Sri Bhairava Tandava Stotram – śrī bhairava tāṇḍava stōtram


caṇḍaṁ praticaṇḍaṁ karadhr̥tadaṇḍaṁ kr̥taripukhaṇḍaṁ saukhyakaraṁ
lōkaṁ sukhayantaṁ vilasitavantaṁ prakaṭitadantaṁ nr̥tyakaram |
ḍamarudhvaniśaṅkhaṁ taralavasantaṁ madhurahasantaṁ lōkabharaṁ
bhaja bhaja bhūtēśaṁ prakaṭamahēśaṁ bhairavavēṣaṁ kaṣṭaharam || 1 ||

carcitasindūraṁ raṇabhuviśūraṁ duṣṭavidūraṁ śrīnikaraṁ
kiṅkiṇigaṇarāvaṁ tribhuvanapāvaṁ kharparasāvaṁ puṇyabharam |
karuṇāmayavēṣaṁ sakalasurēśaṁ muktasukēśaṁ pāpaharaṁ
bhaja bhaja bhūtēśaṁ prakaṭamahēśaṁ bhairavavēṣaṁ kaṣṭaharam || 2 ||

kalimalasaṁhāraṁ madanavihāraṁ phaṇipatihāraṁ śīghrakaraṁ
kaluṣaṁ śamayantaṁ paribhr̥tasantaṁ mattadr̥gantaṁ śuddhataram |
gatininditakēśaṁ nartanadēśaṁ svacchakaśaṁ sanmuṇḍakaraṁ
bhaja bhaja bhūtēśaṁ prakaṭamahēśaṁ bhairavavēṣaṁ kaṣṭaharam || 3 ||

kaṭhinastanakumbhaṁ sukr̥tasulabhaṁ kālīḍimbhaṁ khaḍgadharaṁ
vr̥tabhūtapiśācaṁ sphuṭamr̥duvācaṁ snigdhasukācaṁ bhaktabharam |
tanubhājitaśēṣaṁ vilamasudēśaṁ kaṣṭasurēśaṁ prītinaraṁ
bhaja bhaja bhūtēśaṁ prakaṭamahēśaṁ bhairavavēṣaṁ kaṣṭaharam || 4 ||

lalitānanacandraṁ sumanavitandraṁ bōdhitamandraṁ śrēṣṭhavaraṁ
sukhitākhilalōkaṁ parigataśōkaṁ śuddhavilōkaṁ puṣṭikaram |
varadābhayahāraṁ taralitatāraṁ kṣudravidāraṁ tuṣṭikaraṁ
bhaja bhaja bhūtēśaṁ prakaṭamahēśaṁ bhairavavēṣaṁ kaṣṭaharam || 5 ||

sakalāyudhabhāraṁ vijanavihāraṁ suśraviśāraṁ bhraṣṭamalaṁ
śaraṇāgatapālaṁ mr̥gamadabhālaṁ sañjitakālaṁ svēṣṭabalam |
padanūpūrasiñjaṁ trinayanakañjaṁ guṇijanarañjana kaṣṭaharaṁ
bhaja bhaja bhūtēśaṁ prakaṭamahēśaṁ bhairavavēṣaṁ kaṣṭaharam || 6 ||

mardayitusarāvaṁ prakaṭitabhāvaṁ viśvasubhāvaṁ jñānapadaṁ
raktāṁśukajōṣaṁ parikr̥tatōṣaṁ nāśitadōṣaṁ sanmatidam |
kuṭilabhrukuṭīkaṁ jvaradhananīkaṁ visarandhīkaṁ prēmabharaṁ
bhaja bhaja bhūtēśaṁ prakaṭamahēśaṁ bhairavavēṣaṁ kaṣṭaharam || 7 ||

parinirjitakāmaṁ vilasitavāmaṁ yōgijanābhaṁ yōgēśaṁ
bahumadyapanāthaṁ gītasugāthaṁ kaṣṭasunāthaṁ vīrēśam |
kalayantamaśēṣaṁ bhr̥tajanadēśaṁ nr̥tyasurēśaṁ dattavaraṁ
bhaja bhaja bhūtēśaṁ prakaṭamahēśaṁ bhairavavēṣaṁ kaṣṭaharam || 8 ||

iti śrī bhairava tāṇḍava stōtram ||


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed