Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| śabarīsvargaprāptiḥ ||
tau kabandhēna taṁ mārgaṁ pampāyā darśitaṁ vanē |
pratasthaturdiśaṁ gr̥hya pratīcīṁ nr̥varātmajau || 1 ||
tau śailēṣvācitānēkān kṣaudrakalpaphalān drumān |
vīkṣantau jagmaturdraṣṭuṁ sugrīvaṁ rāmalakṣmaṇau || 2 ||
kr̥tvā ca śailapr̥ṣṭhē tu tau vāsaṁ rāmalakṣmaṇau |
pampāyāḥ paścimaṁ tīraṁ rāghavāvupatasthatuḥ || 3 ||
tau puṣkariṇyāḥ pampāyāstīramāsādya paścimam |
apaśyatāṁ tatastatra śabaryā ramyamāśramam || 4 ||
tau tamāśramamāsādya drumairbahubhirāvr̥tam |
suramyamabhivīkṣantau śabarīmabhyupēyatuḥ || 5 ||
tau ca dr̥ṣṭvā tadā siddhā samutthāya kr̥tāñjaliḥ |
rāmasya pādau jagrāha lakṣmaṇasya ca dhīmataḥ || 6 ||
pādyamācamanīyaṁ ca sarvaṁ prādādyathāvidhi |
tāmuvāca tatō rāmaḥ śramaṇīṁ saṁśitavratām || 7 ||
kaccittē nirjitā vighnāḥ kaccitē vardhatē tapaḥ |
kaccittē niyataḥ krōdha āhāraśca tapōdhanē || 8 ||
kaccittē niyamāḥ prāptāḥ kaccittē manasaḥ sukham |
kaccitē guruśuśrūṣā saphalā cārubhāṣiṇi || 9 ||
rāmēṇa tāpasī pr̥ṣṭā sā siddhā siddhasammatā |
śaśaṁsa śabarī vr̥ddhā rāmāya pratyupasthitā || 10 ||
adya prāptā tapaḥsiddhistava sandarśanānmayā |
adya mē saphalaṁ taptaṁ guravaśca supūjitāḥ || 11 ||
adya mē saphalaṁ janma svargaścaiva bhaviṣyati |
tvayi dēvavarē rāma pūjitē puruṣarṣabha || 12 ||
cakṣuṣā tava saumyēna pūtā:’smi raghunandana |
gamiṣyāmyakṣayān lōkāṁstvatprasādādarindama || 13 ||
citrakūṭaṁ tvayi prāptē vimānairatulaprabhaiḥ |
itastē divamārūḍhā yānahaṁ paryacāriṣam || 14 ||
taiścāhamuktā dharmajñairmahābhāgairmaharṣibhiḥ |
āgamiṣyati tē rāmaḥ supuṇyamimamāśramam || 15 ||
sa tē pratigrahītavyaḥ saumitrisahitō:’tithiḥ |
taṁ ca dr̥ṣṭvā varān lōkānakṣayāṁstvaṁ gamiṣyasi || 16 ||
mayā tu vividhaṁ vanyaṁ sañcitaṁ puruṣarṣabha |
tavārthē puruṣavyāghra pampāyāstīrasambhavam || 17 ||
ēvamuktaḥ sa dharmātmā śabaryā śabarīmidam |
rāghavaḥ prāha vijñānē tāṁ nityamabahiṣkr̥tām || 18 ||
danōḥ sakāśāttattvēna prabhāvaṁ tē mahātmanaḥ |
śrutaṁ pratyakṣamicchāmi sandraṣṭuṁ yadi manyasē || 19 ||
ētattu vacanaṁ śrutvā rāmavaktrādviniḥsr̥tam |
śabarī darśayāmāsa tāvubhau tadvanaṁ mahat || 20 ||
paśya mēghaghanaprakhyaṁ mr̥gapakṣisamākulam |
mataṅgavanamityēva viśrutaṁ raghunandana || 21 ||
iha tē bhāvitātmānō guravō mē mahāvanē |
juhavāñcakrirē tīrthaṁ mantravanmantrapūjitam || 22 ||
iyaṁ pratyak-sthalī vēdiryatra tē mē susatkr̥tāḥ |
puṣpōpahāraṁ kurvanti śramādudvēpibhiḥ karaiḥ || 23 ||
tēṣāṁ tapaḥprabhāvēṇa paśyādyāpi raghūdvaha |
dyōtayanti diśaḥ sarvāḥ śriyā vēdyō:’tulaprabhāḥ || 24 ||
aśaknuvadbhistairgantumupavāsaśramālasaiḥ |
cintitē:’bhyāgatān paśya sahitān sapta sāgarān || 25 ||
kr̥tābhiṣēkaistairnyastā valkalāḥ pādapēṣviha |
adyāpi nāvaśuṣyanti pradēśē raghunandana || 26 ||
dēvakāryāṇi kurvadbhiryānīmāni kr̥tāni vai |
puṣpaiḥ kuvalayaiḥ sārdhaṁ mlānatvaṁ nōpayānti vai || 27 ||
kr̥tsnaṁ vanamidaṁ dr̥ṣṭaṁ śrōtavyaṁ ca śrutaṁ tvayā |
tadicchāmyabhyanujñātā tyaktumētat kalēvaram || 28 ||
tēṣāmicchāmyahaṁ gantuṁ samīpaṁ bhāvitātmanām |
munīnāmāśramō yēṣāmahaṁ ca paricāriṇī || 29 ||
dharmiṣṭhaṁ tu vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ |
praharṣamatulaṁ lēbhē āścaryamiti tattvataḥ || 30 ||
tāmuvāca tatō rāmaḥ śramaṇīṁ saṁśitavratām |
arcitō:’haṁ tvayā bhaktyā gaccha kāmaṁ yathāsukham || 31 ||
ityuktā jaṭilā vr̥ddhā cīrakr̥ṣṇājināmbarā |
tasminmuhūrtē śabarī dēhaṁ jīrṇaṁ jihāsatī || 32 ||
anujñātā tu rāmēṇa hutvā:’:’tmānaṁ hutāśanē |
jvalatpāvakasaṅkāśā svargamēva jāgama sā || 33 ||
divyābharaṇasamyuktā divyamālyānulēpanā |
divyāmbaradharā tatra babhūva priyadarśanā || 34 ||
virājayantī taṁ dēśaṁ vidyutsaudāminī yathā |
yatra tē sukr̥tātmānō viharanti maharṣayaḥ |
tatpuṇyaṁ śabarīsthānaṁ jagamātmasamādhinā || 35 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē catuḥ saptatitamaḥ sargaḥ || 74 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.