Sri Shyamala Ashtottara Shatanama Stotram 2 – śrī śyāmalā aṣṭōttaraśatanāma stōtram – 2


asya śrīśyāmalāṣṭōttaraśatanāmastōtra mahāmantrasya, mahābhairava r̥ṣiḥ, anuṣṭup chandaḥ, śrīmātaṅgīśvarī dēvatā, ādiśaktiriti bījaṁ, sarvakāmapradēti śaktiḥ, parañjyōtiḥ svarūpiṇīti kīlakaṁ, śyāmalāṣṭōttaraśatanāma japē viniyōgaḥ |

namastē:’stu jagaddhātri mātaṅgīśvari tē namaḥ |
śyāmalē jagadīśānē namastē paramēśvarī || 1 ||

namastē:’stu mahākr̥ṣṇē sarvabhūṣaṇasamyutē |
mahādēvi mahēśāni mahādēvapriyē namaḥ || 2 ||

ādiśaktirmahāśaktiḥ parāśaktiḥ parātparē |
brahmaśaktē viṣṇuśaktē śivaśaktē namō namaḥ || 3 ||

namō:’mr̥tēśvarī dēvi namaḥ paraśivapriyē |
brahmarūpē viṣṇurūpē śivarūpē namō:’stu tē || 4 ||

sarvakāmapradē tubhyaṁ sarvasiddhipradē namaḥ |
sarvasampatpradē nr̥̄ṇāṁ sarvarājasuśaṅkari || 5 ||

strīvaśaṅkari vandē tvāṁ namō naravaśaṅkari |
dēvamōhini sēvē tvāṁ sarvasattvavaśaṅkari || 6 ||

namaḥ śāṅkari vāgdēvi sarvalōkavaśaṅkarī |
sarvābhīṣṭapradē nityē namō mātaṅgakanyakē || 7 ||

namō nīlōtpalaprakhyē namō marakataprabhē |
nīlamēghapratīkāśē indranīlasamaprabhē || 8 ||

namaścaṇḍyādidēvēśi divyanārīvaśaṅkarī |
namastē mātr̥saṁstutyē jayē tē vijayē namaḥ || 9 ||

bhūṣitāṅgi mahāśyāmē mahārāmē mahāprabhē |
mahāviṣṇupriyakarī sadāśivamahāpriyē || 10 ||

rudrāṇī sarvapāpaghnī kāmēśvari namō:’stu tē |
śukaśyāmē laghuśyāmē rājavaśyakarī namaḥ || 11 ||

vīṇāhastē namastubhyaṁ namō gītaratē sadā |
sarvavidyāpradē tubhyaṁ namaḥ śaktyādipūjitē || 12 ||

bhajē:’haṁ vēdagītē tvāṁ dēvagītē namō namaḥ |
śaṅkhakuṇḍalasamyuktē bimbōṣṭhī tvāṁ bhajāmyaham || 13 ||

raktavastraparīdhānē gr̥hītamadhupātrakē |
madhupriyē namastubhyaṁ madhumāṁsabalipriyē || 14 ||

raktākṣī ghārṇamānākṣī smitēndumukhi saṁstutē |
kastūrītilakōpētē candraśīrṣē jaganmayē || 15 ||

namastubhyaṁ mahālakṣmi kadambavanasaṁsthitē |
mahāvidyē namastubhyaṁ stanabhāravirājitē || 16 ||

haraharyādisaṁstutyē smitāsyē tvāṁ bhajāmyaham |
namaḥ kalyāṇadē puṁsāṁ kalyāṇi kamalālayē || 17 ||

mahādāridryasaṁhartrī mahāpātakadāhinī |
mahājñānapradē nr̥̄ṇāṁ mahāsaundaryadē namaḥ || 18 ||

mahāmuktipradē vāṇi parañjyōtiḥ svarūpiṇi |
cidānandātmikē tubhyaṁ namō:’lakṣmīvināśini || 19 ||

bhaktā:’bhayapradē nityamāpannāśini tē namaḥ |
namastē:’stu sahasrākṣi sahasrabhujadhāriṇī || 20 ||

mahyāḥ śubhapradē tubhyaṁ bhaktānāṁ maṅgalapradē |
namō:’stvaśubhasaṁhartrī bhaktāṣṭaiśvaryadē namaḥ || 21 ||

namō dēvyai namastubhyaṁ namastē mukharañjinī |
jaganmātarnamastubhyaṁ namastē sarvanāyikē || 22 ||

namaḥ parāparakalē paramātmapriyē namaḥ |
namastē rājamātaṅgī namastubhyaṁ namō:’stu tē || 23 ||

phalaśrutiḥ –
nāmnāmaṣṭōttaraṁ puṇyaṁ śyāmalāyā itīritam |
prajapēdyō narō bhaktyā sarvapāpairvimucyatē || 24 ||

vyācaṣṭē sarvaśāstrāṇi mahāvāgīśvarō bhavēt |
sakr̥cchravaṇamātrēṇa guhyāddvē ca catuṣṭayam || 25 ||

sarvalōkān vaśīkuryāt kāntyā viṣṇusamō bhavēt |
labhatē mahatīṁ lakṣmīṁ daivatairatidurlabhām || 26 ||

aṇimādiguṇaiśvaryaṁ sa labhēcchīghramēva hi |
jātismr̥tirbhavēcchīghraṁ sarvavidyānidhirbhavēt || 27 ||

prāpnōti paramaṁ jñānaṁ sarvadā sukhamaśnutē |
sarvatra sa bhavētpūjyaḥ sarvatra vijayī bhavēt || 28 ||

bhūtaprētapiśācādi bhayaṁ tasya na jāyatē |
mahatīṁ kīrtimāpnōti labhēdyōgamanuttamam || 29 ||

ghaṭikāpādukādyaṣṭasiddhināthō bhavēdayam |
maṅgalāni bhavēnnityaṁ sa mahāpaṇḍitō bhavēt || 30 ||

labhatē mahadāyuṣyaṁ lōkasammōhanō bhavēt |
labhēdantē mahādēvarūpaṁ nātra vicāraṇā || 31 ||

iti śrī śyāmalāṣṭōttaraśatanāma stōtram ||


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed