Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīvidyē śivavāmabhāganilayē śrīrājarājārcitē
śrīnāthādigurusvarūpavibhavē cintāmaṇīpīṭhikē |
śrīvāṇīgirijānutāṅghrikamalē śrīśāmbhavi śrīśivē
madhyāhnē malayadhvajādhipasutē māṁ pāhi mīnāmbikē || 1 ||
cakrasthē:’capalē carācarajagannāthē jagatpūjitē
ārtālīvaradē natābhayakarē vakṣōjabhārānvitē |
vidyē vēdakalāpamaulividitē vidyullatāvigrahē
mātaḥ pūrṇasudhārasārdrahr̥dayē māṁ pāhi mīnāmbikē || 2 ||
kōṭīrāṅgadaratnakuṇḍaladharē kōdaṇḍabāṇāñcitē
kōkākārakucadvayōparilasatprālambahārāñcitē |
śiñjannūpurapādasārasamaṇīśrīpādukālaṅkr̥tē
maddāridryabhujaṅgagāruḍakhagē māṁ pāhi mīnāmbikē || 3 ||
brahmēśācyutagīyamānacaritē prētāsanāntasthitē
pāśōdaṅkuśacāpabāṇakalitē bālēnducūḍāñcitē |
bālē bālakuraṅgalōlanayanē bālārkakōṭyujjvalē
mudrārādhitadaivatē munisutē māṁ pāhi mīnāmbikē || 4 ||
gandharvāmarayakṣapannaganutē gaṅgādharāliṅgitē
gāyatrīgaruḍāsanē kamalajē suśyāmalē susthitē |
khātītē khaladārupāvakaśikhē khadyōtakōṭyujjvalē
mantrārādhitadaivatē munisutē māṁ pāhī mīnāmbikē || 5 ||
nādē nāradatumburādyavinutē nādāntanādātmikē
nityē nīlalatātmikē nirupamē nīvāraśūkōpamē |
kāntē kāmakalē kadambanilayē kāmēśvarāṅkasthitē
madvidyē madabhīṣṭakalpalatikē māṁ pāhi mīnāmbikē || 6 ||
vīṇānādanimīlitārdhanayanē visrastacūlībharē
tāmbūlāruṇapallavādharayutē tāṭaṅkahārānvitē |
śyāmē candrakalāvataṁsakalitē kastūrikāphālikē
pūrṇē pūrṇakalābhirāmavadanē māṁ pāhi mīnāmbikē || 7 ||
śabdabrahmamayī carācaramayī jyōtirmayī vāṅmayī
nityānandamayī nirañjanamayī tattvaṁmayī cinmayī |
tattvātītamayī parātparamayī māyāmayī śrīmayī
sarvaiśvaryamayī sadāśivamayī māṁ pāhi mīnāmbikē || 8 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau mīnākṣī stōtram |
See more dēvī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.