Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vastram –
oṃ jye̱ṣṭhāya̱ nama̍: | vastraṃ samarpayāmi |
upavītam –
oṃ śre̱ṣṭhāya̱ nama̍: | yajñopavītaṃ samarpayāmi |
bhasmalepanam –
oṃ trya̍mbakaṃ yajāmahe suga̱ndhiṃ pu̍ṣṭi̱vardha̍nam |
u̱rvā̱ru̱kami̍va̱ bandha̍nān mṛ̱tyormu̍kṣīya̱ mā’mṛtā̎t ||
bhasmalepanaṃ samarpayāmi |
ābharaṇam –
oṃ ru̱drāya̱ nama̱: | ābharaṇāni samarpayāmi |
gandham –
oṃ kālā̍ya̱ nama̍: | sugandhādi parimal̤adravyāṇi samarpayāmi |
śvetākṣatān –
oṃ kala̍vikaraṇāya̱ nama̍: | śvetākṣatān samarpayāmi |
bilvadal̤am –
tridal̤aṃ triguṇākāraṃ triṇetraṃ ca triyāyudham |
trijanmapāpasaṃhāraṃ ekabilvaṃ śivārpaṇam ||
oṃ bala̍ vikaraṇāya̱ namaḥ | bilvadal̤aṃ samarpayāmi |
aṣṭottaraśatanāma pūjā –
atha śivāṣṭottaraśatanāmabhiḥ pūjayitvā ||
śrī śiva aṣṭottaraśatanāmāval̤iḥ paśyatu ||
dhūpam –
oṃ balā̍ya̱ namaḥ | dhūpaṃ āghrāpayāmi |
dīpam –
oṃ bala̍ pramathanāya̱ namaḥ | dīpaṃ samarpayāmi |
naivedyam –
oṃ sarva̍bhūtadamanāya̱ nama̍: | naivedyaṃ samarpayāmi |
tāmbūlam –
oṃ ma̱nonma̍nāya̱ nama̍: | tāmbūlaṃ samarpayāmi |
nīrājanam –
a̱ghore̎bhyo’tha̱ ghore̎bhyo̱ ghora̱ghora̍tarebhyaḥ |
sarve̎bhyaḥ sarva̱śarve̎bhyo̱ nama̍ste astu ru̱drarū̍pebhyaḥ ||
nīrājanam samarpayāmi |
mantrapuṣpam –
oṃ tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi |
tanno̍ rudraḥ praco̱dayā̎t ||
mantrapuṣpaṃ samarpayāmi |
pradakṣiṇa namaskārān –
īśānaḥ sarva̍vidyā̱nā̱mīśvaraḥ sarva̍ bhūtā̱nā̱ṃ
brahmādhi̍pati̱rbrahma̱ṇo’dhi̍pati̱rbrahmā̍ śi̱vo me̍ astu sadāśi̱vom ||
ātma pradakṣiṇa namaskārān samarpayāmi |
pūṣpapūjā –
oṃ bha̱vāya̍ de̱vāya̱ namaḥ – arka puṣpaṃ samarpayāmi |
oṃ śa̱rvāya̍ de̱vāya̱ namaḥ – campaka puṣpaṃ samarpayāmi |
oṃ īśā̍nāya de̱vāya̱ namaḥ – punnāga puṣpaṃ samarpayāmi |
oṃ paśu̱pata̍ye de̱vāya̱ namaḥ – nandyāvarta puṣpaṃ samarpayāmi |
oṃ ru̱drāya̍ de̱vāya̱ namaḥ – pāṭala puṣpaṃ samarpayāmi |
oṃ u̱grāya̍ de̱vāya̱ namaḥ – bṛhatī puṣpaṃ samarpayāmi |
oṃ bhī̱māya̍ de̱vāya̱ namaḥ – karavīra puṣpaṃ samarpayāmi |
oṃ maha̍te de̱vāya̱ namaḥ – droṇa puṣpaṃ samarpayāmi |
oṃ bha̱vasya̍ de̱vasya̱ patnyai̱ nama̍: – arka puṣpaṃ samarpayāmi |
oṃ śa̱rvasya̍ de̱vasya̱ patnyai̱ nama̍: – campaka puṣpaṃ samarpayāmi |
oṃ īśā̍nasya de̱vasya̱ patnyai̱ nama̍: – punnāga puṣpaṃ samarpayāmi |
oṃ paśu̱pate̎rde̱vasya patnyai̱ nama̍: – nandyāvarta puṣpaṃ samarpayāmi |
oṃ ru̱drasya̍ de̱vasya̱ patnyai̱ nama̍: – pāṭala puṣpaṃ samarpayāmi |
oṃ u̱grasya̍ de̱vasya̱ patnyai̱ nama̍: – bṛhatī puṣpaṃ samarpayāmi |
oṃ bhī̱masya̍ de̱vasya̱ patnyai̱ nama̍: – karavīra puṣpaṃ samarpayāmi |
oṃ maha̍to de̱vasya̱ patnyai̱ nama̍: – droṇa puṣpaṃ samarpayāmi |
tarpaṇam –
bhavaṃ devaṃ tarpayāmi |
śarvaṃ devaṃ tarpayāmi |
īśānaṃ devaṃ tarpayāmi |
paśupatiṃ devaṃ tarpayāmi |
rudraṃ devaṃ tarpayāmi |
ugraṃ devaṃ tarpayāmi |
bhīmaṃ devaṃ tarpayāmi |
mahāntaṃ devaṃ tarpayāmi |
– bhavasya devasya patnīṃ tarpayāmi |
– śarvasya devasya patnīṃ tarpayāmi |
– īśānasya devasya patnīṃ tarpayāmi |
– paśupaterdevasya patnīṃ tarpayāmi |
– rudrasya devasya patnīṃ tarpayāmi |
– ugrasya devasya patnīṃ tarpayāmi |
– bhīmasya devasya patnīṃ tarpayāmi |
– mahato devasya patnīṃ tarpayāmi |
(athāsyāghoratanūrupatiṣṭhate)
a̱ghore̎bhyo’tha̱ ghore̎bhyo̱ ghora̱ghora̍tarebhyaḥ |
sarve̎bhyaḥ sarva̱śarve̎bhyo̱ nama̍ste astu ru̱drarū̍pebhyaḥ ||
tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi |
tanno̍ rudraḥ praco̱dayā̎t ||
(tai.brā.3-5-10-4)
āśā̎ste̱’yaṃ yaja̍māno̱’sau | āyu̱rāśā̎ste | su̱pra̱jā̱stvamāśā̎ste | sa̱jā̱ta̱va̱na̱syāmāśā̎ste | utta̍rāṃ devaya̱jyāmāśā̎ste | bhūyo̍ havi̱ṣkara̍ṇa̱māśā̎ste | di̱vyaṃ dhāmāśā̎ste | viśva̍ṃ pri̱yamāśā̎ste | yada̱nena̍ ha̱viṣā”śā̎ste | tada̍syā̱tta̱dṛ̍dhyāt | tada̍smai de̱vā rā̍santām | tada̱gnirde̱vo de̱vebhyo̱ vana̍te | va̱yama̱gnermānu̍ṣāḥ | i̱ṣṭaṃ ca̍ vī̱taṃ ca̍ | u̱bhe ca̍ no̱ dyāvā̍pṛthi̱vī agṃha̍saḥ spātām | i̱ha gati̍rvā̱masye̱daṃ ca̍ | namo̍ de̱vebhya̍: ||
// āśāḥ, te, ayaṃ, yajamānaḥ, āyuḥ, āśāḥ, te, suprajāḥ, tvaṃ, āśāḥ, te, sajātavanasyāṃ, āśāḥ, te, uttarāṃ, devayajyāṃ, āśāḥ, te, bhūyaḥ, haviṣkaraṇaṃ, āśāḥ, te, divyaṃ, dhāmaḥ, āśāḥ, te, viśvaṃ, priyaṃ, āśāḥ, te, yat, anena, haviṣā, āśāḥ, te, tat, asyāt, tat, dhṛtyāt, tadasmai, devā, rāsantām, tat, agniḥ, devaḥ, devebhyaḥ, vanate, vayaṃ, agneḥ, mānuṣāḥ, iṣṭaṃ, ca, vītaṃ, ca, ubhe, ca, no, dyāvā pṛthivī, aṃhasaḥ, spātām, iha, gatiḥ, vāmasya, idaṃ, ca, namaḥ, devebhaḥ //
anayā mahānyāsapūrvaka ekādaśavāra rudrābhiṣecanayā bhagavān sarvātmakaḥ śrīrudraḥ suprīṇātu |
uttarataścaṇḍīśvarāya namaḥ nirmālyaṃ visṛjya ||
oṃ śānti̱: śānti̱: śānti̍: ||
|| svasti ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.