Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā |
punaḥ saṅkalpaṁ –
adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau mama śukra grahapīḍāparihārārthaṁ śukra grahadēvatā prasāda dvārā āyurārōgya aiśvaryādi uttamaphalāvāptyarthaṁ mama saṅkalpita manōvāñchāphalasiddhyarthaṁ yathā saṅkhyākaṁ śukra grahasya nyāsapūrvaka vēdōkta mantrajapaṁ kariṣyē ||
– śukra mantraḥ –
annātparisrutētyasya mantrasya śaṅkha r̥ṣiḥ bhurigatijagatī chandaḥ śukrō dēvatā rasaṁ brahmaṇā iti bījaṁ śukra prītyarthē japē viniyōgaḥ |
nyāsaḥ –
ōṁ śaṅkha r̥ṣayē namaḥ śirasi |
ōṁ bhurigatijagatī chandasē namaḥ mukhē |
ōṁ śukra dēvatāyai namaḥ hr̥dayē |
ōṁ rasaṁ brahmaṇā iti bījāya namaḥ guhyē |
ōṁ śukra prītyarthē japē viniyōgāya namaḥ sarvāṅgē |
karanyāsaḥ –
ōṁ annāt parisrutō iti aṅguṣṭhābhyāṁ namaḥ |
ōṁ rasaṁ brahmaṇā vyapibat iti tarjanībhyāṁ namaḥ |
ōṁ kṣatraṁ payaḥ iti madhyamābhyāṁ namaḥ |
ōṁ sōmaṁ prajāpatiriti anāmikābhyāṁ namaḥ |
ōṁ r̥tēna satyamindriyaṁ vipānagṁ śukramandha saḥ iti kaniṣṭhikābhyāṁ namaḥ |
ōṁ indrasyēndriyamidaṁ payō’mr̥taṁ madhu iti karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ –
ōṁ annāt parisrutō iti hr̥dayāya namaḥ |
ōṁ rasaṁ brahmaṇā vyapibat iti śirasē svāhā |
ōṁ kṣatraṁ payaḥ iti śikhāyai vaṣaṭ |
ōṁ sōmaṁ prajāpatiriti kavacāya hum |
ōṁ r̥tēna satyamindriyaṁ vipānagṁ śukramandha saḥ iti nētratrayāya vauṣaṭ |
ōṁ indrasyēndriyamidaṁ payō’mr̥taṁ madhu iti astrāya phaṭ |
dhyānam –
śvētāmbaraḥ śvētavapuḥ kirīṭī
caturbhujō daityaguruḥ praśāntaḥ |
tathākṣasūtraṁ ca kamaṇḍaluṁ ca
daṇḍaṁ ca bibhradvaradō’stu mahyam ||
lamityādi pañcapūjāṁ kuryāt ||
(ya|vē|19-75)
annā̍t pari̱srutō̱ rasa̱ṁ brahma̍ṇā̱ vyapibat kṣa̱traṁ paya̱: sōma̍ṁ pra̱jāpa̍tiḥ |
r̥̱tēna̍ sa̱tyami̍ndri̱yaṁ vi̱pānagṁ śu̱kramandha̍sa̱’indra̍syēndri̱yami̱daṁ payō̱’mr̥ta̱ṁ madhu̍ ||
ōṁ śukrāya namaḥ ||
samarpaṇam –
guhyāti guhya gōptā tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēva tvatprasādānmayi sthira ||
anēna mayā kr̥ta śukra grahasya mantra japēna śukra suprītō suprasannō varadō bhavantu |
ōṁ śāntiḥ śāntiḥ śāntiḥ |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.