- chappaya - sindhu-tarana, siya-sōca-harana, rabi-bālabarana-tanu | bhuja bisāla, mūrati karāla kālahukō kāla janu || gahana-dahana-niradahana-laṅka nisaṅka, baṅka-bhuva |...
śrī raghuvīra bhakta hitakārī | suni lījai prabhu araja hamārī || 1 || niśi dina dhyāna dharai jō kōyī | tā sama bhakta aura nahim̐ hōyī || 2 || dhyāna dharē śivajī mana...
vandē gurupadadvandvamavāṅmānasagōcaram | raktaśuklaprabhāmiśramatarkyaṁ traipuraṁ mahaḥ || akhaṇḍamaṇḍalākāraṁ viśvaṁ vyāpya vyavasthitam | tatpadaṁ darśitaṁ...
ōṁ bhadraṁ karṇēbhiḥ śr̥ṇuyāma dēvāḥ | bhadraṁ paśyēmākṣabhiryajatrāḥ | sthirairaṅgaistuṣṭuvāgṁ sastanūbhiḥ | vyaśēma dēvahitaṁ yadāyuḥ | svasti na...
varā:'bhayakaraṁ dēvaṁ saccidānandavigraham | dattātrēyaṁ guruṁ dhyātvā mālāmantraṁ paṭhēcchuciḥ || 1 || ōṁ namō bhagavatē dattātrēyāya...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau mama...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau mama...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau mama...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau mama...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau mama...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau mama...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau mama...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau...
śrī mahādēva uvāca | tatō rāmaḥ svayaṁ prāha hanūmantamupasthitam | śr̥ṇu tattvaṁ pravakṣyāmi hyātmānātmaparātmanām || 1 || ākāśasya yathā bhēdastrividhō dr̥śyatē...
ōṁ hanumatē namaḥ | ōṁ añjanāputrāya namaḥ | ōṁ vāyusūnavē namaḥ | ōṁ mahābalāya namaḥ | ōṁ rāmadūtāya namaḥ | ōṁ hariśrēṣṭhāya namaḥ | ōṁ...