Rahu Graha Vedic Mantra – rāhu grahasya vaidika mantra japam


ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā |

punaḥ saṅkalpaṁ –
adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau mama rāhu grahapīḍāparihārārthaṁ rāhu grahadēvatā prasāda dvārā āyurārōgya aiśvaryādi uttamaphalāvāptyarthaṁ mama saṅkalpita manōvāñchāphalasiddhyarthaṁ yathā saṅkhyākaṁ rāhu grahasya nyāsapūrvaka vēdōkta mantrajapaṁ kariṣyē ||

– rāhu mantraḥ –

kayānaścitrētyasya mantrasya vāmadēva r̥ṣiḥ gāyatrī chandaḥ rāhurdēvatā kayāna iti bījaṁ śaciriti śaktiḥ rāhu prītyarthē japē viniyōgaḥ |

nyāsaḥ –
ōṁ vāmadēva r̥ṣayē namaḥ śirasi |
ōṁ gāyatrī chandasē namaḥ mukhē |
ōṁ rāhu dēvatāyai namaḥ hr̥dayē |
ōṁ kayāna iti bījāya namaḥ guhyē |
ōṁ śaciriti śaktayē namaḥ pādayōḥ |
ōṁ rāhu prītyarthē japē viniyōgāya namaḥ sarvāṅgē |

karanyāsaḥ –
ōṁ kayānaḥ iti aṅguṣṭhābhyāṁ namaḥ |
ōṁ citra iti tarjanībhyāṁ namaḥ |
ōṁ ābhuva iti madhyamābhyāṁ namaḥ |
ōṁ dūtīsadāvr̥dhaḥ iti anāmikābhyāṁ namaḥ |
ōṁ sakhākayā iti kaniṣṭhikābhyāṁ namaḥ |
ōṁ śaciṣṭhayāvr̥tā iti karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
ōṁ kayānaḥ iti hr̥dayāya namaḥ |
ōṁ citra iti śirasē svāhā |
ōṁ ābhuva iti śikhāyai vaṣaṭ |
ōṁ dūtīsadāvr̥dhaḥ iti kavacāya hum |
ōṁ sakhākayā iti nētratrayāya vauṣaṭ |
ōṁ śaciṣṭhayāvr̥tā iti astrāya phaṭ |

dhyānam –
nīlāmbarō nīlavapuḥ kirīṭī
karālavaktraḥ karavālaśūlī |
caturbhujaścarmadharaśca rāhuḥ
siṁhādhirūḍhō varadō’stu mahyam ||

lamityādi pañcapūjāṁ kuryāt ||

(ya|vē|36-4)
ōṁ kayā̍ naści̱tra ā bhu̍vadū̱tī sa̱dāvr̥̍dha̱: sakhā̍ |
kayā̱ śaci̍ṣṭhayā vr̥̱tā ||

ōṁ rāhavē namaḥ ||

samarpaṇam –
guhyāti guhya gōptā tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēva tvatprasādānmayi sthira ||

anēna mayā kr̥ta rāhu grahasya mantra japēna rāhu suprītō suprasannō varadō bhavantu |

ōṁ śāntiḥ śāntiḥ śāntiḥ |


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed