Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vandē sindūravarṇābhaṁ lōhitāmbarabhūṣitam |
raktāṅgarāgaśōbhāḍhyaṁ śōṇapucchaṁ kapīśvaram ||
bhajē samīranandanaṁ subhaktacittarañjanaṁ
dinēśarūpabhakṣakaṁ samastabhaktarakṣakam |
sukaṇṭhakāryasādhakaṁ vipakṣapakṣabādhakaṁ
samudrapāragāminaṁ namāmi siddhakāminam || 1 ||
suśaṅkitaṁ sukaṇṭhamuktavān hi yō hitaṁ vaca-
-stvamāśu dhairyamāśrayātra vō bhayaṁ kadāpi na |
iti plavaṅganāthabhāṣitaṁ niśamya vānarā-
-:’dhinātha āpa śaṁ tadā sa rāmadūta āśrayaḥ || 2 ||
sudīrghabāhulōcanēna pucchagucchaśōbhinā
bhujadvayēna sōdarau nijāṁsayugmamāsthitau |
kr̥tau hi kōsalādhipau kapīśarājasannidhau
vidēhajēśalakṣmaṇau sa mē śivaṁ karōtvaram || 3 ||
suśabdaśāstrapāragaṁ vilōkya rāmacandramāḥ
kapīśanāthasēvakaṁ samastanītimārgagam |
praśasya lakṣmaṇaṁ prati pralambabāhubhūṣitaḥ
kapīndrasakhyamākarōt svakāryasādhakaḥ prabhuḥ || 4 ||
pracaṇḍavēgadhāriṇaṁ nagēndragarvahāriṇaṁ
phaṇīśamātr̥garvahr̥ddaśāsyavāsanāśakr̥t |
vibhīṣaṇēna sakhyakr̥dvidēhajātitāpahr̥t
sukaṇṭhakāryasādhakaṁ namāmi yātughātukam || 5 ||
namāmi puṣpamālinaṁ suvarṇavarṇadhāriṇaṁ
gadāyudhēna bhūṣitaṁ kirīṭakuṇḍalānvitam |
supucchagucchatucchalaṅkadāhakaṁ sunāyakaṁ
vipakṣapakṣarākṣasēndrasarvavaṁśanāśakam || 6 ||
raghūttamasya sēvakaṁ namāmi lakṣmaṇapriyaṁ
dinēśavaṁśabhūṣaṇasya mudrikāpradarśakam |
vidēhajātiśōkatāpahāriṇaṁ prahāriṇaṁ
susūkṣmarūpadhāriṇaṁ namāmi dīrgharūpiṇam || 7 ||
nabhasvadātmajēna bhāsvatā tvayā kr̥tāmahāsahā-
-yatā yayā dvayōrhitaṁ hyabhūt svakr̥tyataḥ |
sukaṇṭha āpa tārakāṁ raghūttamō vidēhajāṁ
nipātya vālinaṁ prabhustatō daśānanaṁ khalam || 8 ||
imaṁ stavaṁ kujē:’hni yaḥ paṭhēt sucētasā naraḥ
kapīśanāthasēvakō bhunakti sarvasampadaḥ |
plavaṅgarājasatkr̥pākaṭākṣabhājanaḥ sadā
na śatrutō bhayaṁ bhavētkadāpi tasya nustviha || 9 ||
nētrāṅganandadharaṇīvatsarē:’naṅgavāsarē |
lōkēśvarākhyabhaṭṭēna hanumattāṇḍavaṁ kr̥tam || 10 ||
iti śrī hanumat tāṇḍava stōtram ||
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.