stōtranidhi → mūkapañcaśati → mandasmitaśatakaṁ (5) badhnīmō vayamañjaliṁ pratidinaṁ bandhacchidē dēhināṁ kandarpāgamatantramūlaguravē kalyāṇakēlībhuvē | kāmākṣyā...
stōtranidhi → mūkapañcaśati → kaṭākṣaśatakam (4) mōhāndhakāranivahaṁ vinihantumīḍē mūkātmanāmapi mahākavitāvadānyān | śrīkāñcidēśaśiśirīkr̥tijāgarūkān...
stōtranidhi → mūkapañcaśati → stutiśatakam (3) pāṇḍityaṁ paramēśvari stutividhau naivāśrayantē girāṁ vairiñcānyapi gumphanāni vigaladgarvāṇi śarvāṇi tē | stōtuṁ...
stōtranidhi → mūkapañcaśati → pādāravindaśatakam (2) mahimnaḥ panthānaṁ madanaparipanthipraṇayini prabhurnirṇētuṁ tē bhavati yatamānō:'pi katamaḥ | tathāpi...
stōtranidhi → mūkapañcaśati → āryāśatakam (1) kāraṇaparacidrūpā kāñcīpurasīmni kāmapīṭhagatā | kācana viharati karuṇā kāśmīrastabakakōmalāṅgalatā || 1 || kañcana...