Sri Sai Sahasranamavali – śrī sāyi sahasranāmāvalī


oṃ akhaṇḍasaccidānandāya namaḥ |
oṃ akhilajīvavatsalāya namaḥ |
oṃ akhilavastuvistārāya namaḥ |
oṃ akbarājñābhivanditāya namaḥ |
oṃ akhilacetanāviṣṭāya namaḥ |
oṃ akhilavedasampradāya namaḥ |
oṃ akhilāṇḍeśarūpo’pi piṇḍe piṇḍe pratiṣṭhitāya namaḥ |
oṃ agraṇye namaḥ |
oṃ agryabhūmne namaḥ |
oṃ agaṇitaguṇāya namaḥ |
oṃ aghaughasannivartine namaḥ |
oṃ acintyamahimne namaḥ |
oṃ acalāya namaḥ |
oṃ acyutāya namaḥ |
oṃ ajāya namaḥ |
oṃ ajātaśatrave namaḥ |
oṃ ajñānatimirāndhānāṃ cakṣurunmīlanakṣamāya namaḥ |
oṃ ājanmasthitināśāya namaḥ |
oṃ aṇimādivibhūṣitāya namaḥ |
oṃ atyunnatadhunījvālāmājñayaivanivartakāya namaḥ || 20

oṃ atyulbaṇamahāsarpādapibhaktasurakṣitre namaḥ |
oṃ atitīvratapastaptāya namaḥ |
oṃ atinamrasvabhāvakāya namaḥ |
oṃ annadānasadāniṣṭhāya namaḥ |
oṃ atithibhuktaśeṣabhuje namaḥ |
oṃ adṛśyalokasañcāriṇe namaḥ |
oṃ adṛṣṭapūrvadarśitre namaḥ |
oṃ advaitavastutattvajñāya namaḥ |
oṃ advaitānandavarṣakāya namaḥ |
oṃ adbhutānantaśaktaye namaḥ |
oṃ adhiṣṭhānāya namaḥ |
oṃ adhokṣajāya namaḥ |
oṃ adharmatarucchetre namaḥ |
oṃ adhiyajñāya namaḥ |
oṃ adhibhūtāya namaḥ |
oṃ adhidaivāya namaḥ |
oṃ adhyakṣāya namaḥ |
oṃ anaghāya namaḥ |
oṃ anantanāmne namaḥ |
oṃ anantaguṇabhūṣaṇāya namaḥ || 40

oṃ anantamūrtaye namaḥ |
oṃ anantāya namaḥ |
oṃ anantaśaktisamyutāya namaḥ |
oṃ anantāścaryavīryāya namaḥ |
oṃ anahlaka atimānitāya namaḥ |
oṃ anavaratasamādhisthāya namaḥ |
oṃ anāthaparirakṣakāya namaḥ |
oṃ ananyapremasaṃhṛṣṭagurupādavilīnahṛde namaḥ |
oṃ anādhṛtāṣṭasiddhaye namaḥ |
oṃ anāmayapadapradāya namaḥ |
oṃ anādimatparabrahmaṇe namaḥ |
oṃ anāhatadivākarāya namaḥ |
oṃ anirdeśyavapuṣe namaḥ |
oṃ animeṣekṣitaprajāya namaḥ |
oṃ anugrahārthamūrtaye namaḥ |
oṃ anuvartitaveṅkūśāya namaḥ |
oṃ anekadivyamūrtaye namaḥ |
oṃ anekādbhutadarśanāya namaḥ |
oṃ anekajanmajampāpaṃsmṛtimātreṇahārakāya namaḥ |
oṃ anekajanmavṛttāntaṃsavistāramudīrayate namaḥ || 60

oṃ anekajanmasamprāptakarmabandhavidāraṇāya namaḥ |
oṃ anekajanmasaṃsiddhaśaktijñānasvarūpavate namaḥ |
oṃ antarbahiścasarvatrāyavyāptākhilacarācarāya namaḥ |
oṃ antarhṛdaya ākāśāya namaḥ |
oṃ antakāle’pi rakṣakāya namaḥ |
oṃ antaryāmiṇe namaḥ |
oṃ antarātmane namaḥ |
oṃ annavastrepsitapradāya namaḥ |
oṃ aparājitaśaktaye namaḥ |
oṃ aparigrahabhūṣitāya namaḥ |
oṃ apavargapradātre namaḥ |
oṃ apavargamayāya namaḥ |
oṃ apāntarātmarūpeṇa sraṣṭuriṣṭapravartakāya namaḥ |
oṃ apāvṛtakṛpāgārāya namaḥ |
oṃ apārajñānaśaktimate namaḥ |
oṃ apārthivadehasthāya namaḥ |
oṃ apāmpuṣpanibodhakāya namaḥ |
oṃ aprapañcāya namaḥ |
oṃ apramattāya namaḥ |
oṃ aprameyaguṇākārāya namaḥ || 80

oṃ aprākṛtavapuṣe namaḥ |
oṃ aprākṛtaparākramāya namaḥ |
oṃ aprārthiteṣṭadātre namaḥ |
oṃ abdullādi parāgataye namaḥ |
oṃ abhayaṃ sarvabhūtebhyo dadāmīti vratine namaḥ |
oṃ abhimānātidūrāya namaḥ |
oṃ abhiṣekacamatkṛtaye namaḥ |
oṃ abhīṣṭavaravarṣiṇe namaḥ |
oṃ abhīkṣṇadivyaśaktibhṛte namaḥ |
oṃ abhedānandasandhātre namaḥ |
oṃ amartyāya namaḥ |
oṃ amṛtavāksṛtaye namaḥ |
oṃ aravindadalākṣāya namaḥ |
oṃ amitaparākramāya namaḥ |
oṃ ariṣaḍvarganāśine namaḥ |
oṃ ariṣṭaghnāya namaḥ |
oṃ arhasattamāya namaḥ |
oṃ alabhyalābhasandhātre namaḥ |
oṃ alpadānasutoṣitāya namaḥ |
oṃ allānāmasadāvaktre namaḥ || 100

oṃ alambudhyāsvalaṅkṛtāya namaḥ |
oṃ avatāritasarveśāya namaḥ |
oṃ avadhīritavaibhavāya namaḥ |
oṃ avalambyasvapadābjāya namaḥ |
oṃ avaliyetiviśrutāya namaḥ |
oṃ avadhūtākhilopādhaye namaḥ |
oṃ aviśiṣṭāya namaḥ |
oṃ avaśiṣṭasvakāryārthetyaktadehampraviṣṭavate namaḥ |
oṃ avākpāṇipādorave namaḥ |
oṃ avāṅmānasagocarāya namaḥ |
oṃ avāptasarvakāmo’pi karmaṇyeva pratiṣṭitāya namaḥ |
oṃ avicchinnāgnihotrāya namaḥ |
oṃ avicchinnasukhapradāya namaḥ |
oṃ avekṣitadigantasthaprajāpālananiṣṭhitāya namaḥ |
oṃ avyājakaruṇāsindhave namaḥ |
oṃ avyāhateṣṭideśagāya namaḥ |
oṃ avyāhṛtopadeśāya namaḥ |
oṃ avyāhatasukhapradāya namaḥ |
oṃ aśakyaśakyakartre namaḥ |
oṃ aśubhāśayaśuddhikṛte namaḥ || 120

oṃ aśeṣabhūtahṛtsthāṇave namaḥ |
oṃ aśokamohaśṛṅkhalāya namaḥ |
oṃ aṣṭaiśvaryayutatyāgine namaḥ |
oṃ aṣṭasiddhiparāṅmukhāya namaḥ |
oṃ asamyogayuktātmane namaḥ |
oṃ asaṅgadṛḍhaśastrabhṛte namaḥ |
oṃ asaṅkhyeyāvatāreṣu ṛṇānubandhirakṣitāya namaḥ |
oṃ ahambrahmasthitaprajñāya namaḥ |
oṃ ahambhāvavivarjitāya namaḥ |
oṃ ahaṃ tvaṃ ca tvamevāhamiti tattvaprabodhakāya namaḥ |
oṃ ahetukakṛpāsindhave namaḥ |
oṃ ahiṃsāniratāya namaḥ |
oṃ akṣīṇasauhṛdāya namaḥ |
oṃ akṣayāya namaḥ |
oṃ akṣayasukhapradāya namaḥ |
oṃ akṣarādapi kūṭasthāduttama puruṣottamāya namaḥ |
oṃ ākhuvāhanamūrtaye namaḥ |
oṃ āgamādyantasannutāya namaḥ |
oṃ āgamātītasadbhāvāya namaḥ |
oṃ ācāryaparamāya namaḥ || 140

oṃ ātmānubhavasantuṣṭāya namaḥ |
oṃ ātmavidyāviśāradāya namaḥ |
oṃ ātmānandaprakāśāya namaḥ |
oṃ ātmaivaparamātmadṛśe namaḥ |
oṃ ātmaikasarvabhūtātmane namaḥ |
oṃ ātmārāmāya namaḥ |
oṃ ātmavate namaḥ |
oṃ ādityamadhyavartine namaḥ |
oṃ ādimadhyāntavarjitāya namaḥ |
oṃ ānandaparamānandāya namaḥ |
oṃ ānandapradāya namaḥ |
oṃ ānākamādṛtājñāya namaḥ |
oṃ ānatāvananivṛtaye namaḥ |
oṃ āpadāmapahartre namaḥ |
oṃ āpadbāndhavāya namaḥ |
oṃ āphrikāgatavaidyāya paramānandadāyakāya namaḥ |
oṃ āyurārogyadātre namaḥ |
oṃ ārtatrāṇaparāyaṇāya namaḥ |
oṃ āropaṇāpavādaiśca māyāyogaviyogakṛte namaḥ |
oṃ āviṣkṛta tirodhatta bahurūpaviḍambanāya namaḥ || 160

oṃ ārdracittena bhaktānāṃ sadānugrahavarṣakāya namaḥ |
oṃ āśāpāśavimuktāya namaḥ |
oṃ āśāpāśavimocakāya namaḥ |
oṃ icchādhīnajagatsarvāya namaḥ |
oṃ icchādhīnavapuṣe namaḥ |
oṃ iṣṭepsitārthadātre namaḥ |
oṃ icchāmohanivartakāya namaḥ |
oṃ icchotthaduḥkhasañchetre namaḥ |
oṃ indriyārātidarpaghne namaḥ |
oṃ indirāramaṇāhlādināmasāhasrapūtahṛde namaḥ |
oṃ indīvaradalajyotirlocanālaṅkṛtānanāya namaḥ |
oṃ induśītalabhāṣiṇe namaḥ |
oṃ induvatpriyadarśanāya namaḥ |
oṃ iṣṭāpūrtaśatairlabdhāya namaḥ |
oṃ iṣṭadaivasvarūpadhṛte namaḥ |
oṃ iṣṭikādānasuprītāya namaḥ |
oṃ iṣṭikālayarakṣitāya namaḥ |
oṃ īśāsaktamanobuddhaye namaḥ |
oṃ īśārādhanatatparāya namaḥ |
oṃ īśitākhiladevāya namaḥ || 180

oṃ īśāvāsyārthasūcakāya namaḥ |
oṃ uccāraṇādhṛte bhaktahṛdānta upadeśakāya namaḥ |
oṃ uttamottamamārgiṇe namaḥ |
oṃ uttamottārakarmakṛte namaḥ |
oṃ udāsīnavadāsīnāya namaḥ |
oṃ uddharāmītyudīrakāya namaḥ |
oṃ uddhavāya mayā proktaṃ bhāgavatamiti bruvate namaḥ |
oṃ unmattaśvābhigoptre namaḥ |
oṃ unmattaveṣanāmadhṛte namaḥ |
oṃ upadravanivāriṇe namaḥ |
oṃ upāṃśujapabodhakāya namaḥ |
oṃ umeśāmeśayuktātmane namaḥ |
oṃ ūrjitabhaktilakṣaṇāya namaḥ |
oṃ ūrjitavākpradātre namaḥ |
oṃ ūrdhvaretase namaḥ |
oṃ ūrdhvamūlamadhaḥśākhāmaśvatthaṃ bhasmasātkarāya namaḥ |
oṃ ūrdhvagatividhātre namaḥ |
oṃ ūrdhvabaddhadviketanāya namaḥ |
oṃ ṛjave namaḥ |
oṃ ṛtambaraprajñāya namaḥ || 200

oṃ ṛṇakliṣṭadhanapradāya namaḥ |
oṃ ṛṇānubaddhajantunāṃ ṛṇamuktyai phalapradāya namaḥ |
oṃ ekākine namaḥ |
oṃ ekabhaktaye namaḥ |
oṃ ekavākkāyamānasāya namaḥ |
oṃ ekādaśyāṃ svabhaktānāṃ svatanokṛtaniṣkṛtaye namaḥ |
oṃ ekākṣaraparajñānine namaḥ |
oṃ ekātmā sarvadeśadṛśe namaḥ |
oṃ ekeśvarapratītaye namaḥ |
oṃ ekarītyādṛtākhilāya namaḥ |
oṃ aikyānandagatadvandvāya namaḥ |
oṃ aikyānandavidhāyakāya namaḥ |
oṃ aikyakṛte namaḥ |
oṃ aikyabhūtātmane namaḥ |
oṃ aihikāmuṣmikapradāya namaḥ |
oṃ oṅkārādarāya namaḥ |
oṃ ojasvine namaḥ |
oṃ auṣadhīkṛtabhasmadāya namaḥ |
oṃ kathākīrtanapaddhatyāṃ nāradānuṣṭhitaṃ stuvate namaḥ |
oṃ kaparde kleśanāśine namaḥ || 220

oṃ kabīrdāsāvatārakāya namaḥ |
oṃ kaparde putrarakṣārthamanubhūta tadāmayāya namaḥ |
oṃ kamalāśliṣṭapādābjāya namaḥ |
oṃ kamalāyatalocanāya namaḥ |
oṃ kandarpadarpavidhvaṃsine namaḥ |
oṃ kamanīyaguṇālayāya namaḥ |
oṃ kartā’kartā anyathākartre namaḥ |
oṃ karmayuktopyakarmakṛte namaḥ |
oṃ karmakṛte namaḥ |
oṃ karmanirmuktāya namaḥ |
oṃ karmā’karmavicakṣaṇāya namaḥ |
oṃ karmabījakṣayaṅkartre namaḥ |
oṃ karmanirmūlanakṣamāya namaḥ |
oṃ karmavyādhivyapohine namaḥ |
oṃ karmabandhavināśakāya namaḥ |
oṃ kalimalāpahāriṇe namaḥ |
oṃ kalau pratyakṣadaivatāya namaḥ |
oṃ kaliyugāvatārāya namaḥ |
oṃ kalyutthabhavabhañjanāya namaḥ |
oṃ kalyāṇānantanāmne namaḥ || 240

oṃ kalyāṇaguṇabhūṣaṇāya namaḥ |
oṃ kavidāsagaṇutrātre namaḥ |
oṃ kaṣṭanāśakarauṣadhāya namaḥ |
oṃ kākādīkṣita rakṣāyāṃ dhurīṇo ahamitīrakāya namaḥ |
oṃ kānābhilādapi trātre namaḥ |
oṃ kānane pānadānakṛte namaḥ |
oṃ kāmajite namaḥ |
oṃ kāmarūpiṇe namaḥ |
oṃ kāmasaṅkalpavarjitāya namaḥ |
oṃ kāmitārthapradātre namaḥ |
oṃ kāmādiśatrunāśanāya namaḥ |
oṃ kāmyakarmasusanyastāya namaḥ |
oṃ kāmerāśaktināśakāya namaḥ |
oṃ kālāya namaḥ |
oṃ kālakālāya namaḥ |
oṃ kālātītāya namaḥ |
oṃ kālakṛte namaḥ |
oṃ kāladarpavināśine namaḥ |
oṃ kālarātarjanakṣamāya namaḥ |
oṃ kālaśunakadattānnaṃ jvaraṃ harediti bruvate namaḥ || 260

oṃ kālāgnisadṛśakrodhāya namaḥ |
oṃ kāśīrāmasurakṣakāya namaḥ |
oṃ kīrtivyāptadigantāya namaḥ |
oṃ kupnīvītakalebarāya namaḥ |
oṃ kumbārāgniśiśutrātre namaḥ |
oṃ kuṣṭharoganivārakāya namaḥ |
oṃ kūṭasthāya namaḥ |
oṃ kṛtajñāya namaḥ |
oṃ kṛtsnakṣetraprakāśakāya namaḥ |
oṃ kṛtsnajñāya namaḥ |
oṃ kṛpāpūrṇāya namaḥ |
oṃ kṛpayāpālitārbhakāya namaḥ |
oṃ kṛṣṇarāmaśivātreyamārutyādisvarūpadhṛte namaḥ |
oṃ kevalātmānubhūtaye namaḥ |
oṃ kaivalyapadadāyakāya namaḥ |
oṃ kovidāya namaḥ |
oṃ komalāṅgāya namaḥ |
oṃ kopavyājaśubhapradāya namaḥ |
oṃ ko’hamiti divānaktaṃ vicāramanuśāsakāya namaḥ |
oṃ kliṣṭarakṣādhurīṇāya namaḥ || 280

oṃ krodhajite namaḥ |
oṃ kleśanāśanāya namaḥ |
oṃ gaganasaukṣmyavistārāya namaḥ |
oṃ gambhīramadhurasvanāya namaḥ |
oṃ gaṅgātīranivāsine namaḥ |
oṃ gaṅgotpattipadāmbujāya namaḥ |
oṃ gaṅgāgiriritikhyāta yatiśreṣṭhena saṃstutāya namaḥ |
oṃ gandhapuṣpākṣatau pūjyāya namaḥ |
oṃ gativide namaḥ |
oṃ gatisūcakāya namaḥ |
oṃ gahvareṣṭhapurāṇāya namaḥ |
oṃ garvamātsaryavarjitāya namaḥ |
oṃ gānanṛtyavinodāya namaḥ |
oṃ gālavaṇkarvarapradāya namaḥ |
oṃ girīśasadṛśatyāgine namaḥ |
oṃ gītācāryāya namaḥ |
oṃ gītādbhutārthavaktre namaḥ |
oṃ gītārahasyasampradāya namaḥ |
oṃ gītājñānamayāya namaḥ |
oṃ gītāpūrṇopadeśakāya namaḥ || 300

oṃ guṇātītāya namaḥ |
oṃ guṇātmane namaḥ |
oṃ guṇadoṣavivarjitāya namaḥ |
oṃ guṇāguṇeṣu vartanta ityanāsakti susthirāya namaḥ |
oṃ guptāya namaḥ |
oṃ guhāhitāya namaḥ |
oṃ gūḍhāya namaḥ |
oṃ guptasarvanibodhakāya namaḥ |
oṃ gurvaṅghritīvrabhaktiścettadevālamitīrayate namaḥ |
oṃ gurave namaḥ |
oṃ gurutamāya namaḥ |
oṃ guhyāya namaḥ |
oṃ gurupādaparāyaṇāya namaḥ |
oṃ gurvīśāṅghrisadādhyātre namaḥ |
oṃ gurusantoṣavardhanāya namaḥ |
oṃ gurupremasamālabdhaparipūrṇasvarūpavate namaḥ |
oṃ gurūpāsanasaṃsiddhāya namaḥ |
oṃ gurumārgapravartakāya namaḥ |
oṃ gurvātmadevatābuddhyā brahmānandamayāya namaḥ |
oṃ gurossamādhipārśvasthanimbacchāyānivāsakṛte namaḥ || 320

oṃ guruveṅkuśa samprāptavastreṣṭikā sadādhṛtāya namaḥ |
oṃ guruparamparādiṣṭasarvatyāgaparāyaṇāya namaḥ |
oṃ guruparamparāprāptasaccidānandamūrtimate namaḥ |
oṃ gṛhahīnamahārājāya namaḥ |
oṃ gṛhamedhiparāśrayāya namaḥ |
oṃ gopīṃstrātā yathā kṛṣṇa nācne kulāvanāya namaḥ |
oṃ gopālaguṇḍūrāyādi putrapautrādivardhanāya namaḥ |
oṃ goṣpadīkṛtakaṣṭābdhaye namaḥ |
oṃ godāvarītaṭāgatāya namaḥ |
oṃ caturbhujāya namaḥ |
oṃ caturbāhunivāritanṛsaṅkaṭāya namaḥ |
oṃ camatkāraiḥ saṅkliṣṭaurbhaktijñānavivardhanāya namaḥ |
oṃ candanālepāruṣṭānāṃ duṣṭānāṃ dharṣaṇakṣamāya namaḥ |
oṃ candorkarādi bhaktānāṃ sadāpālananiṣṭhitāya namaḥ |
oṃ carācaraparivyāptāya namaḥ |
oṃ carmadāhepyavikriyāya namaḥ |
oṃ cāndbhāyākhya pāṭelārthaṃ camatkāra sahāyakṛte namaḥ |
oṃ cintāmagna paritrāṇe tasya sarvabhāraṃ vahāya namaḥ |
oṃ citrāticitracāritrāya namaḥ |
oṃ cinmayānandāya namaḥ || 340

oṃ ciravāsakṛtairbandhaiḥ śirḍīgrāmaṃ punargatāya namaḥ |
oṃ corādyāhṛtavastūnidattānyevetiharṣitāya namaḥ |
oṃ chinnasaṃśayāya namaḥ |
oṃ chinnasaṃsārabandhanāya namaḥ |
oṃ jagatpitre namaḥ |
oṃ jaganmātre namaḥ |
oṃ jagattrātre namaḥ |
oṃ jagaddhitāya namaḥ |
oṃ jagatsraṣṭāya namaḥ |
oṃ jagatsākṣiṇe namaḥ |
oṃ jagadvyāpine namaḥ |
oṃ jagadgurave namaḥ |
oṃ jagatprabhave namaḥ |
oṃ jagannāthāya namaḥ |
oṃ jagadekadivākarāya namaḥ |
oṃ jaganmohacamatkārāya namaḥ |
oṃ jagannāṭakasūtradhṛte namaḥ |
oṃ jaganmaṅgalakartre namaḥ |
oṃ jaganmāyetibodhakāya namaḥ |
oṃ jaḍonmattapiśācābhopyantaḥsaccitsukhasthitāya namaḥ || 360

oṃ janmabandhavinirmuktāya namaḥ |
oṃ janmasāphalyamantradāya namaḥ |
oṃ janmajanmāntarajñāya namaḥ |
oṃ janmanāśarahasyavide namaḥ |
oṃ janajalpamanādyatya japasiddhi mahādyutaye namaḥ |
oṃ japtanāmasusantuṣṭaharipratyakṣabhāvitāya namaḥ |
oṃ japapreritabhaktāya namaḥ |
oṃ japyanāmne namaḥ |
oṃ janeśvarāya namaḥ |
oṃ jalahīnasthale khinnabhaktārthaṃ jalasṛṣṭikṛte namaḥ |
oṃ javārālīti maulānāsevane akliṣṭamānasāya namaḥ |
oṃ jātagrāmādgurorgrāmaṃ tasmātpūrvasthalaṃ vrajate namaḥ |
oṃ jātirbhedamatairbheda iti bhedatiraskṛtāya namaḥ |
oṃ jātividyādhanaiścāpi hīnānārdrahṛdāvanāya namaḥ |
oṃ jāmbūnadaparityāgine namaḥ |
oṃ jāgarūkāvitaprajāya namaḥ |
oṃ jāyāpatyagṛhakṣetrasvajanasvārthavarjitāya namaḥ |
oṃ jitadvaitamahāmohāya namaḥ |
oṃ jitakrodhāya namaḥ |
oṃ jitendriyāya namaḥ || 380

