Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīśyāmalāṣṭōttaraśatanāmastōtra mahāmantrasya, mahābhairava r̥ṣiḥ, anuṣṭup chandaḥ, śrīmātaṅgīśvarī dēvatā, ādiśaktiriti bījaṁ, sarvakāmapradēti śaktiḥ, parañjyōtiḥ svarūpiṇīti kīlakaṁ, śyāmalāṣṭōttaraśatanāma japē viniyōgaḥ |
namastē:’stu jagaddhātri mātaṅgīśvari tē namaḥ |
śyāmalē jagadīśānē namastē paramēśvarī || 1 ||
namastē:’stu mahākr̥ṣṇē sarvabhūṣaṇasamyutē |
mahādēvi mahēśāni mahādēvapriyē namaḥ || 2 ||
ādiśaktirmahāśaktiḥ parāśaktiḥ parātparē |
brahmaśaktē viṣṇuśaktē śivaśaktē namō namaḥ || 3 ||
namō:’mr̥tēśvarī dēvi namaḥ paraśivapriyē |
brahmarūpē viṣṇurūpē śivarūpē namō:’stu tē || 4 ||
sarvakāmapradē tubhyaṁ sarvasiddhipradē namaḥ |
sarvasampatpradē nr̥̄ṇāṁ sarvarājasuśaṅkari || 5 ||
strīvaśaṅkari vandē tvāṁ namō naravaśaṅkari |
dēvamōhini sēvē tvāṁ sarvasattvavaśaṅkari || 6 ||
namaḥ śāṅkari vāgdēvi sarvalōkavaśaṅkarī |
sarvābhīṣṭapradē nityē namō mātaṅgakanyakē || 7 ||
namō nīlōtpalaprakhyē namō marakataprabhē |
nīlamēghapratīkāśē indranīlasamaprabhē || 8 ||
namaścaṇḍyādidēvēśi divyanārīvaśaṅkarī |
namastē mātr̥saṁstutyē jayē tē vijayē namaḥ || 9 ||
bhūṣitāṅgi mahāśyāmē mahārāmē mahāprabhē |
mahāviṣṇupriyakarī sadāśivamahāpriyē || 10 ||
rudrāṇī sarvapāpaghnī kāmēśvari namō:’stu tē |
śukaśyāmē laghuśyāmē rājavaśyakarī namaḥ || 11 ||
vīṇāhastē namastubhyaṁ namō gītaratē sadā |
sarvavidyāpradē tubhyaṁ namaḥ śaktyādipūjitē || 12 ||
bhajē:’haṁ vēdagītē tvāṁ dēvagītē namō namaḥ |
śaṅkhakuṇḍalasamyuktē bimbōṣṭhī tvāṁ bhajāmyaham || 13 ||
raktavastraparīdhānē gr̥hītamadhupātrakē |
madhupriyē namastubhyaṁ madhumāṁsabalipriyē || 14 ||
raktākṣī ghārṇamānākṣī smitēndumukhi saṁstutē |
kastūrītilakōpētē candraśīrṣē jaganmayē || 15 ||
namastubhyaṁ mahālakṣmi kadambavanasaṁsthitē |
mahāvidyē namastubhyaṁ stanabhāravirājitē || 16 ||
haraharyādisaṁstutyē smitāsyē tvāṁ bhajāmyaham |
namaḥ kalyāṇadē puṁsāṁ kalyāṇi kamalālayē || 17 ||
mahādāridryasaṁhartrī mahāpātakadāhinī |
mahājñānapradē nr̥̄ṇāṁ mahāsaundaryadē namaḥ || 18 ||
mahāmuktipradē vāṇi parañjyōtiḥ svarūpiṇi |
cidānandātmikē tubhyaṁ namō:’lakṣmīvināśini || 19 ||
bhaktā:’bhayapradē nityamāpannāśini tē namaḥ |
namastē:’stu sahasrākṣi sahasrabhujadhāriṇī || 20 ||
mahyāḥ śubhapradē tubhyaṁ bhaktānāṁ maṅgalapradē |
namō:’stvaśubhasaṁhartrī bhaktāṣṭaiśvaryadē namaḥ || 21 ||
namō dēvyai namastubhyaṁ namastē mukharañjinī |
jaganmātarnamastubhyaṁ namastē sarvanāyikē || 22 ||
namaḥ parāparakalē paramātmapriyē namaḥ |
namastē rājamātaṅgī namastubhyaṁ namō:’stu tē || 23 ||
phalaśrutiḥ –
nāmnāmaṣṭōttaraṁ puṇyaṁ śyāmalāyā itīritam |
prajapēdyō narō bhaktyā sarvapāpairvimucyatē || 24 ||
vyācaṣṭē sarvaśāstrāṇi mahāvāgīśvarō bhavēt |
sakr̥cchravaṇamātrēṇa guhyāddvē ca catuṣṭayam || 25 ||
sarvalōkān vaśīkuryāt kāntyā viṣṇusamō bhavēt |
labhatē mahatīṁ lakṣmīṁ daivatairatidurlabhām || 26 ||
aṇimādiguṇaiśvaryaṁ sa labhēcchīghramēva hi |
jātismr̥tirbhavēcchīghraṁ sarvavidyānidhirbhavēt || 27 ||
prāpnōti paramaṁ jñānaṁ sarvadā sukhamaśnutē |
sarvatra sa bhavētpūjyaḥ sarvatra vijayī bhavēt || 28 ||
bhūtaprētapiśācādi bhayaṁ tasya na jāyatē |
mahatīṁ kīrtimāpnōti labhēdyōgamanuttamam || 29 ||
ghaṭikāpādukādyaṣṭasiddhināthō bhavēdayam |
maṅgalāni bhavēnnityaṁ sa mahāpaṇḍitō bhavēt || 30 ||
labhatē mahadāyuṣyaṁ lōkasammōhanō bhavēt |
labhēdantē mahādēvarūpaṁ nātra vicāraṇā || 31 ||
iti śrī śyāmalāṣṭōttaraśatanāma stōtram ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.