Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī bhairava uvāca |
adhunā dēvi vakṣyē:’haṁ kavacaṁ mantragarbhakam |
durgāyāḥ sārasarvasvaṁ kavacēśvarasañjñakam || 1 ||
paramārthapradaṁ nityaṁ mahāpātakanāśanam |
yōgipriyaṁ yōgigamyaṁ dēvānāmapi durlabham || 2 ||
vinā dānēna mantrasya siddhirdēvi kalau bhavēt |
dhāraṇādasya dēvēśi śivastrailōkyanāyakaḥ || 3 ||
bhairavī bhairavēśānī viṣṇurnārāyaṇō balī |
brahmā pārvati lōkēśō vighnadhvaṁsī gajānanaḥ || 4 ||
sēnānīśca mahāsēnō jiṣṇurlēkharṣabhaḥ priyē |
sūryastamō:’pahō lōkē candrō:’mr̥tavidhistathā || 5 ||
bahunōktēna kiṁ dēvi durgākavacadhāraṇāt |
martyō:’pyamaratāṁ yāti sādhakō mantrasādhakaḥ || 6 ||
kavacasyāsya dēvēśi r̥ṣiḥ prōktō mahēśvaraḥ |
chandō:’nuṣṭup priyē durgā dēvatā:’ṣṭākṣarā smr̥tā |
cakribījaṁ ca bījaṁ syānmāyāśaktiritīritā || 7 ||
ōṁ mē pātu śirō durgā hrīṁ mē pātu lalāṭakam |
duṁ nētrē:’ṣṭākṣarā pātu cakrī pātu śrutī mama || 8 ||
maṁ ṭhaṁ gaṇḍau ca mē pātu dēvēśī raktakuṇḍalā |
vāyurnāsāṁ sadā pātu raktabījaniṣūdinī || 9 ||
lavaṇaṁ pātu mē cōṣṭhau cāmuṇḍā caṇḍaghātinī |
bhēkī bījaṁ sadā pātu dantānmē raktadantikā || 10 ||
ōṁ hrīṁ śrīṁ pātu mē kaṇṭhaṁ nīlakaṇṭhāṅkavāsinī |
ōṁ aiṁ klīṁ pātu mē skandhau skandamātā mahēśvarī || 11 ||
ōṁ sauḥ klīṁ mē pātu bāhū dēvēśī bagalāmukhī |
aiṁ śrīṁ hrīṁ pātu mē hastau śivāśataninādinī || 12 ||
sauḥ aiṁ hrīṁ pātu mē vakṣō dēvatā vindhyavāsinī |
ōṁ hrīṁ śrīṁ klīṁ pātu kukṣiṁ mama mātaṅginī parā || 13 ||
ōṁ hrīṁ aiṁ pātu mē pārśvē himācalanivāsinī |
ōṁ strīṁ hrūṁ aiṁ pātu pr̥ṣṭhaṁ mama durgatināśinī || 14 ||
ōṁ krīṁ hruṁ pātu mē nābhiṁ dēvī nārāyaṇī sadā |
ōṁ aiṁ klīṁ sauḥ sadā pātu kaṭiṁ kātyāyanī mama || 15 ||
ōṁ hrīṁ śrīṁ pātu śiśnaṁ mē dēvī śrībagalāmukhī |
aiṁ sauḥ klīṁ sauḥ pātu guhyaṁ guhyakēśvarapūjitā || 16 ||
ōṁ hrīṁ aiṁ śrīṁ ha sauḥ pāyādūrū mama manōnmanī |
ōṁ jūṁ saḥ sauḥ jānu pātu jagadīśvarapūjitā || 17 ||
ōṁ aiṁ klīṁ pātu mē jaṅghē mēruparvatavāsinī |
ōṁ hrīṁ śrīṁ gīṁ sadā pātu gulphau mama gaṇēśvarī || 18 ||
ōṁ hrīṁ duṁ pātu mē pādau pārvatī ṣōḍaśākṣarī |
pūrvē māṁ pātu brahmāṇī vahnau pātu ca vaiṣṇavī || 19 ||
dakṣiṇē caṇḍikā pātu nairr̥tyē nārasiṁhikā |
paścimē pātu vārāhī vāyavyē māparājitā || 20 ||
uttarē pātu kaumārī caiśānyāṁ śāmbhavī tathā |
ūrdhvaṁ durgā sadā pātu pātvadhastācchivā sadā || 21 ||
prabhātē tripurā pātu niśīthē chinnamastakā |
niśāntē bhairavī pātu sarvadā bhadrakālikā || 22 ||
agnērambā ca māṁ pātu jalānmāṁ jagadambikā |
vāyōrmāṁ pātu vāgdēvī vanādvanajalōcanā || 23 ||
siṁhāt siṁhāsanā pātu sarpāt sarpāntakāsanā |
rōgānmāṁ rājamātaṅgī bhūtādbhūtēśavallabhā || 24 ||
yakṣēbhyō yakṣiṇī pātu rakṣōbhyō rākṣasāntakā |
bhūtaprētapiśācēbhyaḥ sumukhī pātu māṁ sadā || 25 ||
sarvatra sarvadā pātu ōṁ hrīṁ durgā navākṣarā |
ityēvaṁ kavacaṁ guhyaṁ durgāsarvasvamuttamam || 26 ||
mantragarbhaṁ mahēśāni kavacēśvarasañjñakam |
vittadaṁ puṇyadaṁ puṇyaṁ varma siddhipradaṁ kalau || 27 ||
varma siddhipradaṁ gōpyaṁ parāpararahasyakam |
śrēyaskaraṁ manumayaṁ rōganāśakaraṁ param || 28 ||
mahāpātakakōṭighnaṁ mānadaṁ ca yaśaskaram |
aśvamēdhasahasrasya phaladaṁ paramārthadam || 29 ||
atyantagōpyaṁ dēvēśi kavacaṁ mantrasiddhidam |
paṭhanātsiddhidaṁ lōkē dhāraṇānmuktidaṁ śivē || 30 ||
ravau bhūrjē likhēddhīmān kr̥tvā karmāhnikaṁ priyē |
śrīcakrāṅgē:’ṣṭagandhēna sādhakō mantrasiddhayē || 31 ||
likhitvā dhārayēdbāhau guṭikāṁ puṇyavardhinīm |
kiṁ kiṁ na sādhayēllōkē guṭikā varmaṇō:’cirāt || 32 ||
guṭikāṁ dhārayanmūrdhni rājānaṁ vaśamānayēt |
dhanārthī dhārayētkaṇṭhē putrārthī kukṣimaṇḍalē || 33
tāmēva dhārayēnmūrdhni likhitvā bhūrjapatrakē |
śvētasūtrēṇa saṁvēṣṭya lākṣayā parivēṣṭayēt || 34 ||
savarṇēnātha saṁvēṣṭya dhārayēdraktarajjunā |
guṭikā kāmadā dēvi dēvanāmapi durlabhā || 35 ||
kavacasyāsya guṭikāṁ dhr̥tvā muktipradāyinīm |
kavacasyāsya dēvēśi guṇituṁ naiva śakyatē || 36 ||
mahimā vai mahādēvi jihvākōṭiśatairapi |
adātavyamidaṁ varma mantragarbhaṁ rahasyakam || 37 ||
avaktavyaṁ mahāpuṇyaṁ sarvasārasvatapradam |
adīkṣitāya nō dadyātkucailāya durātmanē || 38 ||
anyaśiṣyāya duṣṭāya nindakāya kulārthinām |
dīkṣitāya kulīnāya gurubhaktiratāya ca || 39 ||
śāntāya kulaśāntāya śāktāya kulavāsinē |
idaṁ varma śivē dadyātkulabhāgī bhavēnnaraḥ || 40 ||
idaṁ rahasyaṁ paramaṁ durgākavacamuttamam |
guhyaṁ gōpyatamaṁ gōpyaṁ gōpanīyaṁ svayōnivat || 41 ||
iti śrīdēvīrahasyatantrē śrī durgā kavacam |
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.