oṃ jitakandarpadarpāya namaḥ |
oṃ jitātmane namaḥ |
oṃ jitaṣaḍripave namaḥ |
oṃ jīrṇahūṇālayasthāne pūrvajanmakṛtaṃ smarate namaḥ |
oṃ jīrṇahūṇālayaṃ cādya sarvamartyālayaṅkarāya namaḥ |
oṃ jīrṇavastrasamaṃ matvā dehaṃ tyaktvā sukhaṃ sthitāya namaḥ |
oṃ jīrṇavastrasamaṃ paśyan tyaktvā dehaṃ praviṣṭavate namaḥ |
oṃ jīvanmuktāya namaḥ |
oṃ jīvānāṃ muktisadgatidāyakāya namaḥ |
oṃ jyotiśśāstrarahasyajñāya namaḥ |
oṃ jyotirjñānapradāya namaḥ |
oṃ jyokcasūryaṃ dṛśā paśyate namaḥ |
oṃ jñānabhāskaramūrtimate namaḥ |
oṃ jñātasarvarahasyāya namaḥ |
oṃ jñātabrahmaparātparāya namaḥ |
oṃ jñānabhaktipradāya namaḥ |
oṃ jñānavijñānaniścayāya namaḥ |
oṃ jñānaśaktisamārūḍhāya namaḥ |
oṃ jñānayogavyavasthitāya namaḥ |
oṃ jñānāgnidagdhakarmaṇe namaḥ || 400

oṃ jñānanirdhūtakalmaṣāya namaḥ |
oṃ jñānavairāgyasandhātre namaḥ |
oṃ jñānasañchinnasaṃśayāya namaḥ |
oṃ jñānāpāstamahāmohāya namaḥ |
oṃ jñānītyātmaiva niścayāya namaḥ |
oṃ jñāneśvarīpaṭhaddaivapratibandhanivārakāya namaḥ |
oṃ jñānāya namaḥ |
oṃ jñeyāya namaḥ |
oṃ jñānagamyāya namaḥ |
oṃ jñātasarva paraṃ matāya namaḥ |
oṃ jyotiṣāṃ prathamajyotiṣe namaḥ |
oṃ jyotirhīnadyutipradāya namaḥ |
oṃ tapassandīptatejasvine namaḥ |
oṃ taptakāñcanasannibhāya namaḥ |
oṃ tattvajñānārthadarśine namaḥ |
oṃ tattvamasyādilakṣitāya namaḥ |
oṃ tattvavide namaḥ |
oṃ tattvamūrtaye namaḥ |
oṃ tandrālasyavivarjitāya namaḥ |
oṃ tattvamālādharāya namaḥ || 420

oṃ tattvasāraviśāradāya namaḥ |
oṃ tarjitāntakadūtāya namaḥ |
oṃ tamasaḥ parāya namaḥ |
oṃ tātyāgaṇapatipreṣṭhāya namaḥ |
oṃ tātyānūlkargatipradāya namaḥ |
oṃ tārakabrahmanāmne namaḥ |
oṃ tamorajovivarjitāya namaḥ |
oṃ tāmarasadalākṣāya namaḥ |
oṃ tārābāyyāsurakṣāya namaḥ |
oṃ tilakapūjitāṅghraye namaḥ |
oṃ tiryagjantugatipradāya namaḥ |
oṃ tīrthakṛtanivāsāya namaḥ |
oṃ tīrthapādāya namaḥ |
oṃ tīvrabhaktinṛsiṃhādibhaktālībhūryanugrahāya namaḥ |
oṃ tīvrapremavirāgāptaveṅkaṭeśakṛpānidhaye namaḥ |
oṃ tulyapriyā’priyāya namaḥ |
oṃ tulyanindātmasaṃstutaye namaḥ |
oṃ tulyādhikavihīnāya namaḥ |
oṃ tuṣṭasajjanasaṃvṛtāya namaḥ |
oṃ tṛptātmane namaḥ || 440

oṃ tṛṣāhīnāya namaḥ |
oṃ tṛṇīkṛtajagadvasave namaḥ |
oṃ tailīkṛtajalāpūrṇadīpasañjvalitālayāya namaḥ |
oṃ trikālajñāya namaḥ |
oṃ trimūrtaye namaḥ |
oṃ triguṇātītāya namaḥ |
oṃ triyāmāyoganiṣṭhātmā daśadigbhaktapālakāya namaḥ |
oṃ trivargamokṣasandhātre namaḥ |
oṃ tripuṭīrahitasthitaye namaḥ |
oṃ trilokasvecchasañcāriṇe namaḥ |
oṃ trailokyatimirāpahāya namaḥ |
oṃ tyaktakarmaphalāsaṅgāya namaḥ |
oṃ tyaktabhogasadāsukhine namaḥ |
oṃ tyaktadehātmabuddhaye namaḥ |
oṃ tyaktasarvaparigrahāya namaḥ |
oṃ tyaktvā māyāmayaṃ sarvaṃ sve mahimni sadāsthitāya namaḥ |
oṃ daṇḍadhṛte namaḥ |
oṃ daṇḍanārhāṇāṃ duṣṭavṛtternivartakāya namaḥ |
oṃ dambhadarpātidūrāya namaḥ |
oṃ dakṣiṇāmūrtaye namaḥ || 460

oṃ dakṣiṇādānakartṛbhyo daśadhāpratidāyakāya namaḥ |
oṃ dakṣiṇāprārthanādvārā śubhakṛttattvabodhakāya namaḥ |
oṃ dayāparāya namaḥ |
oṃ dayāsindhave namaḥ |
oṃ dattātreyāya namaḥ |
oṃ daridro’yaṃ dhanīveti bhedācāravivarjitāya namaḥ |
oṃ daharākāśabhānave namaḥ |
oṃ dagdhahastārbhakāvanāya namaḥ |
oṃ dāridryaduḥkhabhītighnāya namaḥ |
oṃ dāmodaravarapradāya namaḥ |
oṃ dānaśauṇḍāya namaḥ |
oṃ dāntāya namaḥ |
oṃ dānaiścānyān vaśaṃ nayate namaḥ |
oṃ dānamārgaskhalatpādanānācāndorkarāvanāya namaḥ |
oṃ divyajñānapradāya namaḥ |
oṃ divyamaṅgalavigrahāya namaḥ |
oṃ dīnadayāparāya namaḥ |
oṃ dīrghadṛśe namaḥ |
oṃ dīnavatsalāya namaḥ |
oṃ duṣṭānāṃ damane śaktāya namaḥ || 480

oṃ durādharṣatapobalāya namaḥ |
oṃ durbhikṣopyannadātre namaḥ |
oṃ durādṛṣṭavināśakṛte namaḥ |
oṃ duḥkhaśokabhayadveṣamohādyaśubhanāśakāya namaḥ |
oṃ duṣṭanigrahaśiṣṭānugraharūpamahāvratāya namaḥ |
oṃ duṣṭamūrkhajaḍādīnāmaprakāśasvarūpavate namaḥ |
oṃ duṣṭajantuparitrātre namaḥ |
oṃ dūravartisamastadṛśe namaḥ |
oṃ dṛśyaṃ naśyaṃ na viśvāsyamiti buddhi prabodhakāya namaḥ |
oṃ dṛśyaṃ sarvaṃ hi caitanyamityānanda pratiṣṭhāya namaḥ |
oṃ dehe vigalitāśāya namaḥ |
oṃ dehayātrārthamannabhuje namaḥ |
oṃ deho gehastato māntu ninye gururitīrakāya namaḥ |
oṃ dehātmabuddhihīnāya namaḥ |
oṃ dehamohaprabhañjanāya namaḥ |
oṃ deho devālayastasmin devaṃ paśyetyudīrayate namaḥ |
oṃ daivīsampatprapūrṇāya namaḥ |
oṃ deśoddhārasahāyakṛte namaḥ |
oṃ dvandvamohavinirmuktāya namaḥ |
oṃ dvandvātītavimatsarāya namaḥ || 500

oṃ dvārakāmāyivāsine namaḥ |
oṃ dveṣadrohavivarjitāya namaḥ |
oṃ dvaitādvaitaviśiṣṭhādīn kāle sthāne vibodhakāya namaḥ |
oṃ dhanahīnāṃ dhanāḍyāṃ ca samadṛṣṭyaiva rakṣakāya namaḥ |
oṃ dhanadenasamatyāgine namaḥ |
oṃ dharaṇīdharasannibhāya namaḥ |
oṃ dharmajñāya namaḥ |
oṃ dharmasetave namaḥ |
oṃ dharmasthāpanasambhavāya namaḥ |
oṃ dhumāleupāsanīpatnyo nirvāṇe sadgatipradāya namaḥ |
oṃ dhūpakheḍā paṭel cāndbhāy naṣṭāśva sthānasūcakāya namaḥ |
oṃ dhūmayāna patatpāthevārapatnī surakṣakāya namaḥ |
oṃ dhyānāvasthitacetase namaḥ |
oṃ dhṛtyutsāhasamanvitāya namaḥ |
oṃ natajanāvanāya namaḥ |
oṃ naralokamanoramāya namaḥ |
oṃ naṣṭadṛṣṭipradātre namaḥ |
oṃ naralokaviḍambanāya namaḥ |
oṃ nāgasarpe mayūre ca samārūḍha ṣaḍānanāya namaḥ |
oṃ nānācāndorkamāhūya tatsadgatyai kṛtodyamāya namaḥ || 520

oṃ nānānimhoṇkarasyānte svāṅghri dhyānalayapradāya namaḥ |
oṃ nānādeśābhidhākārāya namaḥ |
oṃ nānāvidhisamarcitāya namaḥ |
oṃ nārāyaṇamahārājasaṃślāghitapadāmbujāya namaḥ |
oṃ nārāyaṇaparāya namaḥ |
oṃ nāmavarjitāya namaḥ |
oṃ nigṛhitendriyagrāmāya namaḥ |
oṃ nigamāgamagocarāya namaḥ |
oṃ nityasarvagatasthāṇave namaḥ |
oṃ nityatṛptāya namaḥ |
oṃ nirāśrayāya namaḥ |
oṃ nityānnadānadharmiṣṭhāya namaḥ |
oṃ nityānandapravāhakāya namaḥ |
oṃ nityamaṅgaladhāmne namaḥ |
oṃ nityāgnihotravardhanāya namaḥ |
oṃ nityakarmaniyoktre namaḥ |
oṃ nityasattvasthitāya namaḥ |
oṃ nimbapādapamūlasthāya namaḥ |
oṃ nirantarāgnirakṣitre namaḥ |
oṃ nispṛhāya namaḥ || 540

oṃ nirvikalpāya namaḥ |
oṃ niraṅkuśagatāgataye namaḥ |
oṃ nirjitakāmanādoṣāya namaḥ |
oṃ nirāśāya namaḥ |
oṃ nirañjanāya namaḥ |
oṃ nirvikalpasamādhisthāya namaḥ |
oṃ nirapekṣāya namaḥ |
oṃ nirguṇāya namaḥ |
oṃ nirdvandvāya namaḥ |
oṃ nityasattvasthāya namaḥ |
oṃ nirvikārāya namaḥ |
oṃ niścalāya namaḥ |
oṃ nirālambāya namaḥ |
oṃ nirākārāya namaḥ |
oṃ nivṛttaguṇadoṣakāya namaḥ |
oṃ nūlkara vijayānanda māhiṣāṃ gatidāyakāya namaḥ |
oṃ narasiṃha gaṇūdāsa datta pracārasādhanāya namaḥ |
oṃ naiṣṭhikabrahmacaryāya namaḥ |
oṃ naiṣkarmyapariniṣṭhitāya namaḥ |
oṃ paṇḍarīpāṇḍuraṅgākhyāya namaḥ || 560

oṃ pāṭil tātyājī mātulāya namaḥ |
oṃ patitapāvanāya namaḥ |
oṃ patrigrāmasamudbhavāya namaḥ |
oṃ padavisṛṣṭagaṅgāmbhase namaḥ |
oṃ padāmbujanatāvanāya namaḥ |
oṃ parabrahmasvarūpiṇe namaḥ |
oṃ paramakaruṇālayāya namaḥ |
oṃ paratattvapradīpāya namaḥ |
oṃ paramārthanivedakāya namaḥ |
oṃ paramānandanisyandāya namaḥ |
oṃ parañjyotiṣe namaḥ |
oṃ parātparāya namaḥ |
oṃ parameṣṭhine namaḥ |
oṃ parandhāmne namaḥ |
oṃ parameśvarāya namaḥ |
oṃ paramasadgurave namaḥ |
oṃ paramācāryāya namaḥ |
oṃ paradharmabhayādbhaktān sve sve dharme niyojakāya namaḥ |
oṃ parārthaikāntasambhūtaye namaḥ |
oṃ paramātmane namaḥ || 580

oṃ parāgataye namaḥ |
oṃ pāpatāpaughasaṃhāriṇe namaḥ |
oṃ pāmaravyājapaṇḍitāya namaḥ |
oṃ pāpāddāsaṃ samākṛṣya puṇyamārga pravartakāya namaḥ |
oṃ pipīlikāsukhānnadāya namaḥ |
oṃ piśāceśva vyavasthitāya namaḥ |
oṃ putrakāmeṣṭhi yāgāde ṛte santānavardhanāya namaḥ |
oṃ punarujjīvitapretāya namaḥ |
oṃ punarāvṛttināśakāya namaḥ |
oṃ punaḥ punarihāgamya bhaktebhyaḥ sadgatipradāya namaḥ |
oṃ puṇḍarīkāyatākṣāya namaḥ |
oṃ puṇyaśravaṇakīrtanāya namaḥ |
oṃ purandarādibhaktāgryaparitrāṇadhurandharāya namaḥ |
oṃ purāṇapuruṣāya namaḥ |
oṃ purīśāya namaḥ |
oṃ puruṣottamāya namaḥ |
oṃ pūjāparāṅmukhāya namaḥ |
oṃ pūrṇāya namaḥ |
oṃ pūrṇavairāgyaśobhitāya namaḥ |
oṃ pūrṇānandasvarūpiṇe namaḥ || 600

oṃ pūrṇakṛpānidhaye namaḥ |
oṃ pūrṇacandrasamāhlādine namaḥ |
oṃ pūrṇakāmāya namaḥ |
oṃ pūrvajāya namaḥ |
oṃ praṇatapālanodyuktāya namaḥ |
oṃ praṇatārtiharāya namaḥ |
oṃ pratyakṣadevatāmūrtaye namaḥ |
oṃ pratyagātmanidarśakāya namaḥ |
oṃ prapannapārijātāya namaḥ |
oṃ prapannānāṃ parāgataye namaḥ |
oṃ pramāṇātītacinmūrtaye namaḥ |
oṃ pramādābhidhamṛtyujite namaḥ |
oṃ prasannavadanāya namaḥ |
oṃ prasādābhimukhadyutaye namaḥ |
oṃ praśastavāce namaḥ |
oṃ praśāntātmane namaḥ |
oṃ priyasatyamudāharate namaḥ |
oṃ premadāya namaḥ |
oṃ premavaśyāya namaḥ |
oṃ premamārgaikasādhanāya namaḥ || 620

oṃ bahurūpanigūḍhātmane namaḥ |
oṃ baladṛptadamakṣamāya namaḥ |
oṃ balātidarpabhayyāji mahāgarvavibhañjanāya namaḥ |
oṃ budhasantoṣadāya namaḥ |
oṃ buddhāya namaḥ |
oṃ budhajanāvanāya namaḥ |
oṃ bṛhadbandhavimoktre namaḥ |
oṃ bṛhadbhāravahakṣamāya namaḥ |
oṃ brahmakulasamudbhūtāya namaḥ |
oṃ brahmacārivratasthitāya namaḥ |
oṃ brahmānandāmṛtemagnāya namaḥ |
oṃ brahmānandāya namaḥ |
oṃ brahmānandalasaddṛṣṭaye namaḥ |
oṃ brahmavādine namaḥ |
oṃ bṛhacchravase namaḥ |
oṃ brāhmaṇastrīvisṛṣṭolkātarjitaśvākṛtaye namaḥ |
oṃ brāhmaṇānāṃ maśīdisthāya namaḥ |
oṃ brahmaṇyāya namaḥ |
oṃ brahmavittamāya namaḥ |
oṃ bhaktadāsagaṇūprāṇamānavṛttyādirakṣakāya namaḥ || 640

oṃ bhaktātyantahitaiṣiṇe namaḥ |
oṃ bhaktāśritadayāparāya namaḥ |
oṃ bhaktārthe dhṛtadehāya namaḥ |
oṃ bhaktārthe dagdhahastakāya namaḥ |
oṃ bhaktaparāgataye namaḥ |
oṃ bhaktavatsalāya namaḥ |
oṃ bhaktamānasavāsine namaḥ |
oṃ bhaktātisulabhāya namaḥ |
oṃ bhaktabhavābdhipotāya namaḥ |
oṃ bhagavate namaḥ |
oṃ bhajatāṃ suhṛde namaḥ |
oṃ bhaktasarvasvahāriṇe namaḥ |
oṃ bhaktānugrahakātarāya namaḥ |
oṃ bhaktarāsnyādi sarveṣāṃ amoghābhayasampradāya namaḥ |
oṃ bhaktāvanasamarthāya namaḥ |
oṃ bhaktāvanadhurandharāya namaḥ |
oṃ bhaktabhāvaparādhīnāya namaḥ |
oṃ bhaktātyantahitauṣadhāya namaḥ |
oṃ bhaktāvanapratijñāya namaḥ |
oṃ bhajatāmiṣṭakāmadhuhe namaḥ || 660

oṃ bhaktahṛtpadmavāsine namaḥ |
oṃ bhaktimārgapradarśakāya namaḥ |
oṃ bhaktāśayavihāriṇe namaḥ |
oṃ bhaktasarvamalāpahāya namaḥ |
oṃ bhaktabodhaikaniṣṭhāya namaḥ |
oṃ bhaktānāṃ sadgatipradāya namaḥ |
oṃ bhadramārgapradarśine namaḥ |
oṃ bhadraṃ bhadramiti bruvate namaḥ |
oṃ bhadraśravase namaḥ |
oṃ bhannūmāyi sādhvīmahitaśāsanāya namaḥ |
oṃ bhayasantrasta kāparde amoghābhayavarapradāya namaḥ |
oṃ bhayahīnāya namaḥ |
oṃ bhayatrātre namaḥ |
oṃ bhayakṛte namaḥ |
oṃ bhayanāśanāya namaḥ |
oṃ bhavavāridhipotāya namaḥ |
oṃ bhavaluṇṭhanakovidāya namaḥ |
oṃ bhasmadānanirastādhivyādhiduḥkhā’śubhā’khilāya namaḥ |
oṃ bhasmasātkṛtabhaktāraye namaḥ |
oṃ bhasmasātkṛtamanmathāya namaḥ || 680

oṃ bhasmapūtamaśīdisthāya namaḥ |
oṃ bhasmadagdhākhilāmayāya namaḥ |
oṃ bhāgoji kuṣṭharogaghnāya namaḥ |
oṃ bhāṣākhilasuveditāya namaḥ |
oṃ bhāṣyakṛte namaḥ |
oṃ bhāvagamyāya namaḥ |
oṃ bhārasarvaparigrahāya namaḥ |
oṃ bhāgavatasahāyāya namaḥ |
oṃ bhāvanā śūnyataḥ sukhine namaḥ |
oṃ bhāgavatapradhānāya namaḥ |
oṃ bhāgavatottamāya namaḥ |
oṃ bhāṭedveṣaṃ samākṛṣya bhaktiṃ tasmai pradattavate namaḥ |
oṃ bhillarūpeṇa dattāmbhase namaḥ |
oṃ bhikṣānnadānaśeṣabhuje namaḥ |
oṃ bhikṣādharmamahārājāya namaḥ |
oṃ bhikṣaughadattabhojanāya namaḥ |
oṃ bhīmājī kṣayapāpaghne namaḥ |
oṃ bhīmabalānvitāya namaḥ |
oṃ bhītānāṃ bhītināśine namaḥ |
oṃ bhīṣaṇabhīṣaṇāya namaḥ || 700

oṃ bhīṣācālitasuryāgnimaghavanmṛtyumārutāya namaḥ |
oṃ bhuktimuktipradātre namaḥ |
oṃ bhujagādrakṣitaprajāya namaḥ |
oṃ bhujaṅgarūpamāviśya sahasrajanapūjitāya namaḥ |
oṃ bhuktvā bhojanadātṝṇāṃ dagdhaprāguttarā’śubhāya namaḥ |
oṃ bhūṭidvārā gṛhaṃ baddhvā kṛtasarvamatālayāya namaḥ |
oṃ bhūbhṛtsamopakāriṇe namaḥ |
oṃ bhūmne namaḥ |
oṃ bhūśayāya namaḥ |
oṃ bhūtaśaraṇyabhūtāya namaḥ |
oṃ bhūtātmane namaḥ |
oṃ bhūtabhāvanāya namaḥ |
oṃ bhūtapretapiśācādīn dharmamārge niyojayate namaḥ |
oṃ bhṛtyasyabhṛtyasevākṛte namaḥ |
oṃ bhṛtyabhāravahāya namaḥ |
oṃ bhekaṃ datta varaṃ smṛtvā sarpasyādapi rakṣakāya namaḥ |
oṃ bhogaiśvaryeṣvasaktātmane namaḥ |
oṃ bhaiṣajyebhiṣajāṃ varāya namaḥ |
oṃ markarūpeṇa bhaktasya rakṣaṇe tena tāḍitāya namaḥ |
oṃ mantraghoṣamaśīdisthāya namaḥ || 720

oṃ madābhimānavarjitāya namaḥ |
oṃ madhupānabhṛśāsaktiṃ divyaśaktya vyapohakāya namaḥ |
oṃ maśīdhyāṃ tulasīpūjāṃ agnihotraṃ ca śāsakāya namaḥ |
oṃ mahāvākyasudhāmagnāya namaḥ |
oṃ mahābhāgavatāya namaḥ |
oṃ mahānubhāvatejasvine namaḥ |
oṃ mahāyogeśvarāya namaḥ |
oṃ mahābhayaparitrātre namaḥ |
oṃ mahātmane namaḥ |
oṃ mahābalāya namaḥ |
oṃ mādhavarāyadeśpāṇḍe sakhyuḥ sāhāyyakṛte namaḥ |
oṃ mānāpamānayostulyāya namaḥ |
oṃ mārgabandhave namaḥ |
oṃ mārutaye namaḥ |
oṃ māyāmānuṣa rūpeṇa gūḍhaiśvaryaparātparāya namaḥ |
oṃ mārgasthadevasatkāraḥ kārya ityanuśāsitre namaḥ |
oṃ mārīgrastha būṭītrātre namaḥ |
oṃ mārjālocchiṣṭhabhojanāya namaḥ |
oṃ mirīkaraṃ sarpagaṇḍāt daivājñāptādvimocayate namaḥ |
oṃ mitavāce namaḥ || 740

oṃ mitabhuje namaḥ |
oṃ mitreśatrausadāsamāya namaḥ |
oṃ mīnātāyī prasūtyarthaṃ preṣitāya rathaṃ dadate namaḥ |
oṃ muktasaṅga ānaṃvādine namaḥ |
oṃ muktasaṃsṛtibandhanāya namaḥ |
oṃ muhurdevāvatārādi nāmoccāraṇa nivṛtāya namaḥ |
oṃ mūrtipūjānuśāstre namaḥ |
oṃ mūrtimānapyamūrtimate namaḥ |
oṃ mūleśāstrī gurorgholapa mahārājasya rūpadhṛte namaḥ |
oṃ mṛtasūnuṃ samākṛṣya pūrvamātari yojayate namaḥ |
oṃ mṛdālayanivāsine namaḥ |
oṃ mṛtyubhītivyapohakāya namaḥ |
oṃ meghaśyāmāyapūjārthaṃ śivaliṅgamupāharate namaḥ |
oṃ mohakalilatīrṇāya namaḥ |
oṃ mohasaṃśayanāśakāya namaḥ |
oṃ mohinīrājapūjāyāṃ kulkarṇyappā niyojakāya namaḥ |
oṃ mokṣamārgasahāyāya namaḥ |
oṃ maunavyākhyāprabodhakāya namaḥ |
oṃ yajñadānataponiṣṭhāya namaḥ |
oṃ yajñaśiṣṭhānnabhojanāya namaḥ || 760

oṃ yatīndriyamanobuddhaye namaḥ |
oṃ yatidharmasupālakāya namaḥ |
oṃ yato vāco nivartante tadānanda suniṣṭhitāya namaḥ |
oṃ yatnātiśayasevāpta gurupūrṇakṛpābalāya namaḥ |
oṃ yathecchasūkṣmasañcāriṇe namaḥ |
oṃ yatheṣṭadānadharmakṛte namaḥ |
oṃ yantrārūḍhaṃ jagatsarvaṃ māyayā bhrāmayatprabhave namaḥ |
oṃ yamakiṅkarasantrasta sāmantasya sahāyakṛte namaḥ |
oṃ yamadūtaparikliṣṭapurandarasurakṣakāya namaḥ |
oṃ yamabhītivināśine namaḥ |
oṃ yavanālayabhūṣaṇāya namaḥ |
oṃ yaśasāpimahārājāya namaḥ |
oṃ yaśaḥpūritabhāratāya namaḥ |
oṃ yakṣarakṣaḥpiśācānāṃ sānnidhyādevanāśakāya namaḥ |
oṃ yuktabhojananidrāya namaḥ |
oṃ yugāntaracaritravide namaḥ |
oṃ yogaśaktijitasvapnāya namaḥ |
oṃ yogamāyāsamāvṛtāya namaḥ |
oṃ yogavīkṣaṇasandattaparamānandamūrtimate namaḥ |
oṃ yogibhirdhyānagamyāya namaḥ || 780

oṃ yogakṣemavahāya namaḥ |
oṃ rathasya rajatāśveṣu hṛteṣvamlāna mānasāya namaḥ |
oṃ rasāya namaḥ |
oṃ rasasārajñāya namaḥ |
oṃ rasanārasajite namaḥ |
oṃ rasopyasya paraṃ dṛṣṭvā nivartita mahāyaśase namaḥ |
oṃ rakṣaṇātpoṣaṇāt sarvapitṛmātṛguruprabhave namaḥ |
oṃ rāgadveṣaviyuktātmane namaḥ |
oṃ rākācandrasamānanāya namaḥ |
oṃ rājīvalocanāya namaḥ |
oṃ rājabhiścābhivanditāya namaḥ |
oṃ rāmabhaktiprapūrṇāya namaḥ |
oṃ rāmarūpapradarśakāya namaḥ |
oṃ rāmasārūpyalabdhāya namaḥ |
oṃ rāmasāyīti viśrutāya namaḥ |
oṃ rāmadūtamayāya namaḥ |
oṃ rāmamantropadeśakāya namaḥ |
oṃ rāmamūrtyādiśaṅkartre namaḥ |
oṃ rāsanekulavardhanāya namaḥ |
oṃ rudratulyaprakopāya namaḥ || 800

oṃ rudrakopadamakṣamāya namaḥ |
oṃ rudraviṣṇukṛtābhedāya namaḥ |
oṃ rūpiṇīrūpyamohajite namaḥ |
oṃ rūperūpe cidātmānaṃ paśyadhvamiti bodhakāya namaḥ |
oṃ rūpādrūpāntaraṃ yāto’mṛta ityabhayapradāya namaḥ |
oṃ rege śiśoḥ tathāndhasya satāṃ gati vidhāyakāya namaḥ |
oṃ rogadāridryaduḥkhādīn bhasmadānena vārayate namaḥ |
oṃ rodanātārdracittāya namaḥ |
oṃ romaharṣādavākṛtaye namaḥ |
oṃ laghvāśine namaḥ |
oṃ laghunidrāya namaḥ |
oṃ labdhāśvagrāmaṇistutāya namaḥ |
oṃ laguḍoddhṛtarohillāstambhanāddarpanāśakāya namaḥ |
oṃ lalitādbhutacāritrāya namaḥ |
oṃ lakṣmīnārāyaṇāya namaḥ |
oṃ līlāmānuṣadehasthāya namaḥ |
oṃ līlāmānuṣakarmakṛte namaḥ |
oṃ leleśāstri śrutiprītyā maśīdi vedaghoṣaṇāya namaḥ |
oṃ lokābhirāmāya namaḥ |
oṃ lokeśāya namaḥ || 820

oṃ lolupatvavivarjitāya namaḥ |
oṃ lokeṣu viharaṃścāpi saccidānandasaṃsthitāya namaḥ |
oṃ loṇivārṇyagaṇūdāsaṃ mahāpāyādvimocakāya namaḥ |
oṃ vastravadvapurudvīkṣya svecchatyaktakalebarāya namaḥ |
oṃ vastravaddehamutsṛjya punardehaṃ praviṣṭavate namaḥ |
oṃ vandhyādoṣavimuktyarthaṃ tadvastre nārikeladāya namaḥ |
oṃ vāsudevaikasantuṣṭaye namaḥ |
oṃ vādadveṣamadāyā’priyāya namaḥ |
oṃ vidyāvinayasampannāya namaḥ |
oṃ vidheyātmane namaḥ |
oṃ vīryavate namaḥ |
oṃ viviktadeśasevine namaḥ |
oṃ viśvabhāvanabhāvitāya namaḥ |
oṃ viśvamaṅgalamāṅgalyāya namaḥ |
oṃ viṣayāt saṃhṛtendriyāya namaḥ |
oṃ vītarāgabhayakrodhāya namaḥ |
oṃ vṛddhāndhekṣaṇasampradāya namaḥ |
oṃ vedāntāmbujasūryāya namaḥ |
oṃ vedisthāgnivivardhanāya namaḥ |
oṃ vairāgyapūrṇacāritrāya namaḥ || 840

oṃ vaikuṇṭhapriyakarmakṛte namaḥ |
oṃ vaihāyasagataye namaḥ |
oṃ vyāmohapraśamauṣadhāya namaḥ |
oṃ śatrucchedaikamantrāya namaḥ |
oṃ śaraṇāgatavatsalāya namaḥ |
oṃ śaraṇāgatabhīmājīśvāndhabhekādirakṣakāya namaḥ |
oṃ śarīrasthāśarīrasthāya namaḥ |
oṃ śarīrānekasambhṛtāya namaḥ |
oṃ śaśvatparārthasarvehāya namaḥ |
oṃ śarīrakarmakevalāya namaḥ |
oṃ śāśvatadharmagoptre namaḥ |
oṃ śāntidāntivibhūṣitāya namaḥ |
oṃ śirastambhitagaṅgāmbhase namaḥ |
oṃ śāntākārāya namaḥ |
oṃ śiṣṭadharmamanuprāpya maulānā pādasevitāya namaḥ |
oṃ śivadāya namaḥ |
oṃ śivarūpāya namaḥ |
oṃ śivaśaktiyutāya namaḥ |
oṃ śirīyānasutodvāhaṃ yathoktaṃ paripūrayate namaḥ |
oṃ śītoṣṇasukhaduḥkheṣu samāya namaḥ || 860

oṃ śītalavāksudhāya namaḥ |
oṃ śirḍinyastagurordehāya namaḥ |
oṃ śirḍityaktakalebarāya namaḥ |
oṃ śuklāmbaradharāya namaḥ |
oṃ śuddhasattvaguṇasthitāya namaḥ |
oṃ śuddhajñānasvarūpāya namaḥ |
oṃ śubhāśubhavivarjitāya namaḥ |
oṃ śubhramārgeṇa netā nṝn tadviṣṇoḥ paramaṃ padāya namaḥ |
oṃ śelugurukulevāsine namaḥ |
oṃ śeṣaśāyine namaḥ |
oṃ śrīkaṇṭhāya namaḥ |
oṃ śrīkarāya namaḥ |
oṃ śrīmate namaḥ |
oṃ śreṣṭhāya namaḥ |
oṃ śreyovidhāyakāya namaḥ |
oṃ śrutismṛtiśiroratnavibhūṣitapadāmbujāya namaḥ |
oṃ śreyān svadharma ityuktvā svesvedharmaniyojakāya namaḥ |
oṃ sakhārāmasaśiṣyāya namaḥ |
oṃ sakalāśrayakāmaduhe namaḥ |
oṃ saguṇonirguṇāya namaḥ || 880

oṃ saccidānandamūrtimate namaḥ |
oṃ sajjanamānasavyomarājamānasudhākarāya namaḥ |
oṃ satkarmaniratāya namaḥ |
oṃ satsantānavarapradāya namaḥ |
oṃ satyavratāya namaḥ |
oṃ satyāya namaḥ |
oṃ satsulabho’nyadurlabhāya namaḥ |
oṃ satyavāce namaḥ |
oṃ satyasaṅkalpāya namaḥ |
oṃ satyadharmaparāyaṇāya namaḥ |
oṃ satyaparākramāya namaḥ |
oṃ satyadraṣṭre namaḥ |
oṃ sanātanāya namaḥ |
oṃ satyanārāyaṇāya namaḥ |
oṃ satyatattvaprabodhakāya namaḥ |
oṃ satpuruṣāya namaḥ |
oṃ sadācārāya namaḥ |
oṃ sadāparahiteratāya namaḥ |
oṃ sadākṣiptanijānandāya namaḥ |
oṃ sadānandāya namaḥ || 900

oṃ sadgurave namaḥ |
oṃ sadājanahitodyuktāya namaḥ |
oṃ sadātmane namaḥ |
oṃ sadāśivāya namaḥ |
oṃ sadārdracittāya namaḥ |
oṃ sadrūpiṇe namaḥ |
oṃ sadāśrayāya namaḥ |
oṃ sadājitāya namaḥ |
oṃ sanyāsayogayuktātmane namaḥ |
oṃ sanmārgasthāpanavratāya namaḥ |
oṃ sabījaṃ phalamādāya nirbījaṃ pariṇāmakāya namaḥ |
oṃ samaduḥkhasukhasvasthāya namaḥ |
oṃ samaloṣṭāśmakāñcanāya namaḥ |
oṃ samarthasadguruśreṣṭhāya namaḥ |
oṃ samānarahitāya namaḥ |
oṃ samāśritajanatrāṇavratapālanatatparāya namaḥ |
oṃ samudrasamagāmbhīryāya namaḥ |
oṃ saṅkalparahitāya namaḥ |
oṃ saṃsāratāpahāryaṅghraye namaḥ |
oṃ saṃsāravarjitāya namaḥ || 920

oṃ saṃsārottāranāmne namaḥ |
oṃ sarojadalakomalāya namaḥ |
oṃ sarpādibhayahāriṇe namaḥ |
oṃ sarparūpepyavasthitāya namaḥ |
oṃ sarvakarmaphalatyāgine namaḥ |
oṃ sarvatrasamavasthitāya namaḥ |
oṃ sarvataḥpāṇipādāya namaḥ |
oṃ sarvato’kṣiśiromukhāya namaḥ |
oṃ sarvataḥśrutimanmūrtaye namaḥ |
oṃ sarvamāvṛtyasaṃsthitāya namaḥ |
oṃ sarvadharmasamatrātre namaḥ |
oṃ sarvadharmasupūjitāya namaḥ |
oṃ sarvadharmān parityajya gurvīśaṃ śaraṇaṃ gatāya namaḥ |
oṃ sarvadhīsākṣibhūtāya namaḥ |
oṃ sarvanāmābhisūcitāya namaḥ |
oṃ sarvabhūtāntarātmane namaḥ |
oṃ sarvabhūtāśayasthitāya namaḥ |
oṃ sarvabhūtādivāsāya namaḥ |
oṃ sarvabhūtahiteratāya namaḥ |
oṃ sarvabhūtātmabhūtātmane namaḥ || 940

oṃ sarvabhūtasuhṛde namaḥ |
oṃ sarvabhūtaniśonnidrāya namaḥ |
oṃ sarvabhūtasamādṛtāya namaḥ |
oṃ sarvajñāya namaḥ |
oṃ sarvavide namaḥ |
oṃ sarvasmai namaḥ |
oṃ sarvamatasusammatāya namaḥ |
oṃ sarvabrahmamayaṃ draṣṭre namaḥ |
oṃ sarvaśaktyupabṛṃhitāya namaḥ |
oṃ sarvasaṅkalpasanyāsine namaḥ |
oṃ sarvasaṅgavivarjitāya namaḥ |
oṃ sarvalokaśaraṇyāya namaḥ |
oṃ sarvalokamaheśvarāya namaḥ |
oṃ sarveśāya namaḥ |
oṃ sarvarūpiṇe namaḥ |
oṃ sarvaśatrunibarhaṇāya namaḥ |
oṃ sarvaiśvaryaikamantrāya namaḥ |
oṃ sarvepsitaphalapradāya namaḥ |
oṃ sarvopakārakāriṇe namaḥ |
oṃ sarvopāsyapadāmbujāya namaḥ || 960

oṃ sahasraśirṣamūrtaye namaḥ |
oṃ sahasrākṣāya namaḥ |
oṃ sahasrapade namaḥ |
oṃ sahasranāmasuślāghine namaḥ |
oṃ sahasranāmalakṣitāya namaḥ |
oṃ sākāropi nirākārāya namaḥ |
oṃ sākārārcāsumānitāya namaḥ |
oṃ sādhujanaparitrātre namaḥ |
oṃ sādhupoṣakastathaivāya namaḥ |
oṃ sāyīti sajjānaiḥ proktaḥ sāyīdevāya namaḥ |
oṃ sāyīrāmāya namaḥ |
oṃ sāyināthāya namaḥ |
oṃ sāyīśāya namaḥ |
oṃ sāyisattamāya namaḥ |
oṃ sālokyasārṣṭisāmīpyasāyujyapadadāyakāya namaḥ |
oṃ sākṣātkṛtahariprītyā sarvaśaktiyutāya namaḥ |
oṃ sākṣātkārapradātre namaḥ |
oṃ sākṣānmanmathamardanāya namaḥ |
oṃ siddheśāya namaḥ |
oṃ siddhasaṅkalpāya namaḥ || 980

oṃ siddhidāya namaḥ |
oṃ siddhavāṅmukhāya namaḥ |
oṃ sukṛtaduṣkṛtātītāya namaḥ |
oṃ sukheṣuvigataspṛhāya namaḥ |
oṃ sukhaduḥkhasamāya namaḥ |
oṃ sudhāsyandimukhojvalāya namaḥ |
oṃ svecchāmātrajaḍaddehāya namaḥ |
oṃ svecchopāttatanave namaḥ |
oṃ svīkṛtabhaktarogāya namaḥ |
oṃ svemahimnipratiṣṭhitāya namaḥ |
oṃ harisāṭhe tathā nānāṃ kāmādeḥ parirakṣakāya namaḥ |
oṃ harṣāmarṣabhayodvegairnirmuktavimalāśayāya namaḥ |
oṃ hindumusliṃsamūhānāṃ maitrīkaraṇatatparāya namaḥ |
oṃ hūṅkāreṇaiva sukṣipraṃ stabdhapracaṇḍamārutāya namaḥ |
oṃ hṛdayagranthibhedine namaḥ |
oṃ hṛdayagranthivarjitāya namaḥ |
oṃ kṣāntānantadaurjanyāya namaḥ |
oṃ kṣitipālādisevitāya namaḥ |
oṃ kṣipraprasādadātre namaḥ |
oṃ kṣetrīkṛtasvaśirḍikāya namaḥ || 1000

iti śrī sāyi sahasranāmāvalī ||


See more śrī sāībābā stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed