stōtranidhi → pitr̥dēvata stōtrāṇi → pitr̥ stōtram - 3 (brahma kr̥tam) brahmōvāca | namaḥ pitrē janmadātrē sarvadēvamayāya ca | sukhadāya prasannāya suprītāya mahātmanē...
stōtranidhi → pitr̥dēvata stōtrāṇi → pitr̥ stōtram - 2 (ruci kr̥tam) ruciruvāca | arcitānāmamūrtānāṁ pitr̥̄ṇāṁ dīptatējasām | namasyāmi sadā tēṣāṁ...
stōtranidhi → pitr̥dēvata stōtrāṇi → pitṛ sūktam pitṛ sūktam (ṛ|1|10|15|1) udī̍ratā̱mava̍ra̱ utparā̍sa̱ unma̍dhya̱māḥ pi̱tara̍: so̱myāsa̍: | asu̱ṃ ya...
stōtranidhi → pitr̥dēvata stōtrāṇi → pitr̥ stōtram - 1 (ruci kr̥tam) ruciruvāca | namasyē:'haṁ pitr̥̄n bhaktyā yē vasantyadhidēvatāḥ | dēvairapi hi tarpyantē yē...
stōtranidhi → pitr̥dēvata stōtrāṇi → pitṛtarpaṇam pitṛ tarpaṇam śuciḥ - apavitraḥ pavitrovā sarvāvasthāṃ gato'pi vā | yaḥ smaret puṇḍarīkākṣaṃ sa...