Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī raghuvīra bhakta hitakārī |
suni lījai prabhu araja hamārī || 1 ||
niśi dina dhyāna dharai jō kōyī |
tā sama bhakta aura nahim̐ hōyī || 2 ||
dhyāna dharē śivajī mana māhīm̐ |
brahmā iṁdra pāra nahim̐ pāhīm̐ || 3 ||
jaya jaya jaya raghunātha kr̥pālā |
sadā karō saṁtana pratipālā || 4 ||
dūta tumhāra vīra hanumānā |
jāsu prabhāva tihūm̐ pura jānā || 5 ||
tava bhuja daṁḍa pracaṁḍa kr̥pālā |
rāvaṇa māri surana pratipālā || 6 ||
tuma anātha kē nātha gōsāyīm̐ |
dīnana kē hō sadā sahāyī || 7 ||
brahmādika tava pāra na pāvaim̐ |
sadā īśa tumharō yaśa gāvaim̐ || 8 ||
cāriu vēda bharata haim̐ sākhī |
tuma bhaktana kī lajjā rākhī || 9 ||
guṇa gāvata śārada mana māhīm̐ |
surapati tākō pāra na pāhīm̐ || 10 ||
nāma tumhāra lēta jō kōyī |
tā sama dhanya aura nahim̐ hōyī || 11 ||
rāma nāma hai aparaṁpārā |
cāriu vēdana jāhi pukārā || 12 ||
gaṇapati nāma tumhārō līnhō |
tinakō prathama pūjya tuma kīnhō || 13 ||
śēṣa raṭata nita nāma tumhārā |
mahi kō bhāra śīśa para dhārā || 14 ||
phūla samāna rahata sō bhārā |
pāva na kōū tumharō pārā || 15 ||
bharata nāma tumharō ura dhārō |
tāsōm̐ kabahu na raṇa mēm̐ hārō || 16 ||
nāma śatruhana hr̥daya prakāśā |
sumirata hōta śatru kara nāśā || 17 ||
lakhana tumhārē ājñākārī |
sadā karata saṁtana rakhavārī || 18 ||
tātē raṇa jītē nahim̐ kōyī |
yuddha jurē yamahūm̐ kina hōyī || 19 ||
mahālakṣmī dhara avatārā |
saba vidhi karata pāpa kō chārā || 20 ||
sītā nāma punītā gāyō | [rāma]
bhuvanēśvarī prabhāva dikhāyō || 21 ||
ghaṭa sōm̐ prakaṭa bhayī sō āyī |
jākō dēkhata caṁdra lajāyī || 22 ||
sō tumarē nita pām̐va palōṭata |
navōm̐ niddhi caraṇana mēm̐ lōṭata || 23 ||
siddhi aṭhāraha maṁgaḷakārī |
sō tuma para jāvai balihārī || 24 ||
aurahu jō anēka prabhutāyī |
sō sītāpati tumahim̐ banāyī || 25 ||
icchā tē kōṭina saṁsārā |
racata na lāgata pala kī vārā || 26 ||
jō tumharē caraṇana cita lāvai |
tākī mukti avasi hō jāvai || 27 ||
jaya jaya jaya prabhu jyōti svarūpā |
nirguṇa brahma akhaṁḍa anūpā || 28 ||
satya satya satyavrata svāmī |
satya sanātana aṁtaryāmī || 29 ||
satya bhajana tumharō jō gāvai |
sō niścaya cārōm̐ phala pāvai || 30 ||
satya śapatha gaurīpati kīnhīm̐ |
tumanē bhaktihim̐ saba siddhi dīnhīm̐ || 31 ||
sunahu rāma tuma tāta hamārē |
tumahim̐ bharata kula pūjya pracārē || 32 ||
tumahim̐ dēva kula dēva hamārē |
tuma guru dēva prāṇa kē pyārē || 33 ||
jō kucha hō sō tuma hī rājā |
jaya jaya jaya prabhu rākhō lājā || 34 ||
rāma ātmā pōṣaṇa hārē |
jaya jaya daśaratha rāja dulārē || 35 ||
jñāna hr̥daya dō jñāna svarūpā |
namō namō jaya jagapati bhūpā || 36 ||
dhanya dhanya tuma dhanya pratāpā |
nāma tumhāra harata saṁtāpā || 37 ||
satya śuddha dēvana mukha gāyā |
bajī duṁdubhī śaṁkha bajāyā || 38 ||
satya satya tuma satya sanātana |
tuma hī hō hamarē tana mana dhana || 39 ||
yākō pāṭha karē jō kōyī |
jñāna prakaṭa tākē ura hōyī || 40 ||
āvāgamana miṭai tihi kērā |
satya vacana mānē śiva mērā || 41 ||
aura āsa mana mēm̐ jō hōyī |
manavāṁchita phala pāvē sōyī || 42 ||
tīnahūm̐ kāla dhyāna jō lyāvai |
tulasī dala aru phūla caḍhāvai || 43 ||
sāga patra sō bhōga lagāvaim̐ |
sō nara sakala siddhatā pāvaim̐ || 44 ||
aṁta samaya raghuvarapura jāyī |
jahām̐ janma hari bhakta kahāyī || 45 ||
śrī haridāsa kahai aru gāvai |
sō baikuṁṭha dhāma kō jāvai || 46 ||
– dōhā –
sāta divasa jō nēma kara,
pāṭha karē cita lāya |
haridāsa hari kr̥pā sē,
avasi bhakti kō pāya || 47 ||
rāma cālīsā jō paḍhē,
rāma caraṇa cita lāya |
jō icchā mana mēm̐ karai,
sakala siddha hō jāya || 48 ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.