Sri Dakshinamurthy Mala Mantra Stavam – śrī dakṣiṇāmūrti mālāmantra stavam


asya śrī dakṣiṇāmūrti mālāmantra stavasya brahmā r̥ṣiḥ gāyatrī chandaḥ śrīdakṣiṇāmūrtiḥ paramātmā dēvatā ōṁ bījaṁ svāhā śaktiḥ phaṭ kīlakaṁ śrī dakṣiṇāmūrti prasādasiddhyarthaṁ japē viniyōgaḥ || āmityādi nyāsaḥ ||

dhyānam –
bhasmavyāpāṇḍurāṅgaḥ śaśiśakaladharō jñānamudrākṣamālā-
-vīṇāpustairvirājatkarakamaladharō yōgapaṭṭābhirāmaḥ |
vyākhyāpīṭhēniṣaṇṇō munivaranikaraiḥ sēvyamānaḥ prasannaḥ
savyālaḥ kr̥ttivāsāḥ satatamavatu nō dakṣiṇāmūrtirīśaḥ ||

lamityādi pañcapūjāṁ kuryāt ||

ōṁ sahanāvavatviti śāntiḥ ||

ōṁ namō bhagavatē śrīśuddhadakṣiṇāmūrtayē gurvantēvāsivatsalāya guravē sūkṣmarūpāya sadāśivāya nirmalajñānapradāya ṣaḍguṇaparipūrṇāya ṣaṭtriṁśattattvādhikāya mahādēva mahāmunīśvara mahānandarūpa śrīśuddhadakṣiṇāmūrti sadāśiva māmajñānānnivartaya nivartaya sujñānē māṁ pravartaya pravartaya ōṁ huṁ phaṭ svāhā || 1 ||

ōṁ aiṁ hrīṁ sauḥ ōṁ namō bhagavatē śrīmēdhādakṣiṇāmūrtayē vidyā mēdhā prajñādāyinē pustaka rudrākṣamālādhāriṇē sakalasāmrājyapradāyinē parama sadāśiva gurumūrtayē mama catuṣṣaṣṭikalāvidyāḥ prāpaya prāpaya brahmarākṣasagaṇānuccāṭayōccāṭaya mēdhāṁ prajñāṁ dāpaya dāpaya ōṁ sauḥ hrīṁ aiṁ ōṁ huṁ phaṭ svāhā || 2 ||

ōṁ aiṁ hrīṁ sauḥ jñānēndhanadīptāya jñānāgnijvaladdīptayē ānandājyahaviḥ prīta samyag jñānaṁ prayaccha mē sauḥ hrīṁ aiṁ ōm | ōṁ namō bhagavatē śrīvidyādakṣiṇāmūrtayē aṁ āṁ ajñānēndhanapāvakāya iṁ īṁ icchāvilasavilasanāya uṁ ūṁ bhaktōpadravanāśakāya r̥ṁ r̥̄ṁ r̥kārasvarūpāya luṁ* lūṁ* lalāṭānalanētrāya trinētrāya ēṁ aiṁ vāgbhavabījasvarūpāya vidyāpradāya ōṁ auṁ praṇavātmakāya nādabindukalātītāya aṁ aḥ ṣaṭsvarūpāya vēdastutāya śrīvidyādakṣiṇāmūrtayē tubhyaṁ mama sakalavidyājālaṁ dēhi dēhi dāpaya dāpaya ōṁ sauḥ hrīṁ aiṁ ōṁ huṁ phaṭ svāhā || 3 ||

ōṁ śrīṁ aiṁ hrīṁ śrīṁ ōṁ namō bhagavatē śrīlakṣmīdakṣiṇāmūrtayē śrāṁ śamitāsurabr̥ndāya śrīṁ śrīmattripurasundarīparisēvita pādāravindayugalāya śrūṁ śamitaśakrādijanabr̥ndāya dhanurbāṇahastāya khaḍgadharāya paraśuhastāya śraiṁ śrēṣṭhajanasaṁstuta guṇabr̥ndāya surūpāya suravanditāya śrauṁ śrautasmārtādi sakalakarmaphalapradāya śarīrarakṣakāya bhaktaśatruvināśakāya divyamaṅgalavigrahāya hrīṁ hrīmatīparisēvitāya aṣṭaiśvarya saṁstutāya lakṣmīpradāya lalitāmanōrañjanāya śrīlakṣmīdakṣiṇāmūrtayē tubhyaṁ sadāśiva mama sakalaiśvaryaṁ dēhi dēhi dāpaya dāpaya dāridryapīḍitaṁ māmāpyāyaya āpyāyaya ōṁ śrīṁ hrīṁ aiṁ śrīṁ ōṁ huṁ phaṭ svāhā || 4 ||

ōṁ aiṁ hrīṁ sauḥ ōṁ namō bhagavatē śrīvāgīśvarābhidhāna śrīdakṣiṇāmūrtayē hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ sakalanigamārādhita divyapīṭhasthita sakalasāmrāḍrūpiṇē vidyānirmita vividhabhūṣaṇa bhūṣitāya drāṁ drīṁ drūṁ draiṁ drauṁ draḥ dāridryāraṇyadavānalāya garuḍavāhanasōdarī manōrañjanāya sāṁ sīṁ sūṁ saiṁ sauṁ saḥ sakalalōkaikadīpakāya tējōmayāya tējōrūpāya bhaktāpadvinivāraṇāya apasmārōttamāṅganihita savyapāda sarōruhāya sakaladuritaughabhañjanāya duṣṭavidūrāya śrīvāgīśvarābhidhāna dakṣiṇāmūrtayē tubhyaṁ bhaktānāṁ vāgvijayaṁ dēhi dēhi dāpaya dāpaya sphuṭavāgvilāsaṁ sabhājayaṁ kuru kuru ōṁ sauḥ hrīṁ aiṁ ōṁ huṁ phaṭ svāhā || 5 ||

ōṁ hrīṁ hrāṁ ōṁ namō bhagavatē vaṭamūlanivāsābhidhāna śrīdakṣiṇāmūrtayē śrīṁ śyāmalāmbā vīṇāgānāsaktamanaskāya niścalāya nirmalāya hrīṁ gāyaka manōbhīṣṭaphaladāya gānavinōdāya phaṇābhūṣaṇāya ratnakirīṭāñcitasuśiraskāya candrakalāvataṁsāya aiṁ sakalanigamārādhita divyapādasarōruhāya sōmāya ādityānalanētrāya ōṁ tattvajñāya tattvamayāya tāpasārādhita divyadēhāya āṁ aruṇāruṇa kausumbhāmbarābharaṇāya amarakāminī kadamba pāṇisarōruha saṁsthita cāmara saṁvījitāya klīṁ kāmamadāpaharaṇāya kāmitārthaphalapradāya kamalāsanavanditāya kaṭākṣacandrikāsakta bhaktacakōrāya vaṭamūlanivāsābhidhāna śrīdakṣiṇāmūrtayē tubhyaṁ mama caturvidhapuruṣārthān pradēhi pradēhi putrapautrādi sakalasampadaḥ pradēhi pradēhi ōṁ hrāṁ hrīṁ ōṁ huṁ phaṭ svāhā || 6 ||

ōṁ aiṁ klīṁ sauḥ namaḥ śivāya ōṁ namō bhagavatē śrīsāmbadakṣiṇāmūrtayē aiṁ aiṅkārapīṭhasthāmbā manōrañjanāya ōṁ jñānaikaniratāya jñānapradāya jñānagamyāya jñānaikagōcarāya jñānaikanirata munisaṁsēvita pādayugalāya klīṁ kamalālayāprāṇanāyaka nētrasarōruhasampūjita pādayugalāya namaḥ bhaktābhīṣṭapradāyaka kalpabhūbhujāya sauḥ sūryaniśākaranirmita rathacakrāya śivāya śivamayāya śivāsaktavāmabhāgāya klīṁ kamalāsanasārathayē bhūnirmitarathāya nigamarathāśvāya mērupinākanāmaka cāpayugaladharāya jalanidhitūṇāya kamalāmanōnāyakacarāya viṣadharanāthajyādhanuṣkāya triśūladharāya tripurāntakāya śrīsāmbadakṣiṇāmūrtayē tubhyaṁ mama dharmārthakāmamōkṣākhya caturvidhapuruṣārthān dēhi dēhi dāpaya dāpaya māmāpyāyaya āpyāyaya māmānandaya ānandaya māmurarīkuru urarīkuru ōṁ śivāya namaḥ sauḥ klīṁ aiṁ ōṁ huṁ phaṭ svāhā || 7 ||

ōṁ aṁ hrīṁ ōṁ hrīṁ hauṁ ōṁ namō bhagavatē śrīhaṁsadakṣiṇāmūrtayē śivāya mahādēvāya ōṁ āṁ hrīṁ ōṁ hrīṁ hauṁ aryamṇē sōmāyānalanētrāya andhakasaṁhārakāya ōṁ iṁ hrīṁ ōṁ hrīṁ hauṁ rudrāya asuranāśakāya mitrāya ōṁ īṁ hrīṁ ōṁ hrīṁ hauṁ śaṅkarāya śaśāṅkaśēkharāya varuṇāya ōṁ uṁ hrīṁ ōṁ hrīṁ hauṁ nīlalōhitāya śambhavē sadāśivāya ōṁ ūṁ hrīṁ ōṁ hrīṁ hauṁ īśānāya bhargāya bhavanāśanāya ōṁ ēṁ hrīṁ ōṁ hrīṁ hauṁ vijayāya vivasvatē virūpākṣāya ōṁ aiṁ hrīṁ ōṁ hrīṁ hauṁ bhīmāya indrāya kāmitārthapradāya ōṁ ōṁ hrīṁ ōṁ hrīṁ hauṁ kapardinē pūṣṇē viśvatōmukhāya ōṁ auṁ hrīṁ ōṁ hrīṁ hauṁ varuṇāya parjanyāya tārādhipabhūṣaṇāya ōṁ aṁ hrīṁ ōṁ hrīṁ hauṁ sthāṇavē tvaṣṭrē nīlalōhitāya ōṁ aḥ hrīṁ ōṁ hrīṁ hauṁ nīlakaṇṭhāya nirmalāya nirañjanāya viṣṇavē sadāśivāya śrīhaṁsadakṣiṇāmūrtayē tubhyaṁ mahyaṁ mēdhāṁ prajñāṁ vidyāṁ dēhi dēhi dāpaya dāpaya ōṁ hauṁ hrīṁ ōṁ hrīṁ aṁ ōṁ huṁ phaṭ svāhā || 8 ||

ōṁ hrāṁ ōṁ hrīṁ ōṁ hrūṁ ōṁ hraiṁ ōṁ hrauṁ ōṁ hraḥ ōṁ namō bhagavatē śrīlakuṭadakṣiṇāmūrtayē vibudhavanditavigrahāya śukādyanēkamuniparivr̥tāya nīlakaṇṭhāya kuṭhārapāṇayē trinētrāya daityakulanirnāśakāya sujanarakṣakāya dvijavarasēvitāya phaṇibhūṣaṇāya nigamasambōdhitāharmukhāya nirupamāya nirguṇāya nijabhaktarakṣakāya nikhila sukhaika nidānabhūtāya sundarāya jñānapradāya kamalāsanaparisēvitāya ratnakirīṭāya viṣadharakuṇḍalāya dvijarājakalāvataṁsāya phaṇihārāya bhujagarājakaṅkaṇāya nigamavirājitamañjīrāya sakalaiśvaryapradāya śrīlakuṭadakṣiṇāmūrtayē tubhyaṁ mama sakalaiśvaryaṁ dēhi dēhi dāpaya dāpaya niravacchinnasukhaṁ dēhi dēhi dāpaya dāpaya dāridryāmayataptaṁ māmujjīvayōjjīvaya saṁsārārṇavamagnaṁ māmuddharōddhara ōṁ hraḥ ōṁ hrauṁ ōṁ hraiṁ ōṁ hrūṁ ōṁ hrīṁ ōṁ hrāṁ ōṁ huṁ phaṭ svāhā || 9 ||

ōṁ aiṁ klīṁ sauḥ śrīṁ hrīṁ ōṁ namō bhagavatē śrīcidambaradakṣiṇāmūrtayē śriyai jyōtirmayāya jyōtiḥ svarūpāya sabhāpatayē tāṇḍavavinōdāya gānāsaktamanaskāya nāgēndracarmadharāya nāgabhūṣaṇāya diṅnāgaparisēvitāya sakalabr̥ndāraka br̥ndavandyamāna pādāravindayugalāya vanditajagadambāñcita vāmabhāgāya pramadhānēkānītānōkahasūna samarcitāya pradōṣakr̥tatāṇḍavāya jaganmaṅgalāparisēvitā muktākapālāñcita ratnakirīṭāya raghupatimanaḥ puṇḍarīkāñcita divyacañcarīkāya dhavalāṅgāya piṅgalajaṭājūṭāya ravicandrānalanētrāya śrīcidambaradakṣiṇāmūrtayē tubhyaṁ mama caturvidhapuruṣārthān dēhi dēhi dāpaya dāpaya ōṁ hrīṁ śrīṁ sauḥ klīṁ aiṁ ōṁ huṁ phaṭ svāhā || 10 ||

ōṁ hrāṁ hrīṁ hrūṁ khēṁ khēṁ khēṁ ōṁ namō bhagavatē śrīvīravijayapratāpa jvālānalanētrāya śrīvīradakṣiṇāmūrtayē śūla ṭaṅka gadā śakti bhiṇḍivāla musala mudgara prāsa parighānēkāyudhahastāya hrāṁ hrīṁ hrūṁ tripurasaṁhārakāya jvālānalatulyabāṇāya tīkṣṇapinākāyudhāya khēṁ khēṁ khēṁ madanāntakasaṁhārakāya jālandharādyanēkāsuranirnāśakāya apasmr̥tivināśakāya krōṁ krōṁ krōṁ sakalabhūtagrahākarṣakāya sakalayakṣiṇīgrahākarṣakāya sakalakāminīgrahākarṣakāya sakalastrīgrahākarṣakāya sakalapaiśācikagrahākarṣakāya prayōgagrahākarṣakāya hrāṁ hrīṁ hrūṁ khēṁ khēṁ khēṁ sakalabhūtagrahōccāṭanāya sakalarākṣasagrahōccāṭanāya sakalayakṣiṇīgrahōccāṭanāya sakalakāminīgrahōccāṭanāya sakalamōhinīgrahōccāṭanāya sakalayakṣagrahōccāṭanāya sakalarākṣasagrahōccāṭanāya sakalapuruṣagrahōccāṭanāya sakalastrīgrahōccāṭanāya sakalapaiśācikagrahōccāṭanāya khēṁ khēṁ khēṁ sakalaprayōgagrahōccāṭanāya sarvagrahōccāṭanāya śrīvīravijayapratāpa jvālānalanētra śrīvīradakṣiṇāmūrtayē tubhyaṁ mamōpadravān nāśaya nāśaya cōrānnāśaya nāśaya mama śatrūnnāśaya nāśaya bhūta bhētāla mārīcagaṇa brahmarākṣasānnirmūlaya nirmūlaya rākṣasagrahānuccāṭayōccāṭaya | tāmasagrahānuccāṭayōccāṭaya rājasagrahānuccāṭayōccāṭaya sattvagrahānuccāṭayōccāṭaya sarvagrahānuccāṭayōccāṭaya māmuddharōddhara māmānandayānandaya ōṁ khēṁ khēṁ khēṁ hrūṁ hrīṁ hrāṁ ōṁ huṁ phaṭ svāhā || 11 ||

ōṁ jūṁ saḥ aiṁ hrīṁ śrīṁ śrīṁ hrīṁ aiṁ ōṁ hrīṁ hauṁ ōṁ namō bhagavatē śrīvīrabhadradakṣiṇāmūrtayē śrīmahāsiṁhāsanādhīśvarāya śrītrijaganmōhanalīlāvatārāya śrīsarvajanatāvaśaṅkarāya sarvarājavaśaṅkarāya sādhyasādhakāya sarvastrīvaśaṅkarāya trijagadvaśyakarāya dakṣādhvaravināśakāya dhavalaśarīrāya daśarathasutaparisēvitāya dāritāsuranikarāya dāridryanirmūlanāya śatrusaṁhārakāya tīkṣṇanakhadaṁṣṭrāya jvaladagnisavarṇanētrāya prāsaparighādyanēkāyudhahastāya anēkapiśācaparisēvita pārśvayugalāya pādanyāsavicālita bhūmaṇḍalāyōrdhvakēśāya saṁhāritānēkāsurabr̥ndāya surasaṁstutāya suravarapradāya sarvōpadravanāśakāya śrīvīrabhadradakṣiṇāmūrtayē tubhyaṁ mama rāja prajā vaśaṁ kuru kuru mama sundarī vaśaṁ kuru kuru mama tiryaṅmanuṣyādi sakala vaśaṁ kuru kuru ōṁ hauṁ hrīṁ ōṁ aiṁ hrīṁ śrīṁ śrīṁ hrīṁ aiṁ saḥ jūṁ ōṁ huṁ phaṭ svāhā || 12 ||

ōṁ aiṁ hrīṁ ōṁ ōṁ hrīṁ aiṁ ōṁ namō bhagavatē śrīkīrtidakṣiṇāmūrtayē sakalabhuvanaikadīpakāya sakalasurāsurārādhyāya sucaritrāya suślōkāya bhaktasulabhāya bhāvanāgamyāya bhānumaṇḍaladīpanāya bhadrakālīnamaskr̥tacaraṇāya ramāpatisēvitāya rāghavasamārādhita divyacaraṇayugalāya agastyavanditāya vālakhilyādi munivarasupūjitāya suranāyaka saṁstuta gaṇabr̥ndāya yadupatirakṣakāya yamaniyamādi pariniṣṭhāya paramapuruṣāya pativratāsaṁstuta suyaśaskāya śrīkīrtidakṣiṇāmūrtayē tubhyaṁ mama sukīrtiṁ dēhi dēhi dāpaya dāpaya susthirāṁ śriyaṁ dēhi dēhi dāpaya dāpaya ōṁ aiṁ hrīṁ ōṁ ōṁ hrīṁ aiṁ ōṁ huṁ phaṭ svāhā || 13 ||

ōṁ ōṁ ōṁ vaṁ vaṁ vaṁ ōṁ namō bhagavatē śrībrahmadakṣiṇāmūrtayē jyōtirmayāya nānārūpavarjitāya nādabindukalātītāya sattvarajastamō:’tītāya guṇātmakāya guṇaprakāśakāya jñānagamyāya jñānaikanirataparisēvita pādayugalāya svacchāya nirmalāya nirupamavaibhavāya nirantarāya nijabhaktasaṁrakṣakāya nigamabōdhitāya nigamapratipādyāya nigamarakṣakāya nigamaśikhāsaṁstutaguṇavaibhavāya varadāya variṣṭhāya vaśiṣṭhādimunisaṁstutāya śrībrahmadakṣiṇāmūrtayē tubhyaṁ mama susthirajñānaṁ dēhi dēhi dāpaya dāpaya mama sakala sāmrājyādi susthira sakalaiśvaryaṁ dēhi dēhi dāpaya dāpaya ōṁ vaṁ vaṁ vaṁ ōṁ ōṁ ōṁ huṁ phaṭ svāhā || 14 ||

ōṁ aiṁ klīṁ sauḥ sauḥ klīṁ aiṁ ōṁ namō bhagavatē śrīśaktidakṣiṇāmūrtayē sakalajaganmōhanāya ādhyātmikaduḥkhanikr̥ntanāya himaśailasutāmanōrañjanāya amitatējōmaṇḍalāya tējaḥsvarūpāya prakr̥tiviviktakāya māyāśrayāya māyikamanaśchēdakāya amāyaka pūjāparituṣṭamanaskāya sucaritrāya duṣṭavidūrāya durārādhyāya dūrvāsapūjita pādayugalāya paramakāruṇikāya kaṭākṣacandrikāsakta bhaktamanaścakōrāya susthirāya sthirasthānapradāya sthiraparipālakāya sthāvararūpāya strīpuruṣasvarūpāya śrīśaktidakṣiṇāmūrtayē tubhyaṁ mama sakaladharmārthakāmamōkṣākhya caturvidhapuruṣārthasuphalaṁ dēhi dēhi dāpaya dāpaya sarvatō māṁ rakṣa rakṣa ōṁ aiṁ klīṁ sauḥ sauḥ klīṁ aiṁ ōṁ huṁ phaṭ svāhā || 15 ||

ōṁ hsauṁ ōṁ hsauṁ ōṁ hsauṁ ōṁ namō bhagavatē śrīsiddhadakṣiṇāmūrtayē aṁ āṁ iṁ īṁ uṁ ūṁ r̥ṁ r̥̄ṁ luṁ* lūṁ* ēṁ aiṁ ōṁ auṁ aṁ aḥ śrīmattripurasundarīsamyuktavāmabhāgāya kaṁ khaṁ gaṁ ghaṁ ṅaṁ brahmavidyāpradāya sāṅkhyavēdaniratasusēvitāya caṁ chaṁ jaṁ jhaṁ ñaṁ muktājālapariṣkr̥ta suvarṇanirmitadivyachatrāya ṭaṁ ṭhaṁ ḍaṁ ḍhaṁ ṇaṁ cāmaravyajanāsakta kamalāsana padmalōcana samāśrita pārśvayugalāya taṁ thaṁ daṁ dhaṁ naṁ suravarasaṁsēvitāya paṁ phaṁ baṁ bhaṁ maṁ vijayapradāya vīrasamārādhita vaśiṣṭhādimunisaṅghasaṁstutāya śrīsiddhadakṣiṇāmūrtayē tubhyaṁ mama sakalapuruṣārthasiddhiṁ dēhi dēhi dāpaya dāpaya mama sukalatraputrādikaṁ dēhi dēhi dāpaya dāpaya ōṁ hsauṁ ōṁ hsauṁ ōṁ hsauṁ ōṁ huṁ phaṭ svāhā || 16 ||

ōṁ sahanāvavatviti śāntiḥ ||

phalaśrutiḥ –
mantraṣōḍaśasamyuktaṁ mālāmantrastavaṁ priyē |
yaḥ paṭhētsatataṁ bhaktyā tasya śrīḥ sarvatō bhavēt || 1 ||

paṭhēdanudinaṁ yastu mālāmantrastavaṁ naraḥ |
tasya sarvāṇi kāryāṇi karasthāni na saṁśayaḥ || 2 ||

hr̥dayaṁ prajapēdādau tatō mantraṁ japētpriyē |
mantraṣōḍaśasamyuktaṁ mālāmantrastavaṁ tataḥ || 3 ||

tatō varṇāvalīstōtraṁ prajapētkamalālayē |
yāvajjīvaṁ japēnmantraṁ dakṣiṇāmūrtituṣṭayē || 4 ||

ṣaḍvargasahitō mantraḥ sarvasaukhyapradāyakaḥ |
niyamēnaiva japtavyō niyamaḥ sarvakāmadhuk || 5 ||

niyamaṁ yaḥ parityajya japēnmantravaraṁ naraḥ |
sa mr̥tyuṁ śīghramāpnōti satyaṁ satyaṁ mayōditam || 6 ||

kramēṇaiva japēddēvi mantrāṅgāni vicakṣaṇaḥ |
viṣamēva japēdyastu kramaṁ santyajya sundari || 7 ||

sō:’cirānmr̥tyumāpnōti hyalakṣmīkō bhavēddhr̥vam |
aṅgahīnastu yō mantraḥ sa sarvārthavināśakaḥ || 8 ||

pravakṣyāmi surārādhyē mantrasyāṅgāni vai śr̥ṇu |
priyē mantrasya hr̥dayaṁ mukhamityucyatē budhaiḥ || 9 ||

mālāmantrastavaścāsya cakṣuṣī kamalālayē |
varṇāvalīstavaścāsya śrōtraṁ cēti pracakṣatē || 10 ||

trijaganmōhanaṁ nāma kavacaṁ mantravigraham |
hastadvayamiti prōktaṁ nāmnāmaṣṭōttaraṁ śatam || 11 ||

nāsikē tu surārādhyē mantrajñaiḥ parikīrtitam |
nāmnāṁ sahasraṁ kamalē pādadvayamitīritam || 12 ||

