Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
caṇḍaṁ praticaṇḍaṁ karadhr̥tadaṇḍaṁ kr̥taripukhaṇḍaṁ saukhyakaraṁ
lōkaṁ sukhayantaṁ vilasitavantaṁ prakaṭitadantaṁ nr̥tyakaram |
ḍamarudhvaniśaṅkhaṁ taralavasantaṁ madhurahasantaṁ lōkabharaṁ
bhaja bhaja bhūtēśaṁ prakaṭamahēśaṁ bhairavavēṣaṁ kaṣṭaharam || 1 ||
carcitasindūraṁ raṇabhuviśūraṁ duṣṭavidūraṁ śrīnikaraṁ
kiṅkiṇigaṇarāvaṁ tribhuvanapāvaṁ kharparasāvaṁ puṇyabharam |
karuṇāmayavēṣaṁ sakalasurēśaṁ muktasukēśaṁ pāpaharaṁ
bhaja bhaja bhūtēśaṁ prakaṭamahēśaṁ bhairavavēṣaṁ kaṣṭaharam || 2 ||
kalimalasaṁhāraṁ madanavihāraṁ phaṇipatihāraṁ śīghrakaraṁ
kaluṣaṁ śamayantaṁ paribhr̥tasantaṁ mattadr̥gantaṁ śuddhataram |
gatininditakēśaṁ nartanadēśaṁ svacchakaśaṁ sanmuṇḍakaraṁ
bhaja bhaja bhūtēśaṁ prakaṭamahēśaṁ bhairavavēṣaṁ kaṣṭaharam || 3 ||
kaṭhinastanakumbhaṁ sukr̥tasulabhaṁ kālīḍimbhaṁ khaḍgadharaṁ
vr̥tabhūtapiśācaṁ sphuṭamr̥duvācaṁ snigdhasukācaṁ bhaktabharam |
tanubhājitaśēṣaṁ vilamasudēśaṁ kaṣṭasurēśaṁ prītinaraṁ
bhaja bhaja bhūtēśaṁ prakaṭamahēśaṁ bhairavavēṣaṁ kaṣṭaharam || 4 ||
lalitānanacandraṁ sumanavitandraṁ bōdhitamandraṁ śrēṣṭhavaraṁ
sukhitākhilalōkaṁ parigataśōkaṁ śuddhavilōkaṁ puṣṭikaram |
varadābhayahāraṁ taralitatāraṁ kṣudravidāraṁ tuṣṭikaraṁ
bhaja bhaja bhūtēśaṁ prakaṭamahēśaṁ bhairavavēṣaṁ kaṣṭaharam || 5 ||
sakalāyudhabhāraṁ vijanavihāraṁ suśraviśāraṁ bhraṣṭamalaṁ
śaraṇāgatapālaṁ mr̥gamadabhālaṁ sañjitakālaṁ svēṣṭabalam |
padanūpūrasiñjaṁ trinayanakañjaṁ guṇijanarañjana kaṣṭaharaṁ
bhaja bhaja bhūtēśaṁ prakaṭamahēśaṁ bhairavavēṣaṁ kaṣṭaharam || 6 ||
mardayitusarāvaṁ prakaṭitabhāvaṁ viśvasubhāvaṁ jñānapadaṁ
raktāṁśukajōṣaṁ parikr̥tatōṣaṁ nāśitadōṣaṁ sanmatidam |
kuṭilabhrukuṭīkaṁ jvaradhananīkaṁ visarandhīkaṁ prēmabharaṁ
bhaja bhaja bhūtēśaṁ prakaṭamahēśaṁ bhairavavēṣaṁ kaṣṭaharam || 7 ||
parinirjitakāmaṁ vilasitavāmaṁ yōgijanābhaṁ yōgēśaṁ
bahumadyapanāthaṁ gītasugāthaṁ kaṣṭasunāthaṁ vīrēśam |
kalayantamaśēṣaṁ bhr̥tajanadēśaṁ nr̥tyasurēśaṁ dattavaraṁ
bhaja bhaja bhūtēśaṁ prakaṭamahēśaṁ bhairavavēṣaṁ kaṣṭaharam || 8 ||
iti śrī bhairava tāṇḍava stōtram ||
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.