Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā |
punaḥ saṅkalpaṁ –
adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau mama sūrya grahapīḍā parihārārthaṁ sūrya grahadēvatā prasāda dvārā āyurārōgya aiśvaryādi uttamaphalāvāptyarthaṁ mama saṅkalpita manōvāñchāphalasiddhyarthaṁ yathā saṅkhyākaṁ sūrya grahasya nyāsapūrvaka vēdōkta mantrajapaṁ kariṣyē ||
– 1| sūrya mantraḥ –
ā kr̥ṣṇēnētyasya mantrasya hiraṇyastūpa r̥ṣiḥ virāṭ triṣṭup chandaḥ sūryō dēvatā rajasēti bījaṁ vartamāna iti śaktiḥ sūrya prītyarthē japē viniyōgaḥ |
nyāsaḥ –
ōṁ hiraṇyastūpa r̥ṣayē namaḥ śirasi |
ōṁ virāṭ triṣṭup chandasē namaḥ mukhē |
ōṁ sūrya dēvatāyai namaḥ hr̥dayē |
ōṁ rajasēti bījāya namaḥ guhyē |
ōṁ vartamāna śaktayē namaḥ pādayōḥ |
ōṁ sūrya prītyarthē japē viniyōgāya namaḥ sarvāṅgē |
karanyāsaḥ –
ōṁ ākr̥ṣṇēnēti aṅguṣṭhābhyāṁ namaḥ |
ōṁ rajasēti tarjanībhyāṁ namaḥ |
ōṁ vartamāna iti madhyamābhyāṁ namaḥ |
ōṁ nivēśayannamr̥taṁ martyaṁ cēti anāmikābhyāṁ namaḥ |
ōṁ hiraṇyayēna savitā rathēnēti kaniṣṭhikābhyāṁ namaḥ |
ōṁ ādēvō yāti bhuvanā vipaśyanniti karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ –
ōṁ ākr̥ṣṇēnēti hr̥dayāya namaḥ |
ōṁ rajasēti śirasē svāhā |
ōṁ vartamāna iti śikhāyai vaṣaṭ |
ōṁ nivēśayannamr̥taṁ martyaṁ cēti kavacāya hum |
ōṁ hiraṇyayēna savitā rathēnēti nētratrayāya vauṣaṭ |
ōṁ ādēvō yāti bhuvanā vipaśyanniti astrāya phaṭ |
dhyānam –
padmāsanaḥ padmakarō dvibāhuḥ
padmadyutiḥ saptaturaṅgavāhaḥ |
divākarō lōkaguruḥ kirīṭī
mayi prasādaṁ vidadhātu dēvaḥ ||
lamityādi pañcapūjā –
laṁ pr̥thivyātmanē gandhaṁ parikalpayāmi |
haṁ ākāśātmanē puṣpaṁ parikalpayāmi |
yaṁ vāyvātmanē dhūpaṁ parikalpayāmi |
raṁ agnyātmanē dīpaṁ parikalpayāmi |
vaṁ amr̥tātmanē naivēdyaṁ parikalpayāmi |
saṁ sarvātmanē sarvōpacārān parikalpayāmi |
(ya|vē|33-43)
ōṁ ā kr̥̱ṣṇēna̱ raja̍sā̱ varta̍mānō nivē̱śaya̍nna̱mr̥ta̱ṁ martya̍ṁ ca |
hi̱ra̱ṇyayē̍na savi̱tā rathē̱nā dē̱vō yā̍ti̱ bhuva̍nāni̱ paśya̍n ||
ōṁ sūryāya namaḥ |
samarpaṇam –
guhyāti guhya gōptā tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēva tvatprasādānmayi sthira ||
anēna mayā kr̥ta sūrya grahasya mantra japēna sūrya suprītō suprasannō varadō bhavantu |
ōṁ śāntiḥ śāntiḥ śāntiḥ ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.