stōtranidhi → daśamahāvidyā stōtrāṇi → śrī bhairavī kavacam (trailōkyavijayam) śrī dēvyuvāca | bhairavyāḥ sakalā vidyāḥ śrutāścādhigatā mayā | sāmprataṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurabhairavī kavacam śrīpārvatyuvāca - dēvadēva mahādēva sarvaśāstraviśārada | kr̥pāṁ kuru jagannātha dharmajñōsi...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurabhairavī aṣṭōttaraśatanāma stōtram śrīdēvyuvāca | kailāsavāsin bhagavan prāṇēśvara kr̥pānidhē | bhaktavatsala...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurabhairavī aṣṭōttaraśatanāmāvalī ōṁ bhairavyai namaḥ | ōṁ bhairavārādhyāyai namaḥ | ōṁ bhūtidāyai namaḥ |...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurabhairavī hr̥dayaṁ mērau girivarēgaurī śivadhyānaparāyaṇā | pārvatī paripapraccha parānugrahavāñchayā || 1 ||...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurabhairavī stōtram śrī bhairava uvāca- brahmādayasstuti śatairapi sūkṣmarūpaṁ jānantinaiva jagadādimanādimūrtim |...