Kishkindha Kanda Sarga 57 – kiṣkindhākāṇḍa saptapañcāśaḥ sargaḥ (57)


|| jaṭāyurdiṣṭakathanam ||

tattu śrutvā tadā vākyamaṅgadasya mukhōdgatam |
abravīdvacanaṁ gr̥dhrastīkṣṇatuṇḍō mahāsvanaḥ || 1 ||

kō:’yaṁ girā ghōṣayati prāṇaiḥ priyatamasya mē |
jaṭāyuṣō vadhaṁ bhrātuḥ kampayanniva mē manaḥ || 2 ||

kathamāsījjanasthānē yuddhaṁ rākṣasagr̥dhrayōḥ |
nāmadhēyamidaṁ bhrātuścirasyādya mayā śrutam || 3 ||

icchēyaṁ giridurgācca bhavadbhiravatāritum |
yavīyasō guṇajñasya ślāghanīyasya vikramaiḥ || 4 ||

atidīrghasya kālasya tuṣṭō:’smi parikīrtanāt |
tadicchēyamahaṁ śrōtuṁ vināśaṁ vānararṣabhāḥ || 5 ||

bhrāturjaṭāyuṣastasya janasthānanivāsinaḥ |
tasyaiva ca mama bhrātuḥ sakhā daśarathaḥ katham || 6 ||

yasya rāmaḥ priyaḥ putrō jyēṣṭhō gurujanapriyaḥ |
sūryāṁśudagdhapakṣatvānna śaknōmyupasarpitum || 7 ||

icchēyaṁ parvatādasmādavatartumarindamāḥ |
śōkādbhraṣṭasvaramapi śrutvā tē hariyūthapāḥ || 8 ||

śraddadhurnaiva tadvākyaṁ karmaṇā tasya śaṅkitāḥ |
tē prāyamupaviṣṭāstu dr̥ṣṭvā gr̥dhraṁ plavaṅgamāḥ || 9 ||

cakrurbuddhiṁ tadā raudrāṁ sarvānnō bhakṣayiṣyati |
sarvathā prāyamāsīnānyadi nō bhakṣayiṣyati || 10 ||

kr̥takr̥tyā bhaviṣyāmaḥ kṣipraṁ siddhimitō gatāḥ |
ētāṁ buddhiṁ tataścakruḥ sarvē tē vānararṣabhāḥ || 11 ||

avatārya girēḥ śr̥ṅgādgr̥dhramāhāṅgadastadā |
babhūvarkṣarajā nāma vānarēndraḥ pratāpavān || 12 ||

mamāryaḥ pārthivaḥ pakṣin dhārmikastasya cātmajau |
sugrīvaścaiva vālī ca putrāvōghabalāvubhau || 13 ||

lōkē viśrutakarmā:’bhūdrājā vālī pitā mama |
rājā kr̥tsnasya jagata ikṣvākūṇāṁ mahārathaḥ || 14 ||

rāmō dāśarathiḥ śrīmān praviṣṭō daṇḍakāvanam |
lakṣmaṇēna saha bhrātrā vaidēhyā cāpi bhāryayā || 15 ||

piturnidēśaniratō dharmyaṁ panthānamāśritaḥ |
tasya bhāryā janasthānādrāvaṇēna hr̥tā balāt || 16 ||

rāmasya tu piturmitraṁ jaṭāyurnāma gr̥dhrarāṭ |
dadarśa sītāṁ vaidēhīṁ hriyamāṇāṁ vihāyasā || 17 ||

rāvaṇaṁ virathaṁ kr̥tvā sthāpayitvā ca maithilīm |
pariśrāntaśca vr̥ddhaśca rāvaṇēna hatō raṇē || 18 ||

ēvaṁ gr̥dhrō hatastēna rāvaṇēna balīyasā |
saṁskr̥taścāpi rāmēṇa gataśca gatimuttamām || 19 ||

tatō mama pitr̥vyēṇa sugrīvēṇa mahātmanā |
cakāra rāghavaḥ sakhyaṁ sō:’vadhītpitaraṁ mama || 20 ||

mama pitrā viruddhō hi sugrīvaḥ sacivaiḥ saha |
nihatya vālinaṁ rāmastatastamabhiṣēcayat || 21 ||

sa rājyē sthāpitastēna sugrīvō vānarādhipaḥ |
rājā vānaramukhyānāṁ yēna prasthāpitā vayam || 22 ||

ēvaṁ rāmaprayuktastu mārgamāṇāstatastataḥ |
vaidēhīṁ nādhigacchāmō rātrau sūryaprabhāmiva || 23 ||

tē vayaṁ daṇḍakāraṇyaṁ vicitya susamāhitāḥ |
ajñānāttu praviṣṭāḥ sma dharaṇyā vivr̥taṁ bilam || 24 ||

mayasya māyāvihitaṁ tadbilaṁ ca vicinvatām |
vyatītastatra nō māsō yō rājñā samayaḥ kr̥taḥ || 25 ||

tē vayaṁ kapirājasya sarvē vacanakāriṇaḥ |
kr̥tāṁ saṁsthāmatikrāntā bhayātprāyamupāsmahē || 26 ||

kruddhē tasmiṁstu kākutsthē sugrīvē ca salakṣmaṇē |
gatānāmapi sarvēṣāṁ tatra nō nāsti jīvitam || 27 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē saptapañcāśaḥ sargaḥ || 57 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed