Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī mahādēva uvāca |
tatō rāmaḥ svayaṁ prāha hanūmantamupasthitam |
śr̥ṇu tattvaṁ pravakṣyāmi hyātmānātmaparātmanām || 1 ||
ākāśasya yathā bhēdastrividhō dr̥śyatē mahān |
jalāśayē mahākāśastadavacchinna ēva hi |
pratibimbākhyamaparaṁ dr̥śyatē trividhaṁ nabhaḥ || 2 ||
buddhyavacchinnacaitanyamēkaṁ pūrṇamathāparam |
ābhāsastvaparaṁ bimbabhūtamēvaṁ tridhā citiḥ || 3 ||
sābhāsabuddhēḥ kartr̥tvamavicchinnē:’vikāriṇi |
sākṣiṇyārōpyatē bhrāntyā jīvatvaṁ ca tathā:’budhaiḥ || 4 ||
ābhāsastu mr̥ṣā buddhiravidyākāryamucyatē |
avicchinnaṁ tu tadbrahma vicchēdastu vikalpataḥ || 5 ||
avicchinnasya pūrṇēna ēkatvaṁ pratipadyatē |
tattvamasyādivākyaiśca sābhāsasyāhamastathā || 6 ||
aikyajñānaṁ yadōtpannaṁ mahāvākyēna cātmanōḥ |
tadā:’vidyā svakāryaiśca naśyatyēva na saṁśayaḥ || 7 ||
ētadvijñāya madbhaktō madbhāvāyōpapadyatē |
madbhaktivimukhānāṁ hi śāstragartēṣu muhyatām |
na jñānaṁ na ca mōkṣaḥ syāttēṣāṁ janmaśatairapi || 8 ||
idaṁ rahasyaṁ hr̥dayaṁ mamātmanō
mayaiva sākṣātkathitaṁ tavānagha |
madbhaktihīnāya śaṭhāya na tvayā
dātavyamaindrādapi rājyatō:’dhikam || 9 ||
iti śrīmadadhyātmarāmāyaṇē bālakāṇḍē prathamasargē śrī rāma hr̥dayam ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.