mantramūrtēḥ ṣaḍaṅgāni kramādētāni sundari |
ētaiḥ ṣaḍaṅgaiḥ sahitō mantraḥ sarvārthadāyakaḥ || 13 ||

vakṣyāmi śr̥ṇu dēvēśi mantravarṇakramaṁ śubham |
uṣaḥkālē samutthāya śayanāddharivallabhē || 14 ||

pādau prakṣālya cācamya niyamēna samāhitaḥ |
kuśāsanē samāsīnō dhyātvā śrīgurupādukām || 15 ||

tataḥ stutvā surārādhyaṁ dēvadēvaṁ trilōcanam |
stōtrairvēdāntasadr̥śaistataḥ prātarbhavaṁ carēt || 16 ||

tataḥ snātvā ca vidhivannadyāṁ sandhyāṁ samācarēt |
tataḥ śrīdakṣiṇāmūrtērhr̥dayaṁ parijapya ca || 17 ||

mantraṁ samyagjapēdbālē mālāmantrastavaṁ tataḥ |
śrīdakṣiṇāmūrtimantraṁ kalpōktavidhinā yajēt || 18 ||

sahasranāmabhiḥ pūjya naivēdyādīn samarpya ca |
stutvā stōtrairanēkaiśca tataḥ kuryāt kṣamārpaṇam || 19 ||

ēvaṁ dinē dinē kāryaṁ dakṣiṇāmūrtiśarmaṇaḥ |
mantradhyānādikaṁ pūjāṁ sarvasaubhāgyasiddhayē || 20 ||

ēvaṁ yaḥ kurutē nityaṁ tasya dēvaḥ prasīdati |
tasya dēvāḥ prasīdanti brahmaviṣṇvādayaḥ priyē || 21 ||

vināyakauśca śāmyanti lakṣmīrbhavati susthirā |
mantraṣōḍaśasamyuktaṁ mālāmantrastavaṁ priyē || 22 ||

paṭhēdanudinaṁ yastu tasya gēhē ramā sthitā |
rājyasiddhiṁ khēcaratvaṁ vidyāsiddhiṁ śriyaṁ sthirām || 23 ||

mālāmantrastavaṁ japtvā prāpnōti bhuvi mānavaḥ |
imaṁ mālāmantrayutaṁ stōtraṁ dugdhābdhisambhavē || 24 ||

sarvābhīṣṭapradaṁ guhyaṁ sarvōpadravanāśanam |
jñānavairāgyabhaktīnāmādhāraṁ munisaṁstutam || 25 ||

amaṅgalaghnaṁ pāpaghnaṁ yajñadānaphalapradam |
maharṣaya siddhimīyuḥ kr̥ṣṇadvaipāyanādayaḥ || 26 ||

parāśarō nāradādyāstathā sarvē maharṣayaḥ |
muktiṁ gatāśca paṭhanāddēvagandharvadānavāḥ || 27 ||

siddhāḥ sādhyāśca yakṣāśca paṭhanānmuktimāpnuyuḥ |
indrādyāḥ prāpnuyuḥ sarvē muktiṁ bhuktiṁ tathā:’parē || 28 ||

īśvarādyāstathaiśvaryaṁ bhuktiṁ muktimavāpnuyuḥ |
brahmādayastathaiśvaryaṁ paṭhanāddhāraṇādapi || 29 ||

aśvamēdhasahasrāṇi vājapēyaśatāni ca |
mahādānāni yānyēva prādakṣiṇyaṁ bhuvastathā || 30 ||

kalāṁ nārhanti kamalē ṣōḍaśīṁ vā:’pyasundari |
yasya gēhē tu likhitaṁ mālāmantrastavaṁ ca tat |
tasya gēhē ramādēvīpūtaṁ hi daśayōjanam || 31 ||

iti śrīdakṣiṇāmūrtisaṁhitāyāmuparibhāgē stōtrakhaṇḍē lakṣmīnārāyaṇasaṁvādē śrī dakṣiṇāmūrti mālāmantrastavō nāma triṣaṣṭitamō:’dhyāyaḥ ||


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed