Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā |
punaḥ saṅkalpaṁ –
adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau mama rāhu grahapīḍāparihārārthaṁ rāhu grahadēvatā prasāda dvārā āyurārōgya aiśvaryādi uttamaphalāvāptyarthaṁ mama saṅkalpita manōvāñchāphalasiddhyarthaṁ yathā saṅkhyākaṁ rāhu grahasya bījamantra japaṁ kariṣyē ||
– rāhuḥ –
dhyānam –
nīlāmbarō nīlavapuḥ kirīṭī
karālavaktraḥ karavālaśūlī |
caturbhujaścarmadharaśca rāhuḥ
siṁhādhirūḍhō varadō:’stu mahyam ||
ardhakāyaṁ mahāvīryaṁ candrādityavimardanam |
siṁhikāgarbhasambhūtaṁ taṁ rāhuṁ praṇamāmyaham ||
lamityādi pañcapūjā –
laṁ pr̥thivyātmanē gandhaṁ parikalpayāmi |
haṁ ākāśātmanē puṣpaṁ parikalpayāmi |
yaṁ vāyvātmanē dhūpaṁ parikalpayāmi |
raṁ agnyātmanē dīpaṁ parikalpayāmi |
vaṁ amr̥tātmanē naivēdyaṁ parikalpayāmi |
saṁ sarvātmanē sarvōpacārān parikalpayāmi |
bījamantraḥ –
ōṁ bhrāṁ bhrīṁ bhrauṁ saḥ rāhavē namaḥ | (18000)
samarpaṇam –
guhyāti guhya gōptā tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēva tvatprasādānmayi sthira ||
anēna mayā kr̥ta rāhu grahasya mantrajapēna rāhu grahadēvatā suprītō suprasannō varadō bhavantu |
ōṁ śāntiḥ śāntiḥ śāntiḥ |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.