Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śivō mahēśvaraḥ śambhuḥ pinākī śaśiśēkharaḥ |
vāmadēvō virūpākṣaḥ kapardī nīlalōhitaḥ || 1 ||
śaṅkaraḥ śūlapāṇiśca khaṭvāṅgī viṣṇuvallabhaḥ |
śipiviṣṭō:’mbikānāthaḥ śrīkaṇṭhō bhaktavatsalaḥ || 2 ||
bhavaḥ śarvastrilōkēśaḥ śitikaṇṭhaḥ śivāpriyaḥ |
ugraḥ kapālī kāmāriḥ andhakāsurasūdanaḥ || 3 ||
gaṅgādharō lalāṭākṣaḥ kālakālaḥ kr̥pānidhiḥ |
bhīmaḥ paraśuhastaśca mr̥gapāṇirjaṭādharaḥ || 4 ||
kailāsavāsī kavacī kaṭhōrastripurāntakaḥ |
vr̥ṣāṅkō vr̥ṣabhārūḍhō bhasmōddhūlitavigrahaḥ || 5 ||
sāmapriyaḥ svaramayastrayīmūrtiranīśvaraḥ |
sarvajñaḥ paramātmā ca sōmasūryāgnilōcanaḥ || 6 ||
haviryajñamayaḥ sōmaḥ pañcavaktraḥ sadāśivaḥ |
viśvēśvarō vīrabhadrō gaṇanāthaḥ prajāpatiḥ || 7 ||
hiraṇyarētā durdharṣō girīśō giriśō:’naghaḥ |
bhujaṅgabhūṣaṇō bhargō giridhanvī giripriyaḥ || 8 ||
kr̥ttivāsāḥ purārātirbhagavān pramathādhipaḥ |
mr̥tyuñjayaḥ sūkṣmatanurjagadvyāpī jagadguruḥ || 9 ||
vyōmakēśō mahāsēnajanakaścāruvikramaḥ |
rudrō bhūtapatiḥ sthāṇurahirbhudhnyō digambaraḥ || 10 ||
aṣṭamūrtiranēkātmā sāttvikaḥ śuddhavigrahaḥ |
śāśvataḥ khaṇḍaparaśurajaḥ pāśavimōcakaḥ || 11 ||
mr̥ḍaḥ paśupatirdēvō mahādēvō:’vyayō hariḥ |
pūṣadantabhidavyagrō dakṣādhvaraharō haraḥ || 12 ||
bhaganētrabhidavyaktaḥ sahasrākṣaḥ sahasrapāt |
apavargapradō:’nantastārakaḥ paramēśvaraḥ || 13 ||
ēvaṁ śrī śambhudēvasya nāmnāmaṣṭōttaraṁśatam ||
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.