Sri Durga Ashtakshara Kavacham – śrī durgāṣṭākṣara kavacaṁ


śrī bhairava uvāca |
adhunā dēvi vakṣyē:’haṁ kavacaṁ mantragarbhakam |
durgāyāḥ sārasarvasvaṁ kavacēśvarasañjñakam || 1 ||

paramārthapradaṁ nityaṁ mahāpātakanāśanam |
yōgipriyaṁ yōgigamyaṁ dēvānāmapi durlabham || 2 ||

vinā dānēna mantrasya siddhirdēvi kalau bhavēt |
dhāraṇādasya dēvēśi śivastrailōkyanāyakaḥ || 3 ||

bhairavī bhairavēśānī viṣṇurnārāyaṇō balī |
brahmā pārvati lōkēśō vighnadhvaṁsī gajānanaḥ || 4 ||

sēnānīśca mahāsēnō jiṣṇurlēkharṣabhaḥ priyē |
sūryastamō:’pahō lōkē candrō:’mr̥tavidhistathā || 5 ||

bahunōktēna kiṁ dēvi durgākavacadhāraṇāt |
martyō:’pyamaratāṁ yāti sādhakō mantrasādhakaḥ || 6 ||

kavacasyāsya dēvēśi r̥ṣiḥ prōktō mahēśvaraḥ |
chandō:’nuṣṭup priyē durgā dēvatā:’ṣṭākṣarā smr̥tā |
cakribījaṁ ca bījaṁ syānmāyāśaktiritīritā || 7 ||

ōṁ mē pātu śirō durgā hrīṁ mē pātu lalāṭakam |
duṁ nētrē:’ṣṭākṣarā pātu cakrī pātu śrutī mama || 8 ||

maṁ ṭhaṁ gaṇḍau ca mē pātu dēvēśī raktakuṇḍalā |
vāyurnāsāṁ sadā pātu raktabījaniṣūdinī || 9 ||

lavaṇaṁ pātu mē cōṣṭhau cāmuṇḍā caṇḍaghātinī |
bhēkī bījaṁ sadā pātu dantānmē raktadantikā || 10 ||

ōṁ hrīṁ śrīṁ pātu mē kaṇṭhaṁ nīlakaṇṭhāṅkavāsinī |
ōṁ aiṁ klīṁ pātu mē skandhau skandamātā mahēśvarī || 11 ||

ōṁ sauḥ klīṁ mē pātu bāhū dēvēśī bagalāmukhī |
aiṁ śrīṁ hrīṁ pātu mē hastau śivāśataninādinī || 12 ||

sauḥ aiṁ hrīṁ pātu mē vakṣō dēvatā vindhyavāsinī |
ōṁ hrīṁ śrīṁ klīṁ pātu kukṣiṁ mama mātaṅginī parā || 13 ||

ōṁ hrīṁ aiṁ pātu mē pārśvē himācalanivāsinī |
ōṁ strīṁ hrūṁ aiṁ pātu pr̥ṣṭhaṁ mama durgatināśinī || 14 ||

ōṁ krīṁ hruṁ pātu mē nābhiṁ dēvī nārāyaṇī sadā |
ōṁ aiṁ klīṁ sauḥ sadā pātu kaṭiṁ kātyāyanī mama || 15 ||

ōṁ hrīṁ śrīṁ pātu śiśnaṁ mē dēvī śrībagalāmukhī |
aiṁ sauḥ klīṁ sauḥ pātu guhyaṁ guhyakēśvarapūjitā || 16 ||

ōṁ hrīṁ aiṁ śrīṁ ha sauḥ pāyādūrū mama manōnmanī |
ōṁ jūṁ saḥ sauḥ jānu pātu jagadīśvarapūjitā || 17 ||

ōṁ aiṁ klīṁ pātu mē jaṅghē mēruparvatavāsinī |
ōṁ hrīṁ śrīṁ gīṁ sadā pātu gulphau mama gaṇēśvarī || 18 ||

ōṁ hrīṁ duṁ pātu mē pādau pārvatī ṣōḍaśākṣarī |
pūrvē māṁ pātu brahmāṇī vahnau pātu ca vaiṣṇavī || 19 ||

dakṣiṇē caṇḍikā pātu nairr̥tyē nārasiṁhikā |
paścimē pātu vārāhī vāyavyē māparājitā || 20 ||

uttarē pātu kaumārī caiśānyāṁ śāmbhavī tathā |
ūrdhvaṁ durgā sadā pātu pātvadhastācchivā sadā || 21 ||

prabhātē tripurā pātu niśīthē chinnamastakā |
niśāntē bhairavī pātu sarvadā bhadrakālikā || 22 ||

agnērambā ca māṁ pātu jalānmāṁ jagadambikā |
vāyōrmāṁ pātu vāgdēvī vanādvanajalōcanā || 23 ||

siṁhāt siṁhāsanā pātu sarpāt sarpāntakāsanā |
rōgānmāṁ rājamātaṅgī bhūtādbhūtēśavallabhā || 24 ||

yakṣēbhyō yakṣiṇī pātu rakṣōbhyō rākṣasāntakā |
bhūtaprētapiśācēbhyaḥ sumukhī pātu māṁ sadā || 25 ||

sarvatra sarvadā pātu ōṁ hrīṁ durgā navākṣarā |
ityēvaṁ kavacaṁ guhyaṁ durgāsarvasvamuttamam || 26 ||

mantragarbhaṁ mahēśāni kavacēśvarasañjñakam |
vittadaṁ puṇyadaṁ puṇyaṁ varma siddhipradaṁ kalau || 27 ||

varma siddhipradaṁ gōpyaṁ parāpararahasyakam |
śrēyaskaraṁ manumayaṁ rōganāśakaraṁ param || 28 ||

mahāpātakakōṭighnaṁ mānadaṁ ca yaśaskaram |
aśvamēdhasahasrasya phaladaṁ paramārthadam || 29 ||

atyantagōpyaṁ dēvēśi kavacaṁ mantrasiddhidam |
paṭhanātsiddhidaṁ lōkē dhāraṇānmuktidaṁ śivē || 30 ||

ravau bhūrjē likhēddhīmān kr̥tvā karmāhnikaṁ priyē |
śrīcakrāṅgē:’ṣṭagandhēna sādhakō mantrasiddhayē || 31 ||

likhitvā dhārayēdbāhau guṭikāṁ puṇyavardhinīm |
kiṁ kiṁ na sādhayēllōkē guṭikā varmaṇō:’cirāt || 32 ||

guṭikāṁ dhārayanmūrdhni rājānaṁ vaśamānayēt |
dhanārthī dhārayētkaṇṭhē putrārthī kukṣimaṇḍalē || 33

tāmēva dhārayēnmūrdhni likhitvā bhūrjapatrakē |
śvētasūtrēṇa saṁvēṣṭya lākṣayā parivēṣṭayēt || 34 ||

savarṇēnātha saṁvēṣṭya dhārayēdraktarajjunā |
guṭikā kāmadā dēvi dēvanāmapi durlabhā || 35 ||

kavacasyāsya guṭikāṁ dhr̥tvā muktipradāyinīm |
kavacasyāsya dēvēśi guṇituṁ naiva śakyatē || 36 ||

mahimā vai mahādēvi jihvākōṭiśatairapi |
adātavyamidaṁ varma mantragarbhaṁ rahasyakam || 37 ||

avaktavyaṁ mahāpuṇyaṁ sarvasārasvatapradam |
adīkṣitāya nō dadyātkucailāya durātmanē || 38 ||

anyaśiṣyāya duṣṭāya nindakāya kulārthinām |
dīkṣitāya kulīnāya gurubhaktiratāya ca || 39 ||

śāntāya kulaśāntāya śāktāya kulavāsinē |
idaṁ varma śivē dadyātkulabhāgī bhavēnnaraḥ || 40 ||

idaṁ rahasyaṁ paramaṁ durgākavacamuttamam |
guhyaṁ gōpyatamaṁ gōpyaṁ gōpanīyaṁ svayōnivat || 41 ||

iti śrīdēvīrahasyatantrē śrī durgā kavacam |


గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed