Sri Dakshinamurthy Sahasranama Stotram – śrī dakṣiṇāmūrti sahasranāma stōtram


asya śrīdakṣiṇāmūrtisahasranāmastōtrasya brahmā r̥ṣiḥ anuṣṭup chandaḥ dakṣiṇāmūrtirdēvatā ōṁ bījaṁ svāhā śaktiḥ namaḥ kīlakaṁ mēdhādakṣiṇāmūrti prasādasiddhyarthē japē viniyōgaḥ ||

hrāmityādinā nyāsaḥ ||

dhyānam –
siddhitōyanidhērmadhyē ratnagraivē manōramē |
kadambavanikāmadhyē śrīmadvaṭatarōradhaḥ || 1 ||

āsīnamādyaṁ puruṣamādimadhyāntavarjitam |
śuddhasphaṭikagōkṣīraśaratpūrṇēnduśēkharam || 2 ||

dakṣiṇē cākṣamālāṁ ca vahniṁ vai vāmahastakē |
jaṭāmaṇḍalasaṁlagnaśītāṁśukaramaṇḍitam || 3 ||

nāgahāradharaṁ cārukaṅkaṇaiḥ kaṭisūtrakaiḥ |
virājamānavr̥ṣabhaṁ vyāghracarmāmbarāvr̥tam || 4 ||

cintāmaṇimahābr̥ndaiḥ kalpakaiḥ kāmadhēnubhiḥ |
catuḥṣaṣṭikalāvidyāmūrtibhiḥ śrutimastakaiḥ || 5 ||

ratnasiṁhāsanē sādhudvīpicarmasamāyutē |
tatrāṣṭadalapadmasya karṇikāyāṁ suśōbhanē || 6 ||

vīrāsanē samāsīnaṁ lambadakṣapadāmbujam |
jñānamudrāṁ pustakaṁ ca varābhītidharaṁ haram || 7 ||

pādamūlasamākrāntamahāpasmāravaibhavam |
rudrākṣamālābharaṇabhūṣitaṁ bhūtibhāsuram || 8 ||

gajacarmōttarīyaṁ ca mandasmitamukhāmbujam |
siddhabr̥ndairyōgibr̥ndairmunibr̥ndairniṣēvitam || 9 ||

ārādhyamānavr̥ṣabhamagnīnduravilōcanam |
pūrayantaṁ kr̥pādr̥ṣṭyā pumarthānāśritē janē || 10 ||

ēvaṁ vibhāvayēdīśaṁ sarvavidyākalānidhim || 11 ||

lamityādi pañcōpacārāḥ ||

stōtraṁ –

dēvadēvō mahādēvō dēvānāmapi dēśikaḥ |
dakṣiṇāmūrtirīśānō dayāpūritadiṅmukhaḥ || 1 ||

kailāsaśikharōttuṅgakamanīyanijākr̥tiḥ |
vaṭadrumataṭīdivyakanakāsanasaṁsthitaḥ || 2 ||

kaṭītaṭapaṭībhūtakaricarmōjjvalākr̥tiḥ |
pāṭīrapāṇḍurākāraparipūrṇasudhādhipaḥ |3 ||

jaṭākōṭīraghaṭitasudhākarasudhāplutaḥ |
paśyallalāṭasubhagasundarabhrūvilāsavān || 4 ||

kaṭākṣasaraṇīniryatkaruṇāpūrṇalōcanaḥ |
karṇālōlataṭidvarṇakuṇḍalōjjvalagaṇḍabhūḥ || 5 ||

tilaprasūnasaṅkāśanāsikāpuṭabhāsuraḥ |
mandasmitasphuranmugdhamahanīyamukhāmbujaḥ || 6 ||

kundakuḍmalasaṁspardhidantapaṅktivirājitaḥ |
sindūrāruṇasusnigdhakōmalādharapallavaḥ || 7 ||

śaṅkhāṭōpagaladdivyagalavaibhavamañjulaḥ |
karakandalitajñānamudrārudrākṣamālikaḥ || 8 ||

anyahastatalanyastavīṇāpustōllasadvapuḥ |
viśālarucirōraskavalimatpallavōdaraḥ || 9 ||

br̥hatkaṭinitambāḍhyaḥ pīvarōrudvayānvitaḥ |
jaṅghāvijitatūṇīrastuṅgagulphayugōjjvalaḥ || 10 ||

mr̥dupāṭalapādābjaścandrābhanakhadīdhitiḥ |
apasavyōruvinyastasavyapādasarōruhaḥ || 11 ||

