Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
varadānakarābjāya vaṭamūlanivāsinē |
vadānyāya varēṇyāya vāmadēvāya maṅgalam || 1 ||
vallīśavighnarājābhyāṁ vanditāya varīyasē |
viśvārtiharaṇāyā:’stu viśvanāthāya maṅgalam || 2 ||
kalyāṇavaradānāya karuṇānidhayē kalau |
kamalāpatikāntāya kalparūpāya maṅgalam || 3 ||
sarvāriṣṭavināśāya sarvābhīṣṭapradāyinē |
sarvamaṅgalarūpāya sadyōjātāya maṅgalam || 4 ||
ītibhītinivārāya cētihāsā:’bhivādinē |
īṣaṇātrayahārāya cēśānōrdhvāya maṅgalam || 5 ||
atisaumyā:’tirudrāya aviruddhāya śūlinē |
amalāya mahēśāya aghōrēśāya maṅgalam || 6 ||
dūrvāsādiprapūjyāya duṣṭanigrahakāriṇē |
dūrīkr̥tāya duḥkhānāṁ dhūlidhārāya maṅgalam || 7 ||
hr̥dayāmbujavāsāya harāya paramātmanē |
harikēśāya hr̥dyāya haṁsarūpāya maṅgalam || 8 ||
kakudvāhāya kalpāya kalpitānēkabhūtinē |
kamalālayavāsāya karuṇākṣāya maṅgalam || 9 ||
nakārāya naṭēśāya nandividyāvidhāyinē |
nadīcandrajaṭēśāya nādarūpāya maṅgalam || 10 ||
makārāya mahēśāya mandahāsēnabhāsinē |
mahanīya manōramya mānanīyāya maṅgalam || 11 ||
śivāya śaktināthāya saccidānandarūpiṇē |
sulabhāya suśīlāya śikārādyāya maṅgalam || 12 ||
vasiṣṭhādibhirarcyāya viśiṣṭācāravartinē |
viṣṇubrahmādivandyāya vakārākhyāya maṅgalam || 13 ||
yatisēvyāya yāmyāya yajñasādguṇyadāyinē |
yajñēśāya yamāntāya yakārāntāya maṅgalam || 14 ||
aruṇācalapūjyāya taruṇāruṇabhāsinē |
kalikalmaṣanāśāya maṅgalaṁ gurumūrtayē || 15 ||
gurumūrtēridaṁ stōtraṁ suprabhātābhidaṁ śubham |
paṭhatāṁ śrīravāpnōti bhuktimuktipradēritā || 16 ||
iti śrī gurumūrti maṅgala stōtram ||
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.