stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrti mantrārṇāṣṭōttaraśatanāma stōtram śrīdēvyuvāca | bhagavan dēvadēvēśa mantrārṇastavamuttamam...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrtyaṣṭōttaraśatanāma stōtram dhyānam - vyākhyārudrākṣamālē kalaśasurabhitē bāhubhirvāmapādaṁ...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrtyaṣṭakam - 3 (nr̥siṁhabhāratī kr̥tam) pāyaya janamimamamr̥taṁ durlabhamitarasya lōkasya |...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrtyaṣṭakam - 4 (vr̥ṣabhadēva kr̥tam) agaṇitaguṇagaṇamapramēyamādyaṁ sakalajagatsthitisamyamādi...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāsya bhujaṅgaprayāta stutiḥ bhavāmbhōdhipāraṁ nayantaṁ svabhaktā- -nkr̥pāpūrapūrṇairapāṅgaiḥ...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāsya nakṣatramālā stōtram śrīkaṇṭhamindvarbhakabhāsicūḍaṁ śrījñānadānavratabaddhadīkṣam |...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī mēdhādakṣiṇāmūrti triśatī nāmāvalī ōṁ ōṅkārarūpāya namaḥ | ōṁ ōṅkāragr̥hakarpūradīpakāya namaḥ |...
jaya phālanayana śritalōlanayana sitaśailanayana śarvā | jaya kālakāla jaya mr̥tyumr̥tyu jaya dēvadēva śambhō || 1 || jaya candramauli namadindramauli maṇisāndrahēli caraṇā |...
bhavāni tvāṁ vandē bhavamahiṣi saccitsukhavapuḥ parākārāṁ dēvīmamr̥talaharīmaindavakalām | mahākālātītāṁ kalitasaraṇīkalpitatanuṁ sudhāsindhōrantarvasatimaniśaṁ...
śivānandapīyūṣaratnākarasthāṁ śivabrahmaviṣṇvāmarēśābhivandyām | śivadhyānalagnāṁ śivajñānamūrtiṁ śivākhyāmatītāṁ bhajē pāṇḍyabālām || 1 ||...
vāmē karē vairibhidaṁ vahantaṁ śailaṁ parē śr̥ṅkhalahāraṭaṅkam | dadānamacchācchasuvarṇavarṇaṁ bhajē jvalatkuṇḍalamāñjanēyam || 1 ||...
śaṁ śaṁ śaṁ siddhināthaṁ praṇamati caraṇaṁ vāyuputraṁ ca raudraṁ vaṁ vaṁ vaṁ viśvarupaṁ ha ha ha ha hasitaṁ garjitaṁ mēghakṣatram | taṁ taṁ...
śritajanaparipālaṁ rāmakāryānukūlaṁ dhr̥taśubhaguṇajālaṁ yātutantvārtimūlam | smitamukhasukapōlaṁ pītapāṭīracēlaṁ patinatinutilōlaṁ naumi vātēśabālam || 1 ||...
ēkavīraṁ mahāraudraṁ taptakāñcanakuṇḍalam | lambavālaṁ sthūlakāyaṁ vandē:'haṁ vāyunandanam || 1 || mahāvīryaṁ mahāśauryaṁ mahadugraṁ mahēśvaram |...
namāmyañjanīnandanaṁ vāyuputraṁ namāmi prabhuṁ vānarāṇāṁ gaṇānām | sadā rāmanāmāmr̥taṁ sēvamānaṁ namāmi prabhuṁ mārutiṁ rāmadūtam || 1 || taḍittējasaṁ...
ōṁ namō bhagavatē vicitravīrahanumatē pralayakālānala prajvalanāya pratāpavajradēhāya añjanīgarbhasambhūtāya prakaṭavikramavīradaitya-dānavayakṣarākṣōgaṇagrahabandhanāya...
vandē sindūravarṇābhaṁ lōhitāmbarabhūṣitam | raktāṅgarāgaśōbhāḍhyaṁ śōṇapucchaṁ kapīśvaram || bhajē samīranandanaṁ subhaktacittarañjanaṁ...
maitrēya uvāca | kathamārādhyatē cittē hanumān mārutātmajaḥ | kīdr̥śairupacārairvā vada mē vistarānmunē || 1 || śrīparāśara uvaca | hanumantaṁ mahātmānaṁ piṅgākṣaṁ...
tatō:'haṁ tulasīdāsaḥ smarāmi raghundanam | hanūmantaṁ tatpurastādrakṣārthē bhaktarakṣakam || 1 || hanūmannañjanāsūnō vāyuputra mahābala |...
sindūrapūrarucirō balavīryasindhuḥ buddhiprabhāvanidhiradbhutavaibhavaśrīḥ | dīnārtidāvadahanō varadō varēṇyaḥ saṅkaṣṭamōcanavibhustanutāṁ śubhaṁ naḥ || 1 ||...
bhavabhayāpahaṁ bhāratīpatiṁ bhajakasaukhyadaṁ bhānudīdhitim | bhuvanasundaraṁ bhūtidaṁ hariṁ bhajata sajjanā mārutātmajam || 1 || amitavikramaṁ hyañjanāsutaṁ...
śrīrāmapādasarasīruhabhr̥ṅgarāja saṁsāravārdhipatitōddharaṇāvatāra | dōḥsādhyarājyadhanayōṣidadabhrabuddhē pañcānanēśa mama dēhi karāvalambam || 1 ||...
asya śrīhanumatpañjarasya r̥ṣiḥ śrīrāmacandra bhagavāniti ca, chandō:'nuṣṭup śrīpañcavaktrahanumāna dēvatēti ca hrāṁ bījaṁ svāhā śaktiḥ praṇavō kīlakaṁ...
asya śrīpañcavaktra hanumat hr̥dayastōtramantrasya bhagavān śrīrāmacandra r̥ṣiḥ anuṣṭup chandaḥ śrīpañcavaktrahanumān dēvatā ōṁ bījaṁ rudramūrtayē iti śaktiḥ...