Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā |
punaḥ saṅkalpaṁ –
adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau mama śukra grahapīḍāparihārārthaṁ śukra prasāda dvārā āyurārōgya aiśvaryādi uttamaphalāvāptyarthaṁ mama saṅkalpita manōvāñchāphalasiddhyarthaṁ yathā saṅkhyākaṁ śukra grahasya bījamantra japaṁ kariṣyē ||
– śukraḥ –
dhyānam –
śvētāmbaraḥ śvētavapuḥ kirīṭī
caturbhujō daityaguruḥ praśāntaḥ |
tathāsi daṇḍaṁ ca kamaṇḍaluṁ ca
tathākṣasūtrādvaradō:’stu mahyam ||
himakundamr̥ṇālābhaṁ daityānāṁ paramaṁ gurum |
sarvaśāstrapravaktāraṁ bhārgavaṁ praṇamāmyaham ||
lamityādi pañcapūjā –
laṁ pr̥thivyātmanē gandhaṁ parikalpayāmi |
haṁ ākāśātmanē puṣpaṁ parikalpayāmi |
yaṁ vāyvātmanē dhūpaṁ parikalpayāmi |
raṁ agnyātmanē dīpaṁ parikalpayāmi |
vaṁ amr̥tātmanē naivēdyaṁ parikalpayāmi |
saṁ sarvātmanē sarvōpacārān parikalpayāmi |
bījamantraḥ –
ōṁ drāṁ drīṁ drauṁ saḥ śukrāya namaḥ | (16000)
samarpaṇam –
guhyāti guhya gōptā tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēva tvatprasādānmayi sthira ||
anēna mayā kr̥ta śukra grahasya mantrajapēna śukra suprītō suprasannō varadō bhavantu |
ōṁ śāntiḥ śāntiḥ śāntiḥ |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.