Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
varā:’bhayakaraṁ dēvaṁ saccidānandavigraham |
dattātrēyaṁ guruṁ dhyātvā mālāmantraṁ paṭhēcchuciḥ || 1 ||
ōṁ namō bhagavatē dattātrēyāya saccidānandavigrahāyādr̥śyatvādiguṇakāya nityaśuddhabuddhamuktasvabhāvāyāsaṅgatāyēkṣāmātrēṇa prakr̥tipravartakāyājāyāvyaktātmanē bhūtēśvarāya saddharmatrāṇārthaṁ yōgamāyayāviṣkr̥ta- śuddhasattvasvarūpāyācyuta bhavabandhaṁ vimōcaya vimōcayā:’pāpaviddhāsaktatayāśramōcitakarmāṇi sādhaya sādhaya śrīman sādhanasampadaṁ dēhi dēhi sadgurūttama gurūpasattyā śravaṇādyabhyāsapūrvakaṁ bhavatpadabhaktiṁ vitara vitarā:’:’dya layavikṣēpādīn parihara parihara śrīharē:’sambhāvanādiḍākinīrjahi jahi klēśakarmavipākāśayavarjitāvidyādiklēśānnāśaya nāśaya hr̥ṣīkēśārthadōṣadr̥ṣṭyā pramāthīndriyāṇi vaśīkuru vaśīkuru sarvāntaryāmin vairāgyābhyāsavaśāccañcalaṁ mana ākarṣayākarṣayāsaṅga rāgadvaiṣau vidvēṣaya vidvēṣayā:’:’ptakāma kāmādiśatrūnuccāṭayōccāṭaya kalpanātīta duṣkalpanāḥ stambhaya stambhayā:’suraniṣūdanāsurabhāvaṁ māraya mārayā:’ttasudarśana vyādhistyānādiyōgōpasargāñchamaya śamaya mr̥tyuñjaya pramādamr̥tyuṁ vidrāvaya vidrāvaya vimukta hr̥dayagranthiṁ bhindhi bhindhi niḥsaṁśaya sarvasaṁśayāṁśchindhi chindhi nirvāsana durvāsanā vāraya vāraya kriyākārakaphalasaṁspr̥ṣṭa jñānāgninā dāhyakarmāṇi daha daha pāśavimōcana pāśāṁstrōṭaya trōṭayā:’:’dityavarṇātmasvarūpapradarśanēna svapadēna niyōjaya niyōjaya jaya jaya bhagavannanasūyānandavardhanāya dattātrēyāya namastē namastē ||
iti pañcaśatārṇaṁ yō dadhyānmālāmanuṁ galē |
arthaṁ tasya na muṣṇanti dēhasthēndriyataskarāḥ || 2 ||
dambhadarpādayō ghōrā yē cāvidyāniśācarāḥ |
yē yōgabhūcarā jñānabhūcarāḥ khēcarā api || 3 ||
antarāyakarā bhūtagrahāḥ krūratarā api |
yāśca tr̥ṣṇādirākṣasyō durbharā bhairavā api || 4 ||
yē ca trividhaduḥkhākhyā vētālō lōbhasañjñitaḥ |
mahāmōhābhidhō brahmarākṣasō dvividhāvr̥tī || 5 ||
śākinī ḍākinī cāpi layādyāśca piśācakāḥ |
dūrādēva palāyantē tē:’pi mālābhr̥tō drutam || 6 ||
dhīśuddhikramatō labhyā parabhaktiḥ prajāpinaḥ |
dattō:’ntē paramaṁ dadyātpadaṁ dēvasudurlabham || 7 ||
iti śrīvāsudēvānandasarasvatī viracita śrī dattātrēya advaitamālāmantraḥ ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.