stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā stōtram - 2 || aiṁ khphrēm || namō:'stu tē mahāmāyē dēhātītē nirañjanē | pratyaṅgirā jagaddhātri...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā stavarājaḥ asya śrī pratyaṅgirā ugrakr̥tyādēvī mahāmantrasya pratyaṅgirā r̥ṣiḥ anuṣṭupchandaḥ...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī viparīta pratyaṅgirā mantraḥ asya śrī viparīta pratyaṅgirā mantrasya bhairava r̥ṣiḥ anuṣṭup chandaḥ śrī viparīta...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā khaḍgamālā stōtram asya śrī atharvaṇa bhadrakālī mahāmahāpratyaṅgirā paramēśvari śuddhaśakti...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā kavacam - 2 (jaganmaṅgalam) śrīdēvyuvāca | dēva dēva mahādēva sarvajña karuṇānidhē | pratyaṅgirāyāḥ...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā daṇḍakam ōṁ namaḥ pratyaṅgirāyai || prārthanā - nivasati karavīrē sarvadā yā śmaśānē...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā āpannivāraṇa stutiḥ pratyaṅgirē mahākr̥tyē dustarāpannivāriṇi | sakalāpannivr̥ttiṁ mē sarvadā kuru...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṃgirā sūktam (atharvavedoktam) (a.ve.kā-10.sū-1) yāṃ ka̱lpaya̍nti vaha̱tau va̱dhūmi̍va vi̱śvarū̍pā̱ṃ...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī bagalā pratyaṅgirā kavacam asya śrī bagalā pratyaṅgirā mantrasya nārada r̥ṣiḥ triṣṭup chandaḥ pratyaṅgirā...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī kālī pratyaṅgirā mālāmantraḥ śrīdēvyuvāca | kathayēśāna sarvajña yatō:'haṁ tava vallabhā | yā prōktā tvayā nātha...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī tārā pratyaṅgirā kavacam tārāyāḥ stambhinī dēvī mōhinī kṣōbhiṇī tathā | jr̥mbhiṇī bhrāmiṇī raudrī...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī viparīta pratyaṅgirā stōtram mahēśvara uvāca | śr̥ṇu dēvi mahāvidyāṁ sarvasiddhipradāyikām | yasya vijñānamātrēṇa...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī viparīta pratyaṅgirā mālāmantraḥ ōṁ ōṁ ōṁ ōṁ ōṁ kuṁ kuṁ kuṁ māṁ sāṁ khāṁ cāṁ lāṁ kṣāṁ...
pūrvapīṭhikā - kailāsaśikharāsīnaṁ dēvadēvaṁ jagadgurum | papracchēśaṁ parānandaṁ bhairavī paramēśvaram || 1 || śrībhairavyuvāca | kaulēśa śrōtumicchāmi...
stōtranidhi → pitr̥dēvata stōtrāṇi → pitr̥ stōtram - 3 (brahma kr̥tam) brahmōvāca | namaḥ pitrē janmadātrē sarvadēvamayāya ca | sukhadāya prasannāya suprītāya mahātmanē...
stōtranidhi → pitr̥dēvata stōtrāṇi → pitr̥ stōtram - 2 (ruci kr̥tam) ruciruvāca | arcitānāmamūrtānāṁ pitr̥̄ṇāṁ dīptatējasām | namasyāmi sadā tēṣāṁ...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa saptaṣaṣṭitamaḥ sargaḥ (67) || laṅghanāvaprambhaḥ || taṁ dr̥ṣṭvā jr̥mbhamāṇaṁ...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa ṣaṭṣaṣṭitamaḥ sargaḥ (66) || hanūmadbalasandhukṣaṇam || anēkaśatasāhasrīṁ...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa pañcaṣaṣṭitamaḥ sargaḥ (65) || balēyattāviṣkaraṇam || tatō:'ṅgadavacaḥ śrutvā sarvē...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa catuḥṣaṣṭitamaḥ sargaḥ (64) || samudralaṅghanamantraṇam || ākhyātā gr̥dhrarājēna...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa triṣaṣṭitamaḥ sargaḥ (63) || sampātipakṣaprarōhaḥ || ētairanyaiśca...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa dviṣaṣṭitamaḥ sargaḥ (62) || niśākarabhaviṣyākhyānam || ēvamuktvā...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa ēkaṣaṣṭitamaḥ sargaḥ (61) || sūryānugamanākhyānam || tatastaddāruṇaṁ karma duṣkaraṁ...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa ṣaṣṭitamaḥ sargaḥ (60) || sampātipurāvr̥ttavarṇanam || tataḥ kr̥tōdakaṁ snātaṁ taṁ...