Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrībhairava uvāca |
tāraṁ yō bhajatē mātarbījaṁ tava sudhākaram |
pārāvārasutā nityaṁ niścalā tadgr̥hē vasēt || 1 ||
śūnyaṁ yō dahanādhirūḍhamamalaṁ vāmākṣisaṁsēvitaṁ
sēnduṁ binduyutaṁ bhavāni varadē svāntē smarēt sādhakaḥ |
mūkasyāpi surēndrasindhujalavadvāgdēvatā bhāratī
gadyaḥ padyamayīṁ nirargalatarā mātarmukhē tiṣṭhati || 2 ||
śubhaṁ vahnyārūḍhaṁ matiyutamanalpēṣṭaphaladaṁ
sabindvīnduṁ mandō yadi japati bījaṁ tava priyam |
tadā mātaḥ svaḥstrījanaviharaṇaklēśasahitaḥ
sukhamindrōdyānē svapiti sa bhavatpūjanarataḥ || 3 ||
jvālāmukhīti japatē tava nāmavarṇān
yaḥ sādhakō giriśapatni subhaktipūrvam |
tasyāṅghripadmayugalaṁ suranāthavēśyāḥ
sīmantaratnakiraṇairanurañjayanti || 4 ||
pāśāmbujābhayadharē mama sarvaśatrūn
śabdaṁ tviti smarati yastava mantramadhyē |
tasyādriputri caraṇau bahupāṁsuyuktau
prakṣālayantyarivadhūnayanāśrupātāḥ || 5 ||
bhakṣayadvayamidaṁ yadi bhaktyā
sādhakō japati cētasi mātaḥ |
sa smarāririva tvatprasādata-
-stvatpadaṁ ca labhatē divāniśam || 6 ||
kūrcabījamanaghaṁ yadi dhyāyēt
sādhakastava mahēśvari yō:’ntaḥ |
aṣṭahastakamalēṣu suvaśyā-
-stasya tryambakasamastasiddhayaḥ || 7 ||
ṭhadvayaṁ tava manūttarasthitaṁ
yō japēttu paramaprabhāvadam |
tasya dēvi hariśaṅkarādayaḥ
pūjayanti caraṇau divaukasaḥ || 8 ||
ōṁ hrīṁ śrīṁ tryakṣarē dēvi surāsuraniṣūdini |
trailōkyābhayadē mātarjvālāmukhi namō:’stu tē || 9 ||
uditārkadyutē lakṣmi lakṣmīnāthasamarcitē |
varāmbujābhayadharē jvālāmukhi namō:’stu tē || 10 ||
sarvasāramayi śarvē sarvāmaranamaskr̥tē |
satyē sati sadācārē jvālāmukhi namō:’stu tē || 11 ||
yasyā mūrdhni śaśī trilōcanagatā yasyā ravīndvagnayaḥ
pāśāmbhōjavarābhayāḥ karatalāmbhōjēṣu saddhētayaḥ |
gātrē kuṅkumasannibhā dyutirahiryasyāgalē santataṁ
dēvīṁ kōṭisahasraraśmisadr̥śīṁ jvālāmukhīṁ naumyaham || 12 ||
nidrāṁ nō bhajatē vidhirbhagavati śaṅkā śivaṁ nō tyajē-
-dviṣṇurvyākulatāmalaṁ kamalinīkāntō:’pi dhattē bhayam |
dr̥ṣṭvā dēvi tvadīyakōpadahanajvālāṁ jvalanti tadā
dēvaḥ kuṅkumapītagaṇḍayugalaḥ saṅkrandanaḥ krandati || 13 ||
yāmārādhya divāniśaṁ surasarittīrē stavairātmabhū-
-rudyadbhāsvaragharmabhānusadr̥śīṁ prāptō:’marajyēṣṭhatām |
dāridryōragadaṣṭalōkatritayīsañjivanīṁ mātaraṁ
dēvīṁ tāṁ hr̥dayē śaśāṅkaśakalācūḍāvataṁsāṁ bhajē || 14 ||
āpīnastanaśrōṇibhāranamitāṁ kandarpadarpōjjvalāṁ
lāvaṇyāṅkitaramyagaṇḍayugalāṁ yastvāṁ smarēt sādhakaḥ |
vaśyāstasya dharābhr̥dīśvarasutē gīrvāṇavāmabhruvaḥ
pādāmbhōjatalaṁ bhajanti tridaśā gandharvasiddhādayaḥ || 15 ||
hr̥tvā dēvi śirō vidhēryadakarōt pātraṁ karāmbhōruhē
śūlaprōtamamuṁ hariṁ vyagamayat sadbhūṣaṇaṁ skandhayōḥ |
kālāntē tritayaṁ mukhēndukuharē śambhōḥ śiraḥ pārvati
tanmātarbhuvanē vicitramakhilaṁ jānē bhavatyāḥ śivē || 16 ||
gāyatrī prakr̥tirgalē:’pi vidhr̥tā sā tvaṁ śivē vēdhasā
śrīrūpā hariṇāpi vakṣasi dhr̥tāpyardhāṅgabhāgē tathā |
śarvēṇāpi bhavāni dēvi sakalāḥ khyātuṁ na śaktā vayaṁ
tvadrūpaṁ hr̥di mādr̥śāṁ jaḍadhiyāṁ dhyātuṁ kathaivāsti kā || 17 ||
jvālāmukhīstavamimaṁ paṭhatē yadantaḥ
śrīmantrarājasahitaṁ vibhavaikahētum |
iṣṭapradānasamayē bhuvi kalpavr̥kṣaṁ
svargaṁ vrajēt suravadhūjanasēvitaḥ saḥ || 18 ||
iti dēvīrahasyē śrī jvālāmukhi stavam |
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.