Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| jaṭāyurdiṣṭakathanam ||
tattu śrutvā tadā vākyamaṅgadasya mukhōdgatam |
abravīdvacanaṁ gr̥dhrastīkṣṇatuṇḍō mahāsvanaḥ || 1 ||
kō:’yaṁ girā ghōṣayati prāṇaiḥ priyatamasya mē |
jaṭāyuṣō vadhaṁ bhrātuḥ kampayanniva mē manaḥ || 2 ||
kathamāsījjanasthānē yuddhaṁ rākṣasagr̥dhrayōḥ |
nāmadhēyamidaṁ bhrātuścirasyādya mayā śrutam || 3 ||
icchēyaṁ giridurgācca bhavadbhiravatāritum |
yavīyasō guṇajñasya ślāghanīyasya vikramaiḥ || 4 ||
atidīrghasya kālasya tuṣṭō:’smi parikīrtanāt |
tadicchēyamahaṁ śrōtuṁ vināśaṁ vānararṣabhāḥ || 5 ||
bhrāturjaṭāyuṣastasya janasthānanivāsinaḥ |
tasyaiva ca mama bhrātuḥ sakhā daśarathaḥ katham || 6 ||
yasya rāmaḥ priyaḥ putrō jyēṣṭhō gurujanapriyaḥ |
sūryāṁśudagdhapakṣatvānna śaknōmyupasarpitum || 7 ||
icchēyaṁ parvatādasmādavatartumarindamāḥ |
śōkādbhraṣṭasvaramapi śrutvā tē hariyūthapāḥ || 8 ||
śraddadhurnaiva tadvākyaṁ karmaṇā tasya śaṅkitāḥ |
tē prāyamupaviṣṭāstu dr̥ṣṭvā gr̥dhraṁ plavaṅgamāḥ || 9 ||
cakrurbuddhiṁ tadā raudrāṁ sarvānnō bhakṣayiṣyati |
sarvathā prāyamāsīnānyadi nō bhakṣayiṣyati || 10 ||
kr̥takr̥tyā bhaviṣyāmaḥ kṣipraṁ siddhimitō gatāḥ |
ētāṁ buddhiṁ tataścakruḥ sarvē tē vānararṣabhāḥ || 11 ||
avatārya girēḥ śr̥ṅgādgr̥dhramāhāṅgadastadā |
babhūvarkṣarajā nāma vānarēndraḥ pratāpavān || 12 ||
mamāryaḥ pārthivaḥ pakṣin dhārmikastasya cātmajau |
sugrīvaścaiva vālī ca putrāvōghabalāvubhau || 13 ||
lōkē viśrutakarmā:’bhūdrājā vālī pitā mama |
rājā kr̥tsnasya jagata ikṣvākūṇāṁ mahārathaḥ || 14 ||
rāmō dāśarathiḥ śrīmān praviṣṭō daṇḍakāvanam |
lakṣmaṇēna saha bhrātrā vaidēhyā cāpi bhāryayā || 15 ||
piturnidēśaniratō dharmyaṁ panthānamāśritaḥ |
tasya bhāryā janasthānādrāvaṇēna hr̥tā balāt || 16 ||
rāmasya tu piturmitraṁ jaṭāyurnāma gr̥dhrarāṭ |
dadarśa sītāṁ vaidēhīṁ hriyamāṇāṁ vihāyasā || 17 ||
rāvaṇaṁ virathaṁ kr̥tvā sthāpayitvā ca maithilīm |
pariśrāntaśca vr̥ddhaśca rāvaṇēna hatō raṇē || 18 ||
ēvaṁ gr̥dhrō hatastēna rāvaṇēna balīyasā |
saṁskr̥taścāpi rāmēṇa gataśca gatimuttamām || 19 ||
tatō mama pitr̥vyēṇa sugrīvēṇa mahātmanā |
cakāra rāghavaḥ sakhyaṁ sō:’vadhītpitaraṁ mama || 20 ||
mama pitrā viruddhō hi sugrīvaḥ sacivaiḥ saha |
nihatya vālinaṁ rāmastatastamabhiṣēcayat || 21 ||
sa rājyē sthāpitastēna sugrīvō vānarādhipaḥ |
rājā vānaramukhyānāṁ yēna prasthāpitā vayam || 22 ||
ēvaṁ rāmaprayuktastu mārgamāṇāstatastataḥ |
vaidēhīṁ nādhigacchāmō rātrau sūryaprabhāmiva || 23 ||
tē vayaṁ daṇḍakāraṇyaṁ vicitya susamāhitāḥ |
ajñānāttu praviṣṭāḥ sma dharaṇyā vivr̥taṁ bilam || 24 ||
mayasya māyāvihitaṁ tadbilaṁ ca vicinvatām |
vyatītastatra nō māsō yō rājñā samayaḥ kr̥taḥ || 25 ||
tē vayaṁ kapirājasya sarvē vacanakāriṇaḥ |
kr̥tāṁ saṁsthāmatikrāntā bhayātprāyamupāsmahē || 26 ||
kruddhē tasmiṁstu kākutsthē sugrīvē ca salakṣmaṇē |
gatānāmapi sarvēṣāṁ tatra nō nāsti jīvitam || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē saptapañcāśaḥ sargaḥ || 57 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.