha || 9 ||
ahaṁ dūratastē padāmbhōjayugma-
-praṇāmēcchayā:’:’gatya sēvāṁ karōmi |
sakr̥tsēvayā nityasēvāphalaṁ tvaṁ
prayaccha prayaccha prabhō vēṅkaṭēśa || 10 ||
ajñāninā mayā dōṣānaśēṣānvihitān harē |
kṣamasva tvaṁ kṣamasva tvaṁ śēṣaśailaśikhāmaṇē || 11 ||
iti śrīvēṅkaṭēśa stōtram |
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.