hanumānañjanāputrō vāyusūnurmahābalaḥ | rāmadūtō hariśrēṣṭhaḥ sūrī kēsarinandanaḥ || 1 || sūryaśrēṣṭhō mahākāyō vajrī vajraprahāravān | mahāsattvō mahārūpō...
ēkadā sukhamāsīnaṁ śaṅkaraṁ lōkaśaṅkaram | papraccha girijākāntaṁ karpūradhavalaṁ śivam || 1 || pārvatyuvāca | bhagavan dēvadēvēśa lōkanātha jagadgurō |...
mūlatō brahmarūpāya madhyatō viṣṇurūpiṇē | agrataḥ śivarūpāya vr̥kṣarājāya tē namaḥ || 1 || jvarapīḍāsamudbhūta dēhapīḍānivr̥ttayē | pradakṣiṇaṁ karōmi...
vinōdamōdamōditā dayōdayōjjvalāntarā niśumbhaśumbhadambhadāraṇē sudāruṇā:'ruṇā | akhaṇḍagaṇḍadaṇḍamuṇḍamaṇḍalīvimaṇḍitā...
dharādharēndranandinī śaśāṅkamaulisaṅginī surēśaśaktivardhinī nitāntakāntakāminī | niśācarēndramardinī triśūlaśūladhāriṇī manōvyathāvidāriṇī śivaṁ tanōtu...
stōtranidhi → dēvī stōtrāṇi → dvādaśaskandhē navamō:'dhyāyaḥ << śrīmaddēvībhāgavatē dvādaśaskandhē aṣṭamō:dhyāyaḥ (brāhmaṇādīnāṁ...
stōtranidhi → dēvī stōtrāṇi → dvādaśaskandhē aṣṭamō:'dhyāyaḥ (parāśaktērāvirbhāvavarṇanam) atha śrīmaddēvībhāgavatē dvādaśaskandhē daśamō:'dhyāyaḥ ||...
śrīkarārcita satyaśāśvata lōkanirmita nirjarā pākaśāsanapadmajādi surāsurārcita bhāskarā | ēkamēva brahmamūrti pinākasaṁsthita śaṅkarā śōkavarjita śambhunāmaka...
āstāṁ tāvadiyaṁ prasūtisamayē durvāraśūlavyathā nairujyaṁ tanuśōṣaṇaṁ malamayī śayyā ca sāṁvatsarī | ēkasyāpi na garbhabhārabharaṇaklēśasya yasya kṣamaḥ...
pūrvāṅgaṃ paśyatu || śrī mahāgaṇapati laghu ṣoḍaśopacāra pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau mama medhā...
namō viriñcaviṣṇvīśabhēdēna paramātmanē | sargasaṁsthitisaṁhāravyāvr̥ttivyaktavr̥ttayē || 1 || namaścaturdhā prōdbhūtabhūtabhūtātmanē bhuvaḥ |...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrti sahasranāmāvalī ōṁ dēvadēvāya namaḥ | ōṁ mahādēvāya namaḥ | ōṁ dēvānāmapi dēśikāya...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrti sahasranāma stōtram asya śrīdakṣiṇāmūrtisahasranāmastōtrasya brahmā r̥ṣiḥ anuṣṭup chandaḥ...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrti daṇḍakam ōṁ namastē dakṣiṇāmūrtayē svasvarūpāya kaivalyarūpiṇē kaivalyahētavē...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrti daśakam punnāgavārijāta- -prabhr̥tisumasragvibhūṣitagrīvaḥ | puragarvamardanacaṇaḥ puratō mama...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrti kavacam (rudrayāmalē) pārvatyuvāca | namastē:'stu trayīnātha paramānandakāraka | kavacaṁ...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrti mānasika pūjā stōtram mudrākṣamālā mr̥tapātravidyā vyāghrājinārdhēnduphaṇīndrayuktam |...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrti navamaṇimālā stōtram tējaḥkiñcitkāñcanaṭaṅkīkapiśābhān bibhradbabhrūnudbhaṭakāpardakalāpān...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrti pañjaram praṇamya sāmbamīśānāṁ śirasā vaiṇikō muniḥ | vinayā:'vanatō bhūtvā papraccha...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrti ṣaṭkam namō bhagavatē tubhyaṁ vaṭamūlanivāsinē | vāgīśāya mahājñānadāyinē māyinē namaḥ ||...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrti kavacam (trailōkyasammōhanam) gaṅgādharaṁ śaśidharaṁ umākāntaṁ jagatprabhum | dadhataṁ...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrtyupaniṣat ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu | mā...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrti manusuvarṇamālā stōtram ōmiti nikhilā dēvā yasyājñāṁ śirasi kurvatē satatam |...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrti mantrārṇāṣṭōttaraśatanāmāvalī ōṁ ōṅkārācalasiṁhēndrāya namaḥ | ōṁ...