ghōrāpasmāranikṣiptadhīradakṣapadāmbujaḥ |
sanakādimunidhyēyaḥ sarvābharaṇabhūṣitaḥ || 12 ||

divyacandanaliptāṅgaścāruhāsapariṣkr̥taḥ |
karpūradhavalākāraḥ kandarpaśatasundaraḥ || 13 ||

kātyāyanīprēmanidhiḥ karuṇārasavāridhiḥ |
kāmitārthapradaḥ śrīmatkamalāvallabhapriyaḥ || 14 ||

kaṭākṣitātmavijñānaḥ kaivalyānandakandalaḥ |
mandahāsasamānēnduḥ chinnājñānatamastatiḥ || 15 ||

saṁsārānalasantaptajanatāmr̥tasāgaraḥ |
gambhīrahr̥dayāmbhōjanabhōmaṇinibhākr̥tiḥ || 16 ||

niśākarakarākāravaśīkr̥tajagattrayaḥ |
tāpasārādhyapādābjastaruṇānandavigrahaḥ || 17 ||

bhūtibhūṣitasarvāṅgō bhūtādhipatirīśvaraḥ |
vadanēndusmitajyōtsnānilīnatripurākr̥tiḥ || 18 ||

tāpatrayatamōbhānuḥ pāpāraṇyadavānalaḥ |
saṁsārasāgarōddhartā haṁsāgryōpāsyavigrahaḥ || 19 ||

lalāṭahutabhugdagdhamanōbhavaśubhākr̥tiḥ |
tucchīkr̥tajagajjālastuṣārakaraśītalaḥ || 20 ||

astaṅgatasamastēcchō nistulānandamantharaḥ |
dhīrōdāttaguṇādhāra udāravaravaibhavaḥ || 21 ||

apārakaruṇāmūrtirajñānadhvāntabhāskaraḥ |
bhaktamānasahaṁsāgryō bhavāmayabhiṣaktamaḥ || 22 ||

yōgīndrapūjyapādābjō yōgapaṭṭōllasatkaṭiḥ |
śuddhasphaṭikasaṅkāśō baddhapannagabhūṣaṇaḥ || 23 ||

nānāmunisamākīrṇō nāsāgranyastalōcanaḥ |
vēdamūrdhaikasaṁvēdyō nādadhyānaparāyaṇaḥ || 24 ||

dharādharēndurānandasandōharasasāgaraḥ |
dvaitabr̥ndavimōhāndhyaparākr̥tadr̥gadbhutaḥ || 25 ||

pratyagātmā parañjyōtiḥ purāṇaḥ paramēśvaraḥ |
prapañcōpaśamaḥ prājñaḥ puṇyakīrtiḥ purātanaḥ || 26 ||

sarvādhiṣṭhānasanmātraḥ svātmabandhaharō haraḥ |
sarvaprēmanijāhāsaḥ sarvānugrahakr̥cchivaḥ || 27 ||

sarvēndriyaguṇābhāsaḥ sarvabhūtaguṇāśrayaḥ |
saccidānandapūrṇātmā svē mahimni pratiṣṭhitaḥ || 28 ||

sarvabhūtāntaraḥ sākṣī sarvajñaḥ sarvakāmadaḥ |
sanakādimahāyōgisamārādhitapādukaḥ || 29 ||

ādidēvō dayāsindhuḥ śikṣitāsuravigrahaḥ |
yakṣakinnaragandharvastūyamānātmavaibhavaḥ || 30 ||

brahmādidēvavinutō yōgamāyāniyōjakaḥ |
śivayōgī śivānandaḥ śivabhaktasamuddharaḥ || 31 ||

vēdāntasārasandōhaḥ sarvasattvāvalambanaḥ |
vaṭamūlāśrayō vāgmī mānyō malayajapriyaḥ || 32 ||

suśīlō vāñchitārthajñaḥ prasannavadanēkṣaṇaḥ |
nr̥ttagītakalābhijñaḥ karmavitkarmamōcakaḥ || 33 ||

karmasākṣī karmamayaḥ karmaṇāṁ ca phalapradaḥ |
jñānadātā sadācāraḥ sarvōpadravamōcakaḥ || 34 ||

anāthanāthō bhagavānāśritāmarapādapaḥ |
varapradaḥ prakāśātmā sarvabhūtahitē rataḥ || 35 ||

vyāghracarmāsanāsīna ādikartā mahēśvaraḥ |
suvikramaḥ sarvagatō viśiṣṭajanavatsalaḥ || 36 ||

cintāśōkapraśamanō jagadānandakārakaḥ |
raśmimān bhuvanēśaśca dēvāsurasupūjitaḥ || 37 ||

mr̥tyuñjayō vyōmakēśaḥ ṣaṭtriṁśattattvasaṅgrahaḥ |
ajñātasambhavō bhikṣuradvitīyō digambaraḥ || 38 ||

samastadēvatāmūrtiḥ sōmasūryāgnilōcanaḥ |
sarvasāmrājyanipuṇō dharmamārgapravartakaḥ || 39 ||

viśvādhikaḥ paśupatiḥ paśupāśavimōcakaḥ |
aṣṭamūrtirdīptamūrtirnāmōccāraṇamuktidaḥ || 40 ||

sahasrādityasaṅkāśaḥ sadāṣōḍaśavārṣikaḥ |
divyakēlīsamāyuktō divyamālyāmbarāvr̥taḥ || 41 ||

anargharatnasampūrṇō mallikākusumapriyaḥ |
taptacāmīkarākārō jitadāvānalākr̥tiḥ || 42 ||

nirañjanō nirvikārō nijāvāsō nirākr̥tiḥ |
jagadgururjagatkartā jagadīśō jagatpatiḥ || 43 ||

kāmahantā kāmamūrtiḥ kalyāṇavr̥ṣavāhanaḥ |
gaṅgādharō mahādēvō dīnabandhavimōcakaḥ || 44 ||

dhūrjaṭiḥ khaṇḍaparaśuḥ sadguṇō girijāsakhaḥ |
avyayō bhūtasēnēśaḥ pāpaghnaḥ puṇyadāyakaḥ || 45 ||

upadēṣṭā dr̥ḍhaprajñō rudrō rōgavināśanaḥ |
nityānandō nirādhārō harō dēvaśikhāmaṇiḥ || 46 ||

praṇatārtiharaḥ sōmaḥ sāndrānandō mahāmatiḥ |
āścaryavaibhavō dēvaḥ saṁsārārṇavatārakaḥ || 47 ||

yajñēśō rājarājēśō bhasmarudrākṣalāñchanaḥ |
anantastārakaḥ sthāṇuḥ sarvavidyēśvarō hariḥ || 48 ||

viśvarūpō virūpākṣaḥ prabhuḥ paribr̥ḍhō dr̥ḍhaḥ |
bhavyō jitāriṣaḍvargō mahōdārō viṣāśanaḥ || 49 ||

sukīrtirādipuruṣō jarāmaraṇavarjitaḥ |
pramāṇabhūtō durjñēyaḥ puṇyaḥ parapurañjayaḥ || 50 ||

guṇākārō guṇaśrēṣṭhaḥ saccidānandavigrahaḥ |
sukhadaḥ kāraṇaṁ kartā bhavabandhavimōcakaḥ || 51 ||

anirviṇṇō guṇagrāhī niṣkalaṅkaḥ kalaṅkahā |
puruṣaḥ śāśvatō yōgī vyaktāvyaktaḥ sanātanaḥ || 52 ||

carācarātmā sūkṣmātmā viśvakarmā tamōpahr̥t |
bhujaṅgabhūṣaṇō bhargastaruṇaḥ karuṇālayaḥ || 53 ||

aṇimādiguṇōpētō lōkavaśyavidhāyakaḥ |
yōgapaṭṭadharō muktō muktānāṁ paramā gatiḥ || 54 ||

gururūpadharaḥ śrīmatparamānandasāgaraḥ |
sahasrabāhuḥ sarvēśaḥ sahasrāvayavānvitaḥ || 55 ||

sahasramūrdhā sarvātmā sahasrākṣaḥ sahasrapāt |
nirābhāsaḥ sūkṣmatanurhr̥di jñātaḥ parātparaḥ || 56 ||

sarvātmagaḥ sarvasākṣī niḥsaṅgō nirupadravaḥ |
niṣkalaḥ sakalādhyakṣaścinmayastamasaḥ paraḥ || 57 ||

jñānavairāgyasampannō yōgānandamayaḥ śivaḥ |
śāśvataiśvaryasampūrṇō mahāyōgīśvarēśvaraḥ || 58 ||

sahasraśaktisamyuktaḥ puṇyakāyō durāsadaḥ |
tārakabrahmasampūrṇastapasvijanasaṁvr̥taḥ || 59 ||

vidhīndrāmarasampūjyō jyōtiṣāṁ jyōtiruttamaḥ |
nirakṣarō nirālambaḥ svātmārāmō vikartanaḥ || 60 ||

niravadyō nirātaṅkō bhīmō bhīmaparākramaḥ |
vīrabhadraḥ purārātirjalandharaśirōharaḥ || 61 ||

andhakāsurasaṁhartā bhaganētrabhidadbhutaḥ |
viśvagrāsō:’dharmaśatrurbrahmajñānaikamantharaḥ || 62 ||

agrēsarastīrthabhūtaḥ sitabhasmāvakuṇṭhanaḥ |
akuṇṭhamēdhāḥ śrīkaṇṭhō vaikuṇṭhaparamapriyaḥ || 63 ||

lalāṭōjjvalanētrābjastuṣārakaraśēkharaḥ |
gajāsuraśiraśchēttā gaṅgōdbhāsitamūrdhajaḥ || 64 ||

kalyāṇācalakōdaṇḍaḥ kamalāpatisāyakaḥ |
vārāṁśēvadhitūṇīraḥ sarōjāsanasārathiḥ || 65 ||

trayīturaṅgasaṅkrāntō vāsukijyāvirājitaḥ |
ravīnducaraṇācāridharārathavirājitaḥ || 66 ||

trayyantapragrahōdāracārughaṇṭāravōjjvalaḥ |
uttānaparvalōmāḍhyō līlāvijitamanmathaḥ || 67 ||

jātuprapannajanatājīvanōpāyanōtsukaḥ |
saṁsārārṇavanirmagnasamuddharaṇapaṇḍitaḥ || 68 ||

madadviradadhikkārigatimañjulavaibhavaḥ |
mattakōkilamādhuryarasanirbharagīrgaṇaḥ || 69 ||

kaivalyōdadhikallōlalīlātāṇḍavapaṇḍitaḥ |
viṣṇurjiṣṇurvāsudēvaḥ prabhaviṣṇuḥ purātanaḥ || 70 ||

vardhiṣṇurvaradō vaidyō harirnārāyaṇō:’cyutaḥ |
ajñānavanadāvāgniḥ prajñāprāsādabhūpatiḥ || 71 ||

sarpabhūṣitasarvāṅgaḥ karpūrōjjvalitākr̥tiḥ |
anādimadhyanidhanō girīśō girijāpatiḥ || 72 ||

vītarāgō vinītātmā tapasvī bhūtabhāvanaḥ |
dēvāsuragurudhyēyō dēvāsuranamaskr̥taḥ || 73 ||

dēvādidēvō dēvarṣirdēvāsuravarapradaḥ |
sarvadēvamayō:’cintyō dēvātmā cātmasambhavaḥ || 74 ||

nirlēpō niṣprapañcātmā nirvighnō vighnanāśakaḥ |
ēkajyōtirnirātaṅkō vyāptamūrtiranākulaḥ || 75 ||

niravadyapadōpādhirvidyārāśiranuttamaḥ |
nityānandaḥ surādhyakṣō niḥsaṅkalpō nirañjanaḥ || 76 ||

niṣkalaṅkō nirākārō niṣprapañcō nirāmayaḥ |
vidyādharō viyatkēśō mārkaṇḍēyavarapradaḥ || 77 ||

bhairavō bhairavīnāthaḥ kāmadaḥ kamalāsanaḥ |
vēdavēdyaḥ surānandō lasajjyōtiḥ prabhākaraḥ || 78 ||

cūḍāmaṇiḥ surādhīśō yajñagēyō haripriyaḥ |
nirlēpō nītimān sūtrī śrīhālāhalasundaraḥ || 79 ||

dharmadakṣō mahārājaḥ kirīṭī vanditō guhaḥ |
mādhavō yāminīnāthaḥ śambaraḥ śabarīpriyaḥ || 80 ||

saṅgītavēttā lōkajñaḥ śāntaḥ kalaśasambhavaḥ |
brahmaṇyō varadō nityaḥ śūlī guruvarō haraḥ || 81 ||

mārtāṇḍaḥ puṇḍarīkākṣō lōkanāyakavikramaḥ |
mukundārcyō vaidyanāthaḥ purandaravarapradaḥ || 82 ||

bhāṣāvihīnō bhāṣājñō vighnēśō vighnanāśanaḥ |
kinnarēśō br̥hadbhānuḥ śrīnivāsaḥ kapālabhr̥t || 83 ||

vijayō bhūtabhāvajñō bhīmasēnō divākaraḥ |
bilvapriyō vasiṣṭhēśaḥ sarvamārgapravartakaḥ || 84 ||

ōṣadhīśō vāmadēvō gōvindō nīlalōhitaḥ |
ṣaḍardhanayanaḥ śrīmanmahādēvō vr̥ṣadhvajaḥ || 85 ||

karpūradīpikālōlaḥ karpūrarasacarcitaḥ |
avyājakaruṇāmūrtistyāgarājaḥ kṣapākaraḥ || 86 ||

āścaryavigrahaḥ sūkṣmaḥ siddhēśaḥ svarṇabhairavaḥ |
dēvarājaḥ kr̥pāsindhuradvayō:’mitavikramaḥ || 87 ||

nirbhēdō nityasatvasthō niryōgakṣēma ātmavān |
nirapāyō nirāsaṅgō niḥśabdō nirupādhikaḥ || 88 ||

bhavaḥ sarvēśvaraḥ svāmī bhavabhītivibhañjanaḥ |
dāridryatr̥ṇakūṭāgnirdāritāsurasantatiḥ || 89 ||

muktidō muditō:’kubjō dhārmikō bhaktavatsalaḥ |
abhyāsātiśayajñēyaścandramauliḥ kalādharaḥ || 90 ||

mahābalō mahāvīryō vibhuḥ śrīśaḥ śubhapradaḥ |
siddhaḥ purāṇapuruṣō raṇamaṇḍalabhairavaḥ || 91 ||

sadyōjātō vaṭāraṇyavāsī puruṣavallabhaḥ |
harikēśō mahātrātā nīlagrīvaḥ sumaṅgalaḥ || 92 ||

hiraṇyabāhustīkṣṇāṁśuḥ kāmēśaḥ sōmavigrahaḥ |
sarvātmā sarvakartā ca tāṇḍavō muṇḍamālikaḥ || 93 ||

agragaṇyaḥ sugambhīrō dēśikō vaidikōttamaḥ |
prasannadēvō vāgīśaścintātimirabhāskaraḥ || 94 ||

gaurīpatistuṅgamaulirmakharājō mahākaviḥ |
śrīdharaḥ sarvasiddhēśō viśvanāthō dayānidhiḥ || 95 ||

antarmukhō bahirdr̥ṣṭiḥ siddhavēṣamanōharaḥ |
kr̥ttivāsāḥ kr̥pāsindhurmantrasiddhō matipradaḥ || 96 ||

mahōtkr̥ṣṭaḥ puṇyakarō jagatsākṣī sadāśivaḥ |
mahākraturmahāyajvā viśvakarmā tapōnidhiḥ || 97 ||

chandōmayō mahājñānī sarvajñō dēvavanditaḥ |
sārvabhaumaḥ sadānandaḥ karuṇāmr̥tavāridhiḥ || 98 ||

kālakālaḥ kalidhvaṁsī jarāmaraṇanāśakaḥ |
śitikaṇṭhaścidānandō yōginīgaṇasēvitaḥ || 99 ||

caṇḍīśaḥ śukasaṁvēdyaḥ puṇyaślōkō divaspatiḥ |
sthāyī sakalatattvātmā sadāsēvakavardhanaḥ || 100 ||

rōhitāśvaḥ kṣamārūpī taptacāmīkaraprabhaḥ |
triyambakō vararucirdēvadēvaścaturbhujaḥ || 101 ||

viśvambharō vicitrāṅgō vidhātā puraśāsanaḥ |
subrahmaṇyō jagatsvāmī rōhitākṣaḥ śivōttamaḥ || 102 ||

nakṣatramālābharaṇō maghavān aghanāśanaḥ |
vidhikartā vidhānajñaḥ pradhānapuruṣēśvaraḥ || 103 ||

cintāmaṇiḥ suragururdhyēyō nīrājanapriyaḥ |
gōvindō rājarājēśō bahupuṣpārcanapriyaḥ || 104 ||

sarvānandō dayārūpī śailajāsumanōharaḥ |
suvikramaḥ sarvagatō hētusādhanavarjitaḥ || 105 ||

vr̥ṣāṅkō ramaṇīyāṅgaḥ sadaṅghriḥ sāmapāragaḥ |
mantrātmā kōṭikandarpasaundaryarasavāridhiḥ || 106 ||

yajñēśō yajñapuruṣaḥ sr̥ṣṭisthityantakāraṇam |
parahaṁsaikajijñāsyaḥ svaprakāśasvarūpavān || 107 ||

munimr̥gyō dēvamr̥gyō mr̥gahastō mr̥gēśvaraḥ |
mr̥gēndracarmavasanō narasiṁhanipātanaḥ || 108 ||

munivandyō muniśrēṣṭhō munibr̥ndaniṣēvitaḥ |
duṣṭamr̥tyuraduṣṭēhō mr̥tyuhā mr̥tyupūjitaḥ || 109 ||

avyaktō:’mbujajanmādikōṭikōṭisupūjitaḥ |
liṅgamūrtiraliṅgātmā liṅgātmā liṅgavigrahaḥ || 110 ||

yajurmūrtiḥ sāmamūrtirr̥ṅmūrtirmūrtivarjitaḥ |
viśvēśō gajacarmaikacēlāñcitakaṭītaṭaḥ || 111 ||

pāvanāntēvasadyōgijanasārthasudhākaraḥ |
anantasōmasūryāgnimaṇḍalapratimaprabhaḥ || 112 ||

cintāśōkapraśamanaḥ sarvavidyāviśāradaḥ |
bhaktavijñaptisandhātā kartā girivarākr̥tiḥ || 113 ||

jñānapradō manōvāsaḥ kṣēmyō mōhavināśanaḥ |
surōttamaścitrabhānuḥ sadāvaibhavatatparaḥ || 114 ||

suhr̥dagrēsaraḥ siddhajñānamudrō gaṇādhipaḥ |
āgamaścarmavasanō vāñchitārthaphalapradaḥ || 115 ||

antarhitō:’samānaśca dēvasiṁhāsanādhipaḥ |
vivādahantā sarvātmā kālaḥ kālavivarjitaḥ || 116 ||

viśvātītō viśvakartā viśvēśō viśvakāraṇam |
yōgidhyēyō yōganiṣṭhō yōgātmā yōgavittamaḥ || 117 ||

ōṅkārarūpō bhagavān bindunādamayaḥ śivaḥ |
caturmukhādisaṁstutyaścaturvargaphalapradaḥ || 118 ||

sahyācalaguhāvāsī sākṣānmōkṣarasāmr̥taḥ |
dakṣādhvarasamucchēttā pakṣapātavivarjitaḥ || 119 ||

ōṅkāravācakaḥ śambhuḥ śaṅkaraḥ śaśiśītalaḥ |
paṅkajāsanasaṁsēvyaḥ kiṅkarāmaravatsalaḥ || 120 ||

natadaurbhāgyatūlāgniḥ kr̥takautukamaṅgalaḥ |
trilōkamōhanaḥ śrīmattripuṇḍrāṅkitamastakaḥ || 121 ||

krauñcārijanakaḥ śrīmadgaṇanāthasutānvitaḥ |
adbhutānantavaradō:’paricchinātmavaibhavaḥ || 122 ||

iṣṭāpūrtapriyaḥ śarva ēkavīraḥ priyaṁvadaḥ |
ūhāpōhavinirmukta ōṅkārēśvarapūjitaḥ || 123 ||

rudrākṣavakṣā rudrākṣarūpō rudrākṣapakṣakaḥ |
bhujagēndralasatkaṇṭhō bhujaṅgābharaṇapriyaḥ || 124 ||

kalyāṇarūpaḥ kalyāṇaḥ kalyāṇaguṇasaṁśrayaḥ |
sundarabhrūḥ sunayanaḥ sulalāṭaḥ sukandharaḥ || 125 ||

vidvajjanāśrayō vidvajjanastavyaparākramaḥ |
vinītavatsalō nītisvarūpō nītisaṁśrayaḥ || 126 ||

atirāgī vītarāgī rāgahēturvirāgavit |
rāgahā rāgaśamanō rāgadō rāgirāgavit || 127 ||

manōnmanō manōrūpō balapramathanō balaḥ |
vidyākarō mahāvidyō vidyāvidyāviśāradaḥ || 128 ||

vasantakr̥dvasantātmā vasantēśō vasantadaḥ |
prāvr̥ṭkr̥t prāvr̥ḍākāraḥ prāvr̥ṭkālapravartakaḥ || 129 ||

śarannāthō śaratkālanāśakaḥ śaradāśrayaḥ |
kundamandārapuṣpaughalasadvāyuniṣēvitaḥ || 130 ||

divyadēhaprabhākūṭasandīpitadigantaraḥ |
dēvāsuragurustavyō dēvāsuranamaskr̥taḥ || 131 ||

vāmāṅgabhāgavilasacchyāmalāvīkṣaṇapriyaḥ |
kīrtyādhāraḥ kīrtikaraḥ kīrtihēturahētukaḥ || 132 ||

śaraṇāgatadīnārtaparitrāṇaparāyaṇaḥ |
mahāprētāsanāsīnō jitasarvapitāmahaḥ || 133 ||

muktādāmaparītāṅgō nānāgānaviśāradaḥ |
viṣṇubrahmādivandyāṅghrirnānādēśaikanāyakaḥ || 134 ||

dhīrōdāttō mahādhīrō dhairyadō dhairyavardhakaḥ |
vijñānamaya ānandamayaḥ prāṇamayō:’nnadaḥ || 135 ||

bhavābdhitaraṇōpāyaḥ kavirduḥsvapnanāśanaḥ |
gaurīvilāsasadanaḥ piśacānucarāvr̥taḥ || 136 ||

dakṣiṇāprēmasantuṣṭō dāridryavaḍavānalaḥ |
adbhutānantasaṅgrāmō ḍakkāvādanatatparaḥ || 137 ||

prācyātmā dakṣiṇākāraḥ pratīcyātmōttarākr̥tiḥ |
ūrdhvādyanyadigākārō marmajñaḥ sarvaśikṣakaḥ || 138 ||

yugāvahō yugādhīśō yugātmā yuganāyakaḥ |
jaṅgamaḥ sthāvarākāraḥ kailāsaśikharapriyaḥ || 139 ||

hastarājatpuṇḍarīkaḥ puṇḍarīkanibhēkṣaṇaḥ |
līlāviḍambitavapurbhaktamānasamaṇḍitaḥ || 140 ||

br̥ndārakapriyatamō br̥ndārakavarārcitaḥ |
nānāvidhānēkaratnalasatkuṇḍalamaṇḍitaḥ || 141 ||

niḥsīmamahimā nityalīlāvigraharūpadhr̥t |
candanadravadigdhāṅgaścāmpēyakusumārcitaḥ || 142 ||

samastabhaktasukhadaḥ paramāṇurmahāhradaḥ |
alaukikō duṣpradharṣaḥ kapilaḥ kālakandharaḥ || 143 ||

karpūragauraḥ kuśalaḥ satyasandhō jitēndriyaḥ |
śāśvataiśvaryavibhavaḥ pōṣakaḥ susamāhitaḥ || 144 ||

maharṣināthitō brahmayōniḥ sarvōttamōttamaḥ |
bhūmibhārārtisaṁhartā ṣaḍūrmirahitō mr̥ḍaḥ || 145 ||

triviṣṭapēśvaraḥ sarvahr̥dayāmbujamadhyagaḥ |
sahasradalapadmasthaḥ sarvavarṇōpaśōbhitaḥ || 146 ||

puṇyamūrtiḥ puṇyalabhyaḥ puṇyaśravaṇakīrtanaḥ |
sūryamaṇḍalamadhyasthaścandramaṇḍalamadhyagaḥ || 147 ||

sadbhaktadhyānanigalaḥ śaraṇāgatapālakaḥ |
śvētātapatraruciraḥ śvētacāmaravījitaḥ || 148 ||

sarvāvayavasampūrṇaḥ sarvalakṣaṇalakṣitaḥ |
sarvamaṅgalamāṅgalyaḥ sarvakāraṇakāraṇaḥ || 149 ||

āmōdō mōdajanakaḥ sarparājōttarīyakaḥ |
kapālī kōvidaḥ siddhakāntisaṁvalitānanaḥ || 150 ||

sarvasadgurusaṁsēvyō divyacandanacarcitaḥ |
vilāsinīkr̥tōllāsa icchāśaktiniṣēvitaḥ || 151 ||

anantānandasukhadō nandanaḥ śrīnikētanaḥ |
amr̥tābdhikr̥tāvāsō nityaklībō nirāmayaḥ || 152 ||

anapāyō:’nantadr̥ṣṭirapramēyō:’jarō:’maraḥ |
tamōmōhapratihatirapratarkyō:’mr̥tō:’kṣaraḥ || 153 ||

amōghabuddhirādhāra ādhārādhēyavarjitaḥ |
īṣaṇātrayanirmukta ihāmutravivarjitaḥ || 154 ||

r̥gyajuḥsāmanayanō buddhisiddhisamr̥ddhidaḥ |
audāryanidhirāpūrṇa aihikāmuṣmikapradaḥ || 155 ||

śuddhasanmātrasaṁviddhīsvarūpasukhavigrahaḥ |
darśanaprathamābhāsō dr̥ṣṭidr̥śyavivarjitaḥ || 156 ||

agragaṇyō:’cintyarūpaḥ kalikalmaṣanāśanaḥ |
vimarśarūpō vimalō nityarūpō nirāśrayaḥ || 157 ||

nityaśuddhō nityabuddhō nityamuktō:’parākr̥taḥ |
maitryādivāsanālabhyō mahāpralayasaṁsthitaḥ || 158 ||

mahākailāsanilayaḥ prajñānaghanavigrahaḥ |
śrīmān vyāghrapurāvāsō bhuktimuktipradāyakaḥ || 159 ||

jagadyōnirjagatsākṣī jagadīśō jaganmayaḥ |
japō japaparō japyō vidyāsiṁhāsanaprabhuḥ || 160 ||

tattvānāṁ prakr̥tistattvaṁ tattvampadanirūpitaḥ |
dikkālādyanavacchinnaḥ sahajānandasāgaraḥ || 161 ||

prakr̥tiḥ prākr̥tātītō vijñānaikarasākr̥tiḥ |
niḥśaṅkamatidūrasthaścaityacētanacintanaḥ || 162 ||

tārakānāṁ hr̥dantasthastārakastārakāntakaḥ |
dhyānaikaprakaṭō dhyēyō dhyānī dhyānavibhūṣaṇaḥ || 163 ||

paraṁ vyōma paraṁ dhāma paramātmā paraṁ padam |
pūrṇānandaḥ sadānandō nādamadhyapratiṣṭhitaḥ || 164 ||

pramāviparyayātītaḥ praṇatājñānanāśakaḥ |
bāṇārcitāṅghrirbahudō bālakēlikutūhalī || 165 ||

brahmarūpī brahmapadaṁ brahmavidbrāhmaṇapriyaḥ |
bhūkṣēpadattalakṣmīkō bhrūmadhyadhyānalakṣitaḥ || 166 ||

yaśaskarō ratnagarbhō mahārājyasukhapradaḥ |
śabdabrahma śamaprāpyō lābhakr̥llōkaviśrutaḥ || 167 ||

śāstā śivādrinilayaḥ śaraṇyō yājakapriyaḥ |
saṁsāravaidyaḥ sarvajñaḥ sabhēṣajavibhēṣajaḥ || 168 ||

manōvacōbhiragrāhyaḥ pañcakōśavilakṣaṇaḥ |
avasthātrayanirmuktastvavasthāsākṣituryakaḥ || 169 ||

pañcabhūtādidūrasthaḥ pratyagēkarasō:’vyayaḥ |
ṣaṭcakrāntargatōllāsī ṣaḍvikāravivarjitaḥ || 170 ||

vijñānaghanasampūrṇō vīṇāvādanatatparaḥ |
nīhārākāragaurāṅgō mahālāvaṇyavāridhiḥ || 171 ||

parābhicāraśamanaḥ ṣaḍadhvōparisaṁsthitaḥ |
suṣumnāmārgasañcārī bisatantunibhākr̥tiḥ || 172 ||

pinākī liṅgarūpaśrīḥ maṅgalāvayavōjjvalaḥ |
kṣētrādhipaḥ susaṁvēdyaḥ śrīpradō vibhavapradaḥ || 173 ||

sarvavaśyakaraḥ sarvadōṣahā putrapautradaḥ |
tailadīpapriyastailapakvānnaprītamānasaḥ || 174 ||

tailābhiṣēkasantuṣṭastilabhakṣaṇatatparaḥ |
āpādakaṇikāmuktābhūṣāśatamanōharaḥ || 175 ||

śāṇōllīḍhamaṇiśrēṇīramyāṅghrinakhamaṇḍalaḥ |
maṇimañjīrakiraṇakiñjalkitapadāmbujaḥ || 176 ||

apasmārōparinyastasavyapādasarōruhaḥ |
kandarpatūṇābhajaṅghō gulphōdañcitanūpuraḥ || 177 ||

karihastōpamēyōrurādarśōjjvalajānubhr̥t |
viśaṅkaṭakaṭinyastavācālamaṇimēkhalaḥ || 178 ||

āvartanābhirōmālivalimatpallavōdaraḥ |
muktāhāralasattuṅgavipulōraskarañjitaḥ || 179 ||

vīrāsanasamāsīnō vīṇāpustōllasatkaraḥ |
akṣamālālasatpāṇiścinmudritakarāmbujaḥ || 180 ||

māṇikyakaṅkaṇōllāsikarāmbujavirājitaḥ |
anargharatnagraivēyavilasatkambukandharaḥ || 181 ||

anākalitasādr̥śyacibukaśrīvirājitaḥ |
mugdhasmitaparīpākaprakāśitaradāṅkuraḥ || 182 ||

cārucāmpēyapuṣpābhanāsikāpuṭarañjitaḥ |
varavajraśilādarśaparibhāvikapōlabhūḥ || 183 ||

karṇadvayōllasaddivyamaṇikuṇḍalamaṇḍitaḥ |
karuṇālaharīpūrṇakarṇāntāyatalōcanaḥ || 184 ||

ardhacandrābhaniṭilapāṭīratilakōjjvalaḥ |
cārucāmīkarākārajaṭācarcitacandanaḥ |
kailāsaśikharasphardhikamanīyanijākr̥tiḥ || 185 ||

iti śrī dakṣiṇāmūrti sahasranāma stōtram ||


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed