Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
oṃ akhaṇḍasaccidānandāya namaḥ |
oṃ akhilajīvavatsalāya namaḥ |
oṃ akhilavastuvistārāya namaḥ |
oṃ akbarājñābhivanditāya namaḥ |
oṃ akhilacetanāviṣṭāya namaḥ |
oṃ akhilavedasampradāya namaḥ |
oṃ akhilāṇḍeśarūpo’pi piṇḍe piṇḍe pratiṣṭhitāya namaḥ |
oṃ agraṇye namaḥ |
oṃ agryabhūmne namaḥ |
oṃ agaṇitaguṇāya namaḥ |
oṃ aghaughasannivartine namaḥ |
oṃ acintyamahimne namaḥ |
oṃ acalāya namaḥ |
oṃ acyutāya namaḥ |
oṃ ajāya namaḥ |
oṃ ajātaśatrave namaḥ |
oṃ ajñānatimirāndhānāṃ cakṣurunmīlanakṣamāya namaḥ |
oṃ ājanmasthitināśāya namaḥ |
oṃ aṇimādivibhūṣitāya namaḥ |
oṃ atyunnatadhunījvālāmājñayaivanivartakāya namaḥ || 20
oṃ atyulbaṇamahāsarpādapibhaktasurakṣitre namaḥ |
oṃ atitīvratapastaptāya namaḥ |
oṃ atinamrasvabhāvakāya namaḥ |
oṃ annadānasadāniṣṭhāya namaḥ |
oṃ atithibhuktaśeṣabhuje namaḥ |
oṃ adṛśyalokasañcāriṇe namaḥ |
oṃ adṛṣṭapūrvadarśitre namaḥ |
oṃ advaitavastutattvajñāya namaḥ |
oṃ advaitānandavarṣakāya namaḥ |
oṃ adbhutānantaśaktaye namaḥ |
oṃ adhiṣṭhānāya namaḥ |
oṃ adhokṣajāya namaḥ |
oṃ adharmatarucchetre namaḥ |
oṃ adhiyajñāya namaḥ |
oṃ adhibhūtāya namaḥ |
oṃ adhidaivāya namaḥ |
oṃ adhyakṣāya namaḥ |
oṃ anaghāya namaḥ |
oṃ anantanāmne namaḥ |
oṃ anantaguṇabhūṣaṇāya namaḥ || 40
oṃ anantamūrtaye namaḥ |
oṃ anantāya namaḥ |
oṃ anantaśaktisamyutāya namaḥ |
oṃ anantāścaryavīryāya namaḥ |
oṃ anahlaka atimānitāya namaḥ |
oṃ anavaratasamādhisthāya namaḥ |
oṃ anāthaparirakṣakāya namaḥ |
oṃ ananyapremasaṃhṛṣṭagurupādavilīnahṛde namaḥ |
oṃ anādhṛtāṣṭasiddhaye namaḥ |
oṃ anāmayapadapradāya namaḥ |
oṃ anādimatparabrahmaṇe namaḥ |
oṃ anāhatadivākarāya namaḥ |
oṃ anirdeśyavapuṣe namaḥ |
oṃ animeṣekṣitaprajāya namaḥ |
oṃ anugrahārthamūrtaye namaḥ |
oṃ anuvartitaveṅkūśāya namaḥ |
oṃ anekadivyamūrtaye namaḥ |
oṃ anekādbhutadarśanāya namaḥ |
oṃ anekajanmajampāpaṃsmṛtimātreṇahārakāya namaḥ |
oṃ anekajanmavṛttāntaṃsavistāramudīrayate namaḥ || 60
oṃ anekajanmasamprāptakarmabandhavidāraṇāya namaḥ |
oṃ anekajanmasaṃsiddhaśaktijñānasvarūpavate namaḥ |
oṃ antarbahiścasarvatrāyavyāptākhilacarācarāya namaḥ |
oṃ antarhṛdaya ākāśāya namaḥ |
oṃ antakāle’pi rakṣakāya namaḥ |
oṃ antaryāmiṇe namaḥ |
oṃ antarātmane namaḥ |
oṃ annavastrepsitapradāya namaḥ |
oṃ aparājitaśaktaye namaḥ |
oṃ aparigrahabhūṣitāya namaḥ |
oṃ apavargapradātre namaḥ |
oṃ apavargamayāya namaḥ |
oṃ apāntarātmarūpeṇa sraṣṭuriṣṭapravartakāya namaḥ |
oṃ apāvṛtakṛpāgārāya namaḥ |
oṃ apārajñānaśaktimate namaḥ |
oṃ apārthivadehasthāya namaḥ |
oṃ apāmpuṣpanibodhakāya namaḥ |
oṃ aprapañcāya namaḥ |
oṃ apramattāya namaḥ |
oṃ aprameyaguṇākārāya namaḥ || 80
oṃ aprākṛtavapuṣe namaḥ |
oṃ aprākṛtaparākramāya namaḥ |
oṃ aprārthiteṣṭadātre namaḥ |
oṃ abdullādi parāgataye namaḥ |
oṃ abhayaṃ sarvabhūtebhyo dadāmīti vratine namaḥ |
oṃ abhimānātidūrāya namaḥ |
oṃ abhiṣekacamatkṛtaye namaḥ |
oṃ abhīṣṭavaravarṣiṇe namaḥ |
oṃ abhīkṣṇadivyaśaktibhṛte namaḥ |
oṃ abhedānandasandhātre namaḥ |
oṃ amartyāya namaḥ |
oṃ amṛtavāksṛtaye namaḥ |
oṃ aravindadalākṣāya namaḥ |
oṃ amitaparākramāya namaḥ |
oṃ ariṣaḍvarganāśine namaḥ |
oṃ ariṣṭaghnāya namaḥ |
oṃ arhasattamāya namaḥ |
oṃ alabhyalābhasandhātre namaḥ |
oṃ alpadānasutoṣitāya namaḥ |
oṃ allānāmasadāvaktre namaḥ || 100
oṃ alambudhyāsvalaṅkṛtāya namaḥ |
oṃ avatāritasarveśāya namaḥ |
oṃ avadhīritavaibhavāya namaḥ |
oṃ avalambyasvapadābjāya namaḥ |
oṃ avaliyetiviśrutāya namaḥ |
oṃ avadhūtākhilopādhaye namaḥ |
oṃ aviśiṣṭāya namaḥ |
oṃ avaśiṣṭasvakāryārthetyaktadehampraviṣṭavate namaḥ |
oṃ avākpāṇipādorave namaḥ |
oṃ avāṅmānasagocarāya namaḥ |
oṃ avāptasarvakāmo’pi karmaṇyeva pratiṣṭitāya namaḥ |
oṃ avicchinnāgnihotrāya namaḥ |
oṃ avicchinnasukhapradāya namaḥ |
oṃ avekṣitadigantasthaprajāpālananiṣṭhitāya namaḥ |
oṃ avyājakaruṇāsindhave namaḥ |
oṃ avyāhateṣṭideśagāya namaḥ |
oṃ avyāhṛtopadeśāya namaḥ |
oṃ avyāhatasukhapradāya namaḥ |
oṃ aśakyaśakyakartre namaḥ |
oṃ aśubhāśayaśuddhikṛte namaḥ || 120
oṃ aśeṣabhūtahṛtsthāṇave namaḥ |
oṃ aśokamohaśṛṅkhalāya namaḥ |
oṃ aṣṭaiśvaryayutatyāgine namaḥ |
oṃ aṣṭasiddhiparāṅmukhāya namaḥ |
oṃ asamyogayuktātmane namaḥ |
oṃ asaṅgadṛḍhaśastrabhṛte namaḥ |
oṃ asaṅkhyeyāvatāreṣu ṛṇānubandhirakṣitāya namaḥ |
oṃ ahambrahmasthitaprajñāya namaḥ |
oṃ ahambhāvavivarjitāya namaḥ |
oṃ ahaṃ tvaṃ ca tvamevāhamiti tattvaprabodhakāya namaḥ |
oṃ ahetukakṛpāsindhave namaḥ |
oṃ ahiṃsāniratāya namaḥ |
oṃ akṣīṇasauhṛdāya namaḥ |
oṃ akṣayāya namaḥ |
oṃ akṣayasukhapradāya namaḥ |
oṃ akṣarādapi kūṭasthāduttama puruṣottamāya namaḥ |
oṃ ākhuvāhanamūrtaye namaḥ |
oṃ āgamādyantasannutāya namaḥ |
oṃ āgamātītasadbhāvāya namaḥ |
oṃ ācāryaparamāya namaḥ || 140
oṃ ātmānubhavasantuṣṭāya namaḥ |
oṃ ātmavidyāviśāradāya namaḥ |
oṃ ātmānandaprakāśāya namaḥ |
oṃ ātmaivaparamātmadṛśe namaḥ |
oṃ ātmaikasarvabhūtātmane namaḥ |
oṃ ātmārāmāya namaḥ |
oṃ ātmavate namaḥ |
oṃ ādityamadhyavartine namaḥ |
oṃ ādimadhyāntavarjitāya namaḥ |
oṃ ānandaparamānandāya namaḥ |
oṃ ānandapradāya namaḥ |
oṃ ānākamādṛtājñāya namaḥ |
oṃ ānatāvananivṛtaye namaḥ |
oṃ āpadāmapahartre namaḥ |
oṃ āpadbāndhavāya namaḥ |
oṃ āphrikāgatavaidyāya paramānandadāyakāya namaḥ |
oṃ āyurārogyadātre namaḥ |
oṃ ārtatrāṇaparāyaṇāya namaḥ |
oṃ āropaṇāpavādaiśca māyāyogaviyogakṛte namaḥ |
oṃ āviṣkṛta tirodhatta bahurūpaviḍambanāya namaḥ || 160
oṃ ārdracittena bhaktānāṃ sadānugrahavarṣakāya namaḥ |
oṃ āśāpāśavimuktāya namaḥ |
oṃ āśāpāśavimocakāya namaḥ |
oṃ icchādhīnajagatsarvāya namaḥ |
oṃ icchādhīnavapuṣe namaḥ |
oṃ iṣṭepsitārthadātre namaḥ |
oṃ icchāmohanivartakāya namaḥ |
oṃ icchotthaduḥkhasañchetre namaḥ |
oṃ indriyārātidarpaghne namaḥ |
oṃ indirāramaṇāhlādināmasāhasrapūtahṛde namaḥ |
oṃ indīvaradalajyotirlocanālaṅkṛtānanāya namaḥ |
oṃ induśītalabhāṣiṇe namaḥ |
oṃ induvatpriyadarśanāya namaḥ |
oṃ iṣṭāpūrtaśatairlabdhāya namaḥ |
oṃ iṣṭadaivasvarūpadhṛte namaḥ |
oṃ iṣṭikādānasuprītāya namaḥ |
oṃ iṣṭikālayarakṣitāya namaḥ |
oṃ īśāsaktamanobuddhaye namaḥ |
oṃ īśārādhanatatparāya namaḥ |
oṃ īśitākhiladevāya namaḥ || 180
oṃ īśāvāsyārthasūcakāya namaḥ |
oṃ uccāraṇādhṛte bhaktahṛdānta upadeśakāya namaḥ |
oṃ uttamottamamārgiṇe namaḥ |
oṃ uttamottārakarmakṛte namaḥ |
oṃ udāsīnavadāsīnāya namaḥ |
oṃ uddharāmītyudīrakāya namaḥ |
oṃ uddhavāya mayā proktaṃ bhāgavatamiti bruvate namaḥ |
oṃ unmattaśvābhigoptre namaḥ |
oṃ unmattaveṣanāmadhṛte namaḥ |
oṃ upadravanivāriṇe namaḥ |
oṃ upāṃśujapabodhakāya namaḥ |
oṃ umeśāmeśayuktātmane namaḥ |
oṃ ūrjitabhaktilakṣaṇāya namaḥ |
oṃ ūrjitavākpradātre namaḥ |
oṃ ūrdhvaretase namaḥ |
oṃ ūrdhvamūlamadhaḥśākhāmaśvatthaṃ bhasmasātkarāya namaḥ |
oṃ ūrdhvagatividhātre namaḥ |
oṃ ūrdhvabaddhadviketanāya namaḥ |
oṃ ṛjave namaḥ |
oṃ ṛtambaraprajñāya namaḥ || 200
oṃ ṛṇakliṣṭadhanapradāya namaḥ |
oṃ ṛṇānubaddhajantunāṃ ṛṇamuktyai phalapradāya namaḥ |
oṃ ekākine namaḥ |
oṃ ekabhaktaye namaḥ |
oṃ ekavākkāyamānasāya namaḥ |
oṃ ekādaśyāṃ svabhaktānāṃ svatanokṛtaniṣkṛtaye namaḥ |
oṃ ekākṣaraparajñānine namaḥ |
oṃ ekātmā sarvadeśadṛśe namaḥ |
oṃ ekeśvarapratītaye namaḥ |
oṃ ekarītyādṛtākhilāya namaḥ |
oṃ aikyānandagatadvandvāya namaḥ |
oṃ aikyānandavidhāyakāya namaḥ |
oṃ aikyakṛte namaḥ |
oṃ aikyabhūtātmane namaḥ |
oṃ aihikāmuṣmikapradāya namaḥ |
oṃ oṅkārādarāya namaḥ |
oṃ ojasvine namaḥ |
oṃ auṣadhīkṛtabhasmadāya namaḥ |
oṃ kathākīrtanapaddhatyāṃ nāradānuṣṭhitaṃ stuvate namaḥ |
oṃ kaparde kleśanāśine namaḥ || 220
oṃ kabīrdāsāvatārakāya namaḥ |
oṃ kaparde putrarakṣārthamanubhūta tadāmayāya namaḥ |
oṃ kamalāśliṣṭapādābjāya namaḥ |
oṃ kamalāyatalocanāya namaḥ |
oṃ kandarpadarpavidhvaṃsine namaḥ |
oṃ kamanīyaguṇālayāya namaḥ |
oṃ kartā’kartā anyathākartre namaḥ |
oṃ karmayuktopyakarmakṛte namaḥ |
oṃ karmakṛte namaḥ |
oṃ karmanirmuktāya namaḥ |
oṃ karmā’karmavicakṣaṇāya namaḥ |
oṃ karmabījakṣayaṅkartre namaḥ |
oṃ karmanirmūlanakṣamāya namaḥ |
oṃ karmavyādhivyapohine namaḥ |
oṃ karmabandhavināśakāya namaḥ |
oṃ kalimalāpahāriṇe namaḥ |
oṃ kalau pratyakṣadaivatāya namaḥ |
oṃ kaliyugāvatārāya namaḥ |
oṃ kalyutthabhavabhañjanāya namaḥ |
oṃ kalyāṇānantanāmne namaḥ || 240
oṃ kalyāṇaguṇabhūṣaṇāya namaḥ |
oṃ kavidāsagaṇutrātre namaḥ |
oṃ kaṣṭanāśakarauṣadhāya namaḥ |
oṃ kākādīkṣita rakṣāyāṃ dhurīṇo ahamitīrakāya namaḥ |
oṃ kānābhilādapi trātre namaḥ |
oṃ kānane pānadānakṛte namaḥ |
oṃ kāmajite namaḥ |
oṃ kāmarūpiṇe namaḥ |
oṃ kāmasaṅkalpavarjitāya namaḥ |
oṃ kāmitārthapradātre namaḥ |
oṃ kāmādiśatrunāśanāya namaḥ |
oṃ kāmyakarmasusanyastāya namaḥ |
oṃ kāmerāśaktināśakāya namaḥ |
oṃ kālāya namaḥ |
oṃ kālakālāya namaḥ |
oṃ kālātītāya namaḥ |
oṃ kālakṛte namaḥ |
oṃ kāladarpavināśine namaḥ |
oṃ kālarātarjanakṣamāya namaḥ |
oṃ kālaśunakadattānnaṃ jvaraṃ harediti bruvate namaḥ || 260
oṃ kālāgnisadṛśakrodhāya namaḥ |
oṃ kāśīrāmasurakṣakāya namaḥ |
oṃ kīrtivyāptadigantāya namaḥ |
oṃ kupnīvītakalebarāya namaḥ |
oṃ kumbārāgniśiśutrātre namaḥ |
oṃ kuṣṭharoganivārakāya namaḥ |
oṃ kūṭasthāya namaḥ |
oṃ kṛtajñāya namaḥ |
oṃ kṛtsnakṣetraprakāśakāya namaḥ |
oṃ kṛtsnajñāya namaḥ |
oṃ kṛpāpūrṇāya namaḥ |
oṃ kṛpayāpālitārbhakāya namaḥ |
oṃ kṛṣṇarāmaśivātreyamārutyādisvarūpadhṛte namaḥ |
oṃ kevalātmānubhūtaye namaḥ |
oṃ kaivalyapadadāyakāya namaḥ |
oṃ kovidāya namaḥ |
oṃ komalāṅgāya namaḥ |
oṃ kopavyājaśubhapradāya namaḥ |
oṃ ko’hamiti divānaktaṃ vicāramanuśāsakāya namaḥ |
oṃ kliṣṭarakṣādhurīṇāya namaḥ || 280
oṃ krodhajite namaḥ |
oṃ kleśanāśanāya namaḥ |
oṃ gaganasaukṣmyavistārāya namaḥ |
oṃ gambhīramadhurasvanāya namaḥ |
oṃ gaṅgātīranivāsine namaḥ |
oṃ gaṅgotpattipadāmbujāya namaḥ |
oṃ gaṅgāgiriritikhyāta yatiśreṣṭhena saṃstutāya namaḥ |
oṃ gandhapuṣpākṣatau pūjyāya namaḥ |
oṃ gativide namaḥ |
oṃ gatisūcakāya namaḥ |
oṃ gahvareṣṭhapurāṇāya namaḥ |
oṃ garvamātsaryavarjitāya namaḥ |
oṃ gānanṛtyavinodāya namaḥ |
oṃ gālavaṇkarvarapradāya namaḥ |
oṃ girīśasadṛśatyāgine namaḥ |
oṃ gītācāryāya namaḥ |
oṃ gītādbhutārthavaktre namaḥ |
oṃ gītārahasyasampradāya namaḥ |
oṃ gītājñānamayāya namaḥ |
oṃ gītāpūrṇopadeśakāya namaḥ || 300
oṃ guṇātītāya namaḥ |
oṃ guṇātmane namaḥ |
oṃ guṇadoṣavivarjitāya namaḥ |
oṃ guṇāguṇeṣu vartanta ityanāsakti susthirāya namaḥ |
oṃ guptāya namaḥ |
oṃ guhāhitāya namaḥ |
oṃ gūḍhāya namaḥ |
oṃ guptasarvanibodhakāya namaḥ |
oṃ gurvaṅghritīvrabhaktiścettadevālamitīrayate namaḥ |
oṃ gurave namaḥ |
oṃ gurutamāya namaḥ |
oṃ guhyāya namaḥ |
oṃ gurupādaparāyaṇāya namaḥ |
oṃ gurvīśāṅghrisadādhyātre namaḥ |
oṃ gurusantoṣavardhanāya namaḥ |
oṃ gurupremasamālabdhaparipūrṇasvarūpavate namaḥ |
oṃ gurūpāsanasaṃsiddhāya namaḥ |
oṃ gurumārgapravartakāya namaḥ |
oṃ gurvātmadevatābuddhyā brahmānandamayāya namaḥ |
oṃ gurossamādhipārśvasthanimbacchāyānivāsakṛte namaḥ || 320
oṃ guruveṅkuśa samprāptavastreṣṭikā sadādhṛtāya namaḥ |
oṃ guruparamparādiṣṭasarvatyāgaparāyaṇāya namaḥ |
oṃ guruparamparāprāptasaccidānandamūrtimate namaḥ |
oṃ gṛhahīnamahārājāya namaḥ |
oṃ gṛhamedhiparāśrayāya namaḥ |
oṃ gopīṃstrātā yathā kṛṣṇa nācne kulāvanāya namaḥ |
oṃ gopālaguṇḍūrāyādi putrapautrādivardhanāya namaḥ |
oṃ goṣpadīkṛtakaṣṭābdhaye namaḥ |
oṃ godāvarītaṭāgatāya namaḥ |
oṃ caturbhujāya namaḥ |
oṃ caturbāhunivāritanṛsaṅkaṭāya namaḥ |
oṃ camatkāraiḥ saṅkliṣṭaurbhaktijñānavivardhanāya namaḥ |
oṃ candanālepāruṣṭānāṃ duṣṭānāṃ dharṣaṇakṣamāya namaḥ |
oṃ candorkarādi bhaktānāṃ sadāpālananiṣṭhitāya namaḥ |
oṃ carācaraparivyāptāya namaḥ |
oṃ carmadāhepyavikriyāya namaḥ |
oṃ cāndbhāyākhya pāṭelārthaṃ camatkāra sahāyakṛte namaḥ |
oṃ cintāmagna paritrāṇe tasya sarvabhāraṃ vahāya namaḥ |
oṃ citrāticitracāritrāya namaḥ |
oṃ cinmayānandāya namaḥ || 340
oṃ ciravāsakṛtairbandhaiḥ śirḍīgrāmaṃ punargatāya namaḥ |
oṃ corādyāhṛtavastūnidattānyevetiharṣitāya namaḥ |
oṃ chinnasaṃśayāya namaḥ |
oṃ chinnasaṃsārabandhanāya namaḥ |
oṃ jagatpitre namaḥ |
oṃ jaganmātre namaḥ |
oṃ jagattrātre namaḥ |
oṃ jagaddhitāya namaḥ |
oṃ jagatsraṣṭāya namaḥ |
oṃ jagatsākṣiṇe namaḥ |
oṃ jagadvyāpine namaḥ |
oṃ jagadgurave namaḥ |
oṃ jagatprabhave namaḥ |
oṃ jagannāthāya namaḥ |
oṃ jagadekadivākarāya namaḥ |
oṃ jaganmohacamatkārāya namaḥ |
oṃ jagannāṭakasūtradhṛte namaḥ |
oṃ jaganmaṅgalakartre namaḥ |
oṃ jaganmāyetibodhakāya namaḥ |
oṃ jaḍonmattapiśācābhopyantaḥsaccitsukhasthitāya namaḥ || 360
oṃ janmabandhavinirmuktāya namaḥ |
oṃ janmasāphalyamantradāya namaḥ |
oṃ janmajanmāntarajñāya namaḥ |
oṃ janmanāśarahasyavide namaḥ |
oṃ janajalpamanādyatya japasiddhi mahādyutaye namaḥ |
oṃ japtanāmasusantuṣṭaharipratyakṣabhāvitāya namaḥ |
oṃ japapreritabhaktāya namaḥ |
oṃ japyanāmne namaḥ |
oṃ janeśvarāya namaḥ |
oṃ jalahīnasthale khinnabhaktārthaṃ jalasṛṣṭikṛte namaḥ |
oṃ javārālīti maulānāsevane akliṣṭamānasāya namaḥ |
oṃ jātagrāmādgurorgrāmaṃ tasmātpūrvasthalaṃ vrajate namaḥ |
oṃ jātirbhedamatairbheda iti bhedatiraskṛtāya namaḥ |
oṃ jātividyādhanaiścāpi hīnānārdrahṛdāvanāya namaḥ |
oṃ jāmbūnadaparityāgine namaḥ |
oṃ jāgarūkāvitaprajāya namaḥ |
oṃ jāyāpatyagṛhakṣetrasvajanasvārthavarjitāya namaḥ |
oṃ jitadvaitamahāmohāya namaḥ |
oṃ jitakrodhāya namaḥ |
oṃ jitendriyāya namaḥ || 380
oṃ jitakandarpadarpāya namaḥ |
oṃ jitātmane namaḥ |
oṃ jitaṣaḍripave namaḥ |
oṃ jīrṇahūṇālayasthāne pūrvajanmakṛtaṃ smarate namaḥ |
oṃ jīrṇahūṇālayaṃ cādya sarvamartyālayaṅkarāya namaḥ |
oṃ jīrṇavastrasamaṃ matvā dehaṃ tyaktvā sukhaṃ sthitāya namaḥ |
oṃ jīrṇavastrasamaṃ paśyan tyaktvā dehaṃ praviṣṭavate namaḥ |
oṃ jīvanmuktāya namaḥ |
oṃ jīvānāṃ muktisadgatidāyakāya namaḥ |
oṃ jyotiśśāstrarahasyajñāya namaḥ |
oṃ jyotirjñānapradāya namaḥ |
oṃ jyokcasūryaṃ dṛśā paśyate namaḥ |
oṃ jñānabhāskaramūrtimate namaḥ |
oṃ jñātasarvarahasyāya namaḥ |
oṃ jñātabrahmaparātparāya namaḥ |
oṃ jñānabhaktipradāya namaḥ |
oṃ jñānavijñānaniścayāya namaḥ |
oṃ jñānaśaktisamārūḍhāya namaḥ |
oṃ jñānayogavyavasthitāya namaḥ |
oṃ jñānāgnidagdhakarmaṇe namaḥ || 400
oṃ jñānanirdhūtakalmaṣāya namaḥ |
oṃ jñānavairāgyasandhātre namaḥ |
oṃ jñānasañchinnasaṃśayāya namaḥ |
oṃ jñānāpāstamahāmohāya namaḥ |
oṃ jñānītyātmaiva niścayāya namaḥ |
oṃ jñāneśvarīpaṭhaddaivapratibandhanivārakāya namaḥ |
oṃ jñānāya namaḥ |
oṃ jñeyāya namaḥ |
oṃ jñānagamyāya namaḥ |
oṃ jñātasarva paraṃ matāya namaḥ |
oṃ jyotiṣāṃ prathamajyotiṣe namaḥ |
oṃ jyotirhīnadyutipradāya namaḥ |
oṃ tapassandīptatejasvine namaḥ |
oṃ taptakāñcanasannibhāya namaḥ |
oṃ tattvajñānārthadarśine namaḥ |
oṃ tattvamasyādilakṣitāya namaḥ |
oṃ tattvavide namaḥ |
oṃ tattvamūrtaye namaḥ |
oṃ tandrālasyavivarjitāya namaḥ |
oṃ tattvamālādharāya namaḥ || 420
oṃ tattvasāraviśāradāya namaḥ |
oṃ tarjitāntakadūtāya namaḥ |
oṃ tamasaḥ parāya namaḥ |
oṃ tātyāgaṇapatipreṣṭhāya namaḥ |
oṃ tātyānūlkargatipradāya namaḥ |
oṃ tārakabrahmanāmne namaḥ |
oṃ tamorajovivarjitāya namaḥ |
oṃ tāmarasadalākṣāya namaḥ |
oṃ tārābāyyāsurakṣāya namaḥ |
oṃ tilakapūjitāṅghraye namaḥ |
oṃ tiryagjantugatipradāya namaḥ |
oṃ tīrthakṛtanivāsāya namaḥ |
oṃ tīrthapādāya namaḥ |
oṃ tīvrabhaktinṛsiṃhādibhaktālībhūryanugrahāya namaḥ |
oṃ tīvrapremavirāgāptaveṅkaṭeśakṛpānidhaye namaḥ |
oṃ tulyapriyā’priyāya namaḥ |
oṃ tulyanindātmasaṃstutaye namaḥ |
oṃ tulyādhikavihīnāya namaḥ |
oṃ tuṣṭasajjanasaṃvṛtāya namaḥ |
oṃ tṛptātmane namaḥ || 440
oṃ tṛṣāhīnāya namaḥ |
oṃ tṛṇīkṛtajagadvasave namaḥ |
oṃ tailīkṛtajalāpūrṇadīpasañjvalitālayāya namaḥ |
oṃ trikālajñāya namaḥ |
oṃ trimūrtaye namaḥ |
oṃ triguṇātītāya namaḥ |
oṃ triyāmāyoganiṣṭhātmā daśadigbhaktapālakāya namaḥ |
oṃ trivargamokṣasandhātre namaḥ |
oṃ tripuṭīrahitasthitaye namaḥ |
oṃ trilokasvecchasañcāriṇe namaḥ |
oṃ trailokyatimirāpahāya namaḥ |
oṃ tyaktakarmaphalāsaṅgāya namaḥ |
oṃ tyaktabhogasadāsukhine namaḥ |
oṃ tyaktadehātmabuddhaye namaḥ |
oṃ tyaktasarvaparigrahāya namaḥ |
oṃ tyaktvā māyāmayaṃ sarvaṃ sve mahimni sadāsthitāya namaḥ |
oṃ daṇḍadhṛte namaḥ |
oṃ daṇḍanārhāṇāṃ duṣṭavṛtternivartakāya namaḥ |
oṃ dambhadarpātidūrāya namaḥ |
oṃ dakṣiṇāmūrtaye namaḥ || 460
oṃ dakṣiṇādānakartṛbhyo daśadhāpratidāyakāya namaḥ |
oṃ dakṣiṇāprārthanādvārā śubhakṛttattvabodhakāya namaḥ |
oṃ dayāparāya namaḥ |
oṃ dayāsindhave namaḥ |
oṃ dattātreyāya namaḥ |
oṃ daridro’yaṃ dhanīveti bhedācāravivarjitāya namaḥ |
oṃ daharākāśabhānave namaḥ |
oṃ dagdhahastārbhakāvanāya namaḥ |
oṃ dāridryaduḥkhabhītighnāya namaḥ |
oṃ dāmodaravarapradāya namaḥ |
oṃ dānaśauṇḍāya namaḥ |
oṃ dāntāya namaḥ |
oṃ dānaiścānyān vaśaṃ nayate namaḥ |
oṃ dānamārgaskhalatpādanānācāndorkarāvanāya namaḥ |
oṃ divyajñānapradāya namaḥ |
oṃ divyamaṅgalavigrahāya namaḥ |
oṃ dīnadayāparāya namaḥ |
oṃ dīrghadṛśe namaḥ |
oṃ dīnavatsalāya namaḥ |
oṃ duṣṭānāṃ damane śaktāya namaḥ || 480
oṃ durādharṣatapobalāya namaḥ |
oṃ durbhikṣopyannadātre namaḥ |
oṃ durādṛṣṭavināśakṛte namaḥ |
oṃ duḥkhaśokabhayadveṣamohādyaśubhanāśakāya namaḥ |
oṃ duṣṭanigrahaśiṣṭānugraharūpamahāvratāya namaḥ |
oṃ duṣṭamūrkhajaḍādīnāmaprakāśasvarūpavate namaḥ |
oṃ duṣṭajantuparitrātre namaḥ |
oṃ dūravartisamastadṛśe namaḥ |
oṃ dṛśyaṃ naśyaṃ na viśvāsyamiti buddhi prabodhakāya namaḥ |
oṃ dṛśyaṃ sarvaṃ hi caitanyamityānanda pratiṣṭhāya namaḥ |
oṃ dehe vigalitāśāya namaḥ |
oṃ dehayātrārthamannabhuje namaḥ |
oṃ deho gehastato māntu ninye gururitīrakāya namaḥ |
oṃ dehātmabuddhihīnāya namaḥ |
oṃ dehamohaprabhañjanāya namaḥ |
oṃ deho devālayastasmin devaṃ paśyetyudīrayate namaḥ |
oṃ daivīsampatprapūrṇāya namaḥ |
oṃ deśoddhārasahāyakṛte namaḥ |
oṃ dvandvamohavinirmuktāya namaḥ |
oṃ dvandvātītavimatsarāya namaḥ || 500
oṃ dvārakāmāyivāsine namaḥ |
oṃ dveṣadrohavivarjitāya namaḥ |
oṃ dvaitādvaitaviśiṣṭhādīn kāle sthāne vibodhakāya namaḥ |
oṃ dhanahīnāṃ dhanāḍyāṃ ca samadṛṣṭyaiva rakṣakāya namaḥ |
oṃ dhanadenasamatyāgine namaḥ |
oṃ dharaṇīdharasannibhāya namaḥ |
oṃ dharmajñāya namaḥ |
oṃ dharmasetave namaḥ |
oṃ dharmasthāpanasambhavāya namaḥ |
oṃ dhumāleupāsanīpatnyo nirvāṇe sadgatipradāya namaḥ |
oṃ dhūpakheḍā paṭel cāndbhāy naṣṭāśva sthānasūcakāya namaḥ |
oṃ dhūmayāna patatpāthevārapatnī surakṣakāya namaḥ |
oṃ dhyānāvasthitacetase namaḥ |
oṃ dhṛtyutsāhasamanvitāya namaḥ |
oṃ natajanāvanāya namaḥ |
oṃ naralokamanoramāya namaḥ |
oṃ naṣṭadṛṣṭipradātre namaḥ |
oṃ naralokaviḍambanāya namaḥ |
oṃ nāgasarpe mayūre ca samārūḍha ṣaḍānanāya namaḥ |
oṃ nānācāndorkamāhūya tatsadgatyai kṛtodyamāya namaḥ || 520
oṃ nānānimhoṇkarasyānte svāṅghri dhyānalayapradāya namaḥ |
oṃ nānādeśābhidhākārāya namaḥ |
oṃ nānāvidhisamarcitāya namaḥ |
oṃ nārāyaṇamahārājasaṃślāghitapadāmbujāya namaḥ |
oṃ nārāyaṇaparāya namaḥ |
oṃ nāmavarjitāya namaḥ |
oṃ nigṛhitendriyagrāmāya namaḥ |
oṃ nigamāgamagocarāya namaḥ |
oṃ nityasarvagatasthāṇave namaḥ |
oṃ nityatṛptāya namaḥ |
oṃ nirāśrayāya namaḥ |
oṃ nityānnadānadharmiṣṭhāya namaḥ |
oṃ nityānandapravāhakāya namaḥ |
oṃ nityamaṅgaladhāmne namaḥ |
oṃ nityāgnihotravardhanāya namaḥ |
oṃ nityakarmaniyoktre namaḥ |
oṃ nityasattvasthitāya namaḥ |
oṃ nimbapādapamūlasthāya namaḥ |
oṃ nirantarāgnirakṣitre namaḥ |
oṃ nispṛhāya namaḥ || 540
oṃ nirvikalpāya namaḥ |
oṃ niraṅkuśagatāgataye namaḥ |
oṃ nirjitakāmanādoṣāya namaḥ |
oṃ nirāśāya namaḥ |
oṃ nirañjanāya namaḥ |
oṃ nirvikalpasamādhisthāya namaḥ |
oṃ nirapekṣāya namaḥ |
oṃ nirguṇāya namaḥ |
oṃ nirdvandvāya namaḥ |
oṃ nityasattvasthāya namaḥ |
oṃ nirvikārāya namaḥ |
oṃ niścalāya namaḥ |
oṃ nirālambāya namaḥ |
oṃ nirākārāya namaḥ |
oṃ nivṛttaguṇadoṣakāya namaḥ |
oṃ nūlkara vijayānanda māhiṣāṃ gatidāyakāya namaḥ |
oṃ narasiṃha gaṇūdāsa datta pracārasādhanāya namaḥ |
oṃ naiṣṭhikabrahmacaryāya namaḥ |
oṃ naiṣkarmyapariniṣṭhitāya namaḥ |
oṃ paṇḍarīpāṇḍuraṅgākhyāya namaḥ || 560
oṃ pāṭil tātyājī mātulāya namaḥ |
oṃ patitapāvanāya namaḥ |
oṃ patrigrāmasamudbhavāya namaḥ |
oṃ padavisṛṣṭagaṅgāmbhase namaḥ |
oṃ padāmbujanatāvanāya namaḥ |
oṃ parabrahmasvarūpiṇe namaḥ |
oṃ paramakaruṇālayāya namaḥ |
oṃ paratattvapradīpāya namaḥ |
oṃ paramārthanivedakāya namaḥ |
oṃ paramānandanisyandāya namaḥ |
oṃ parañjyotiṣe namaḥ |
oṃ parātparāya namaḥ |
oṃ parameṣṭhine namaḥ |
oṃ parandhāmne namaḥ |
oṃ parameśvarāya namaḥ |
oṃ paramasadgurave namaḥ |
oṃ paramācāryāya namaḥ |
oṃ paradharmabhayādbhaktān sve sve dharme niyojakāya namaḥ |
oṃ parārthaikāntasambhūtaye namaḥ |
oṃ paramātmane namaḥ || 580
oṃ parāgataye namaḥ |
oṃ pāpatāpaughasaṃhāriṇe namaḥ |
oṃ pāmaravyājapaṇḍitāya namaḥ |
oṃ pāpāddāsaṃ samākṛṣya puṇyamārga pravartakāya namaḥ |
oṃ pipīlikāsukhānnadāya namaḥ |
oṃ piśāceśva vyavasthitāya namaḥ |
oṃ putrakāmeṣṭhi yāgāde ṛte santānavardhanāya namaḥ |
oṃ punarujjīvitapretāya namaḥ |
oṃ punarāvṛttināśakāya namaḥ |
oṃ punaḥ punarihāgamya bhaktebhyaḥ sadgatipradāya namaḥ |
oṃ puṇḍarīkāyatākṣāya namaḥ |
oṃ puṇyaśravaṇakīrtanāya namaḥ |
oṃ purandarādibhaktāgryaparitrāṇadhurandharāya namaḥ |
oṃ purāṇapuruṣāya namaḥ |
oṃ purīśāya namaḥ |
oṃ puruṣottamāya namaḥ |
oṃ pūjāparāṅmukhāya namaḥ |
oṃ pūrṇāya namaḥ |
oṃ pūrṇavairāgyaśobhitāya namaḥ |
oṃ pūrṇānandasvarūpiṇe namaḥ || 600
oṃ pūrṇakṛpānidhaye namaḥ |
oṃ pūrṇacandrasamāhlādine namaḥ |
oṃ pūrṇakāmāya namaḥ |
oṃ pūrvajāya namaḥ |
oṃ praṇatapālanodyuktāya namaḥ |
oṃ praṇatārtiharāya namaḥ |
oṃ pratyakṣadevatāmūrtaye namaḥ |
oṃ pratyagātmanidarśakāya namaḥ |
oṃ prapannapārijātāya namaḥ |
oṃ prapannānāṃ parāgataye namaḥ |
oṃ pramāṇātītacinmūrtaye namaḥ |
oṃ pramādābhidhamṛtyujite namaḥ |
oṃ prasannavadanāya namaḥ |
oṃ prasādābhimukhadyutaye namaḥ |
oṃ praśastavāce namaḥ |
oṃ praśāntātmane namaḥ |
oṃ priyasatyamudāharate namaḥ |
oṃ premadāya namaḥ |
oṃ premavaśyāya namaḥ |
oṃ premamārgaikasādhanāya namaḥ || 620
oṃ bahurūpanigūḍhātmane namaḥ |
oṃ baladṛptadamakṣamāya namaḥ |
oṃ balātidarpabhayyāji mahāgarvavibhañjanāya namaḥ |
oṃ budhasantoṣadāya namaḥ |
oṃ buddhāya namaḥ |
oṃ budhajanāvanāya namaḥ |
oṃ bṛhadbandhavimoktre namaḥ |
oṃ bṛhadbhāravahakṣamāya namaḥ |
oṃ brahmakulasamudbhūtāya namaḥ |
oṃ brahmacārivratasthitāya namaḥ |
oṃ brahmānandāmṛtemagnāya namaḥ |
oṃ brahmānandāya namaḥ |
oṃ brahmānandalasaddṛṣṭaye namaḥ |
oṃ brahmavādine namaḥ |
oṃ bṛhacchravase namaḥ |
oṃ brāhmaṇastrīvisṛṣṭolkātarjitaśvākṛtaye namaḥ |
oṃ brāhmaṇānāṃ maśīdisthāya namaḥ |
oṃ brahmaṇyāya namaḥ |
oṃ brahmavittamāya namaḥ |
oṃ bhaktadāsagaṇūprāṇamānavṛttyādirakṣakāya namaḥ || 640
oṃ bhaktātyantahitaiṣiṇe namaḥ |
oṃ bhaktāśritadayāparāya namaḥ |
oṃ bhaktārthe dhṛtadehāya namaḥ |
oṃ bhaktārthe dagdhahastakāya namaḥ |
oṃ bhaktaparāgataye namaḥ |
oṃ bhaktavatsalāya namaḥ |
oṃ bhaktamānasavāsine namaḥ |
oṃ bhaktātisulabhāya namaḥ |
oṃ bhaktabhavābdhipotāya namaḥ |
oṃ bhagavate namaḥ |
oṃ bhajatāṃ suhṛde namaḥ |
oṃ bhaktasarvasvahāriṇe namaḥ |
oṃ bhaktānugrahakātarāya namaḥ |
oṃ bhaktarāsnyādi sarveṣāṃ amoghābhayasampradāya namaḥ |
oṃ bhaktāvanasamarthāya namaḥ |
oṃ bhaktāvanadhurandharāya namaḥ |
oṃ bhaktabhāvaparādhīnāya namaḥ |
oṃ bhaktātyantahitauṣadhāya namaḥ |
oṃ bhaktāvanapratijñāya namaḥ |
oṃ bhajatāmiṣṭakāmadhuhe namaḥ || 660
oṃ bhaktahṛtpadmavāsine namaḥ |
oṃ bhaktimārgapradarśakāya namaḥ |
oṃ bhaktāśayavihāriṇe namaḥ |
oṃ bhaktasarvamalāpahāya namaḥ |
oṃ bhaktabodhaikaniṣṭhāya namaḥ |
oṃ bhaktānāṃ sadgatipradāya namaḥ |
oṃ bhadramārgapradarśine namaḥ |
oṃ bhadraṃ bhadramiti bruvate namaḥ |
oṃ bhadraśravase namaḥ |
oṃ bhannūmāyi sādhvīmahitaśāsanāya namaḥ |
oṃ bhayasantrasta kāparde amoghābhayavarapradāya namaḥ |
oṃ bhayahīnāya namaḥ |
oṃ bhayatrātre namaḥ |
oṃ bhayakṛte namaḥ |
oṃ bhayanāśanāya namaḥ |
oṃ bhavavāridhipotāya namaḥ |
oṃ bhavaluṇṭhanakovidāya namaḥ |
oṃ bhasmadānanirastādhivyādhiduḥkhā’śubhā’khilāya namaḥ |
oṃ bhasmasātkṛtabhaktāraye namaḥ |
oṃ bhasmasātkṛtamanmathāya namaḥ || 680
oṃ bhasmapūtamaśīdisthāya namaḥ |
oṃ bhasmadagdhākhilāmayāya namaḥ |
oṃ bhāgoji kuṣṭharogaghnāya namaḥ |
oṃ bhāṣākhilasuveditāya namaḥ |
oṃ bhāṣyakṛte namaḥ |
oṃ bhāvagamyāya namaḥ |
oṃ bhārasarvaparigrahāya namaḥ |
oṃ bhāgavatasahāyāya namaḥ |
oṃ bhāvanā śūnyataḥ sukhine namaḥ |
oṃ bhāgavatapradhānāya namaḥ |
oṃ bhāgavatottamāya namaḥ |
oṃ bhāṭedveṣaṃ samākṛṣya bhaktiṃ tasmai pradattavate namaḥ |
oṃ bhillarūpeṇa dattāmbhase namaḥ |
oṃ bhikṣānnadānaśeṣabhuje namaḥ |
oṃ bhikṣādharmamahārājāya namaḥ |
oṃ bhikṣaughadattabhojanāya namaḥ |
oṃ bhīmājī kṣayapāpaghne namaḥ |
oṃ bhīmabalānvitāya namaḥ |
oṃ bhītānāṃ bhītināśine namaḥ |
oṃ bhīṣaṇabhīṣaṇāya namaḥ || 700
oṃ bhīṣācālitasuryāgnimaghavanmṛtyumārutāya namaḥ |
oṃ bhuktimuktipradātre namaḥ |
oṃ bhujagādrakṣitaprajāya namaḥ |
oṃ bhujaṅgarūpamāviśya sahasrajanapūjitāya namaḥ |
oṃ bhuktvā bhojanadātṝṇāṃ dagdhaprāguttarā’śubhāya namaḥ |
oṃ bhūṭidvārā gṛhaṃ baddhvā kṛtasarvamatālayāya namaḥ |
oṃ bhūbhṛtsamopakāriṇe namaḥ |
oṃ bhūmne namaḥ |
oṃ bhūśayāya namaḥ |
oṃ bhūtaśaraṇyabhūtāya namaḥ |
oṃ bhūtātmane namaḥ |
oṃ bhūtabhāvanāya namaḥ |
oṃ bhūtapretapiśācādīn dharmamārge niyojayate namaḥ |
oṃ bhṛtyasyabhṛtyasevākṛte namaḥ |
oṃ bhṛtyabhāravahāya namaḥ |
oṃ bhekaṃ datta varaṃ smṛtvā sarpasyādapi rakṣakāya namaḥ |
oṃ bhogaiśvaryeṣvasaktātmane namaḥ |
oṃ bhaiṣajyebhiṣajāṃ varāya namaḥ |
oṃ markarūpeṇa bhaktasya rakṣaṇe tena tāḍitāya namaḥ |
oṃ mantraghoṣamaśīdisthāya namaḥ || 720
oṃ madābhimānavarjitāya namaḥ |
oṃ madhupānabhṛśāsaktiṃ divyaśaktya vyapohakāya namaḥ |
oṃ maśīdhyāṃ tulasīpūjāṃ agnihotraṃ ca śāsakāya namaḥ |
oṃ mahāvākyasudhāmagnāya namaḥ |
oṃ mahābhāgavatāya namaḥ |
oṃ mahānubhāvatejasvine namaḥ |
oṃ mahāyogeśvarāya namaḥ |
oṃ mahābhayaparitrātre namaḥ |
oṃ mahātmane namaḥ |
oṃ mahābalāya namaḥ |
oṃ mādhavarāyadeśpāṇḍe sakhyuḥ sāhāyyakṛte namaḥ |
oṃ mānāpamānayostulyāya namaḥ |
oṃ mārgabandhave namaḥ |
oṃ mārutaye namaḥ |
oṃ māyāmānuṣa rūpeṇa gūḍhaiśvaryaparātparāya namaḥ |
oṃ mārgasthadevasatkāraḥ kārya ityanuśāsitre namaḥ |
oṃ mārīgrastha būṭītrātre namaḥ |
oṃ mārjālocchiṣṭhabhojanāya namaḥ |
oṃ mirīkaraṃ sarpagaṇḍāt daivājñāptādvimocayate namaḥ |
oṃ mitavāce namaḥ || 740
oṃ mitabhuje namaḥ |
oṃ mitreśatrausadāsamāya namaḥ |
oṃ mīnātāyī prasūtyarthaṃ preṣitāya rathaṃ dadate namaḥ |
oṃ muktasaṅga ānaṃvādine namaḥ |
oṃ muktasaṃsṛtibandhanāya namaḥ |
oṃ muhurdevāvatārādi nāmoccāraṇa nivṛtāya namaḥ |
oṃ mūrtipūjānuśāstre namaḥ |
oṃ mūrtimānapyamūrtimate namaḥ |
oṃ mūleśāstrī gurorgholapa mahārājasya rūpadhṛte namaḥ |
oṃ mṛtasūnuṃ samākṛṣya pūrvamātari yojayate namaḥ |
oṃ mṛdālayanivāsine namaḥ |
oṃ mṛtyubhītivyapohakāya namaḥ |
oṃ meghaśyāmāyapūjārthaṃ śivaliṅgamupāharate namaḥ |
oṃ mohakalilatīrṇāya namaḥ |
oṃ mohasaṃśayanāśakāya namaḥ |
oṃ mohinīrājapūjāyāṃ kulkarṇyappā niyojakāya namaḥ |
oṃ mokṣamārgasahāyāya namaḥ |
oṃ maunavyākhyāprabodhakāya namaḥ |
oṃ yajñadānataponiṣṭhāya namaḥ |
oṃ yajñaśiṣṭhānnabhojanāya namaḥ || 760
oṃ yatīndriyamanobuddhaye namaḥ |
oṃ yatidharmasupālakāya namaḥ |
oṃ yato vāco nivartante tadānanda suniṣṭhitāya namaḥ |
oṃ yatnātiśayasevāpta gurupūrṇakṛpābalāya namaḥ |
oṃ yathecchasūkṣmasañcāriṇe namaḥ |
oṃ yatheṣṭadānadharmakṛte namaḥ |
oṃ yantrārūḍhaṃ jagatsarvaṃ māyayā bhrāmayatprabhave namaḥ |
oṃ yamakiṅkarasantrasta sāmantasya sahāyakṛte namaḥ |
oṃ yamadūtaparikliṣṭapurandarasurakṣakāya namaḥ |
oṃ yamabhītivināśine namaḥ |
oṃ yavanālayabhūṣaṇāya namaḥ |
oṃ yaśasāpimahārājāya namaḥ |
oṃ yaśaḥpūritabhāratāya namaḥ |
oṃ yakṣarakṣaḥpiśācānāṃ sānnidhyādevanāśakāya namaḥ |
oṃ yuktabhojananidrāya namaḥ |
oṃ yugāntaracaritravide namaḥ |
oṃ yogaśaktijitasvapnāya namaḥ |
oṃ yogamāyāsamāvṛtāya namaḥ |
oṃ yogavīkṣaṇasandattaparamānandamūrtimate namaḥ |
oṃ yogibhirdhyānagamyāya namaḥ || 780
oṃ yogakṣemavahāya namaḥ |
oṃ rathasya rajatāśveṣu hṛteṣvamlāna mānasāya namaḥ |
oṃ rasāya namaḥ |
oṃ rasasārajñāya namaḥ |
oṃ rasanārasajite namaḥ |
oṃ rasopyasya paraṃ dṛṣṭvā nivartita mahāyaśase namaḥ |
oṃ rakṣaṇātpoṣaṇāt sarvapitṛmātṛguruprabhave namaḥ |
oṃ rāgadveṣaviyuktātmane namaḥ |
oṃ rākācandrasamānanāya namaḥ |
oṃ rājīvalocanāya namaḥ |
oṃ rājabhiścābhivanditāya namaḥ |
oṃ rāmabhaktiprapūrṇāya namaḥ |
oṃ rāmarūpapradarśakāya namaḥ |
oṃ rāmasārūpyalabdhāya namaḥ |
oṃ rāmasāyīti viśrutāya namaḥ |
oṃ rāmadūtamayāya namaḥ |
oṃ rāmamantropadeśakāya namaḥ |
oṃ rāmamūrtyādiśaṅkartre namaḥ |
oṃ rāsanekulavardhanāya namaḥ |
oṃ rudratulyaprakopāya namaḥ || 800
oṃ rudrakopadamakṣamāya namaḥ |
oṃ rudraviṣṇukṛtābhedāya namaḥ |
oṃ rūpiṇīrūpyamohajite namaḥ |
oṃ rūperūpe cidātmānaṃ paśyadhvamiti bodhakāya namaḥ |
oṃ rūpādrūpāntaraṃ yāto’mṛta ityabhayapradāya namaḥ |
oṃ rege śiśoḥ tathāndhasya satāṃ gati vidhāyakāya namaḥ |
oṃ rogadāridryaduḥkhādīn bhasmadānena vārayate namaḥ |
oṃ rodanātārdracittāya namaḥ |
oṃ romaharṣādavākṛtaye namaḥ |
oṃ laghvāśine namaḥ |
oṃ laghunidrāya namaḥ |
oṃ labdhāśvagrāmaṇistutāya namaḥ |
oṃ laguḍoddhṛtarohillāstambhanāddarpanāśakāya namaḥ |
oṃ lalitādbhutacāritrāya namaḥ |
oṃ lakṣmīnārāyaṇāya namaḥ |
oṃ līlāmānuṣadehasthāya namaḥ |
oṃ līlāmānuṣakarmakṛte namaḥ |
oṃ leleśāstri śrutiprītyā maśīdi vedaghoṣaṇāya namaḥ |
oṃ lokābhirāmāya namaḥ |
oṃ lokeśāya namaḥ || 820
oṃ lolupatvavivarjitāya namaḥ |
oṃ lokeṣu viharaṃścāpi saccidānandasaṃsthitāya namaḥ |
oṃ loṇivārṇyagaṇūdāsaṃ mahāpāyādvimocakāya namaḥ |
oṃ vastravadvapurudvīkṣya svecchatyaktakalebarāya namaḥ |
oṃ vastravaddehamutsṛjya punardehaṃ praviṣṭavate namaḥ |
oṃ vandhyādoṣavimuktyarthaṃ tadvastre nārikeladāya namaḥ |
oṃ vāsudevaikasantuṣṭaye namaḥ |
oṃ vādadveṣamadāyā’priyāya namaḥ |
oṃ vidyāvinayasampannāya namaḥ |
oṃ vidheyātmane namaḥ |
oṃ vīryavate namaḥ |
oṃ viviktadeśasevine namaḥ |
oṃ viśvabhāvanabhāvitāya namaḥ |
oṃ viśvamaṅgalamāṅgalyāya namaḥ |
oṃ viṣayāt saṃhṛtendriyāya namaḥ |
oṃ vītarāgabhayakrodhāya namaḥ |
oṃ vṛddhāndhekṣaṇasampradāya namaḥ |
oṃ vedāntāmbujasūryāya namaḥ |
oṃ vedisthāgnivivardhanāya namaḥ |
oṃ vairāgyapūrṇacāritrāya namaḥ || 840
oṃ vaikuṇṭhapriyakarmakṛte namaḥ |
oṃ vaihāyasagataye namaḥ |
oṃ vyāmohapraśamauṣadhāya namaḥ |
oṃ śatrucchedaikamantrāya namaḥ |
oṃ śaraṇāgatavatsalāya namaḥ |
oṃ śaraṇāgatabhīmājīśvāndhabhekādirakṣakāya namaḥ |
oṃ śarīrasthāśarīrasthāya namaḥ |
oṃ śarīrānekasambhṛtāya namaḥ |
oṃ śaśvatparārthasarvehāya namaḥ |
oṃ śarīrakarmakevalāya namaḥ |
oṃ śāśvatadharmagoptre namaḥ |
oṃ śāntidāntivibhūṣitāya namaḥ |
oṃ śirastambhitagaṅgāmbhase namaḥ |
oṃ śāntākārāya namaḥ |
oṃ śiṣṭadharmamanuprāpya maulānā pādasevitāya namaḥ |
oṃ śivadāya namaḥ |
oṃ śivarūpāya namaḥ |
oṃ śivaśaktiyutāya namaḥ |
oṃ śirīyānasutodvāhaṃ yathoktaṃ paripūrayate namaḥ |
oṃ śītoṣṇasukhaduḥkheṣu samāya namaḥ || 860
oṃ śītalavāksudhāya namaḥ |
oṃ śirḍinyastagurordehāya namaḥ |
oṃ śirḍityaktakalebarāya namaḥ |
oṃ śuklāmbaradharāya namaḥ |
oṃ śuddhasattvaguṇasthitāya namaḥ |
oṃ śuddhajñānasvarūpāya namaḥ |
oṃ śubhāśubhavivarjitāya namaḥ |
oṃ śubhramārgeṇa netā nṝn tadviṣṇoḥ paramaṃ padāya namaḥ |
oṃ śelugurukulevāsine namaḥ |
oṃ śeṣaśāyine namaḥ |
oṃ śrīkaṇṭhāya namaḥ |
oṃ śrīkarāya namaḥ |
oṃ śrīmate namaḥ |
oṃ śreṣṭhāya namaḥ |
oṃ śreyovidhāyakāya namaḥ |
oṃ śrutismṛtiśiroratnavibhūṣitapadāmbujāya namaḥ |
oṃ śreyān svadharma ityuktvā svesvedharmaniyojakāya namaḥ |
oṃ sakhārāmasaśiṣyāya namaḥ |
oṃ sakalāśrayakāmaduhe namaḥ |
oṃ saguṇonirguṇāya namaḥ || 880
oṃ saccidānandamūrtimate namaḥ |
oṃ sajjanamānasavyomarājamānasudhākarāya namaḥ |
oṃ satkarmaniratāya namaḥ |
oṃ satsantānavarapradāya namaḥ |
oṃ satyavratāya namaḥ |
oṃ satyāya namaḥ |
oṃ satsulabho’nyadurlabhāya namaḥ |
oṃ satyavāce namaḥ |
oṃ satyasaṅkalpāya namaḥ |
oṃ satyadharmaparāyaṇāya namaḥ |
oṃ satyaparākramāya namaḥ |
oṃ satyadraṣṭre namaḥ |
oṃ sanātanāya namaḥ |
oṃ satyanārāyaṇāya namaḥ |
oṃ satyatattvaprabodhakāya namaḥ |
oṃ satpuruṣāya namaḥ |
oṃ sadācārāya namaḥ |
oṃ sadāparahiteratāya namaḥ |
oṃ sadākṣiptanijānandāya namaḥ |
oṃ sadānandāya namaḥ || 900
oṃ sadgurave namaḥ |
oṃ sadājanahitodyuktāya namaḥ |
oṃ sadātmane namaḥ |
oṃ sadāśivāya namaḥ |
oṃ sadārdracittāya namaḥ |
oṃ sadrūpiṇe namaḥ |
oṃ sadāśrayāya namaḥ |
oṃ sadājitāya namaḥ |
oṃ sanyāsayogayuktātmane namaḥ |
oṃ sanmārgasthāpanavratāya namaḥ |
oṃ sabījaṃ phalamādāya nirbījaṃ pariṇāmakāya namaḥ |
oṃ samaduḥkhasukhasvasthāya namaḥ |
oṃ samaloṣṭāśmakāñcanāya namaḥ |
oṃ samarthasadguruśreṣṭhāya namaḥ |
oṃ samānarahitāya namaḥ |
oṃ samāśritajanatrāṇavratapālanatatparāya namaḥ |
oṃ samudrasamagāmbhīryāya namaḥ |
oṃ saṅkalparahitāya namaḥ |
oṃ saṃsāratāpahāryaṅghraye namaḥ |
oṃ saṃsāravarjitāya namaḥ || 920
oṃ saṃsārottāranāmne namaḥ |
oṃ sarojadalakomalāya namaḥ |
oṃ sarpādibhayahāriṇe namaḥ |
oṃ sarparūpepyavasthitāya namaḥ |
oṃ sarvakarmaphalatyāgine namaḥ |
oṃ sarvatrasamavasthitāya namaḥ |
oṃ sarvataḥpāṇipādāya namaḥ |
oṃ sarvato’kṣiśiromukhāya namaḥ |
oṃ sarvataḥśrutimanmūrtaye namaḥ |
oṃ sarvamāvṛtyasaṃsthitāya namaḥ |
oṃ sarvadharmasamatrātre namaḥ |
oṃ sarvadharmasupūjitāya namaḥ |
oṃ sarvadharmān parityajya gurvīśaṃ śaraṇaṃ gatāya namaḥ |
oṃ sarvadhīsākṣibhūtāya namaḥ |
oṃ sarvanāmābhisūcitāya namaḥ |
oṃ sarvabhūtāntarātmane namaḥ |
oṃ sarvabhūtāśayasthitāya namaḥ |
oṃ sarvabhūtādivāsāya namaḥ |
oṃ sarvabhūtahiteratāya namaḥ |
oṃ sarvabhūtātmabhūtātmane namaḥ || 940
oṃ sarvabhūtasuhṛde namaḥ |
oṃ sarvabhūtaniśonnidrāya namaḥ |
oṃ sarvabhūtasamādṛtāya namaḥ |
oṃ sarvajñāya namaḥ |
oṃ sarvavide namaḥ |
oṃ sarvasmai namaḥ |
oṃ sarvamatasusammatāya namaḥ |
oṃ sarvabrahmamayaṃ draṣṭre namaḥ |
oṃ sarvaśaktyupabṛṃhitāya namaḥ |
oṃ sarvasaṅkalpasanyāsine namaḥ |
oṃ sarvasaṅgavivarjitāya namaḥ |
oṃ sarvalokaśaraṇyāya namaḥ |
oṃ sarvalokamaheśvarāya namaḥ |
oṃ sarveśāya namaḥ |
oṃ sarvarūpiṇe namaḥ |
oṃ sarvaśatrunibarhaṇāya namaḥ |
oṃ sarvaiśvaryaikamantrāya namaḥ |
oṃ sarvepsitaphalapradāya namaḥ |
oṃ sarvopakārakāriṇe namaḥ |
oṃ sarvopāsyapadāmbujāya namaḥ || 960
oṃ sahasraśirṣamūrtaye namaḥ |
oṃ sahasrākṣāya namaḥ |
oṃ sahasrapade namaḥ |
oṃ sahasranāmasuślāghine namaḥ |
oṃ sahasranāmalakṣitāya namaḥ |
oṃ sākāropi nirākārāya namaḥ |
oṃ sākārārcāsumānitāya namaḥ |
oṃ sādhujanaparitrātre namaḥ |
oṃ sādhupoṣakastathaivāya namaḥ |
oṃ sāyīti sajjānaiḥ proktaḥ sāyīdevāya namaḥ |
oṃ sāyīrāmāya namaḥ |
oṃ sāyināthāya namaḥ |
oṃ sāyīśāya namaḥ |
oṃ sāyisattamāya namaḥ |
oṃ sālokyasārṣṭisāmīpyasāyujyapadadāyakāya namaḥ |
oṃ sākṣātkṛtahariprītyā sarvaśaktiyutāya namaḥ |
oṃ sākṣātkārapradātre namaḥ |
oṃ sākṣānmanmathamardanāya namaḥ |
oṃ siddheśāya namaḥ |
oṃ siddhasaṅkalpāya namaḥ || 980
oṃ siddhidāya namaḥ |
oṃ siddhavāṅmukhāya namaḥ |
oṃ sukṛtaduṣkṛtātītāya namaḥ |
oṃ sukheṣuvigataspṛhāya namaḥ |
oṃ sukhaduḥkhasamāya namaḥ |
oṃ sudhāsyandimukhojvalāya namaḥ |
oṃ svecchāmātrajaḍaddehāya namaḥ |
oṃ svecchopāttatanave namaḥ |
oṃ svīkṛtabhaktarogāya namaḥ |
oṃ svemahimnipratiṣṭhitāya namaḥ |
oṃ harisāṭhe tathā nānāṃ kāmādeḥ parirakṣakāya namaḥ |
oṃ harṣāmarṣabhayodvegairnirmuktavimalāśayāya namaḥ |
oṃ hindumusliṃsamūhānāṃ maitrīkaraṇatatparāya namaḥ |
oṃ hūṅkāreṇaiva sukṣipraṃ stabdhapracaṇḍamārutāya namaḥ |
oṃ hṛdayagranthibhedine namaḥ |
oṃ hṛdayagranthivarjitāya namaḥ |
oṃ kṣāntānantadaurjanyāya namaḥ |
oṃ kṣitipālādisevitāya namaḥ |
oṃ kṣipraprasādadātre namaḥ |
oṃ kṣetrīkṛtasvaśirḍikāya namaḥ || 1000
iti śrī sāyi sahasranāmāvalī ||
See more śrī sāībābā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.