Brahma Kruta Pitru Stotram – pitr̥ stōtram – 3 (brahma kr̥tam)


brahmōvāca |
namaḥ pitrē janmadātrē sarvadēvamayāya ca |
sukhadāya prasannāya suprītāya mahātmanē || 1 ||

sarvayajñasvarūpāya svargāya paramēṣṭhinē |
sarvatīrthāvalōkāya karuṇāsāgarāya ca || 2 ||

namaḥ sadā:’:’śutōṣāya śivarūpāya tē namaḥ |
sadā:’parādhakṣamiṇē sukhāya sukhadāya ca || 3 ||

durlabhaṁ mānuṣamidaṁ yēna labdhaṁ mayā vapuḥ |
sambhāvanīyaṁ dharmārthē tasmai pitrē namō namaḥ || 4 ||

tīrthasnānatapōhōmajapādīn yasya darśanam |
mahāgurōśca guravē tasmai pitrē namō namaḥ || 5 ||

yasya praṇāma stavanāt kōṭiśaḥ pitr̥tarpaṇam |
aśvamēdhaśataistulyaṁ tasmai pitrē namō namaḥ || 6 ||

idaṁ stōtraṁ pitr̥ḥ puṇyaṁ yaḥ paṭhēt prayatō naraḥ |
pratyahaṁ prātarutthāya pitr̥śrāddhadinē:’pi ca || 7 ||

svajanmadivasē sākṣāt pituragrē sthitō:’pi vā |
na tasya durlabhaṁ kiñcit sarvajñatvādi vāñchitam || 8 ||

nānāpakarma kr̥tvā:’pi yaḥ stauti pitaraṁ sutaḥ |
sa dhr̥vaṁ pravidhāyaiva prāyaścittaṁ sukhī bhavēt |
pitr̥prītikarairnityaṁ sarvakarmāṇyathārhati || 9 ||

iti br̥haddharmapurāṇāntargata brahmakr̥ta pitr̥ stōtram |


See more vēda sūktāni for chanting.


గమనిక: రాబోయే ఆషాఢ నవరాత్రుల సందర్భంగా "శ్రీ వారాహీ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed