Sri Hanuman Tandav Stotram – śrī hanumat tāṇḍava stōtram


vandē sindūravarṇābhaṁ lōhitāmbarabhūṣitam |
raktāṅgarāgaśōbhāḍhyaṁ śōṇapucchaṁ kapīśvaram ||

bhajē samīranandanaṁ subhaktacittarañjanaṁ
dinēśarūpabhakṣakaṁ samastabhaktarakṣakam |
sukaṇṭhakāryasādhakaṁ vipakṣapakṣabādhakaṁ
samudrapāragāminaṁ namāmi siddhakāminam || 1 ||

suśaṅkitaṁ sukaṇṭhamuktavān hi yō hitaṁ vaca-
-stvamāśu dhairyamāśrayātra vō bhayaṁ kadāpi na |
iti plavaṅganāthabhāṣitaṁ niśamya vānarā-
-:’dhinātha āpa śaṁ tadā sa rāmadūta āśrayaḥ || 2 ||

sudīrghabāhulōcanēna pucchagucchaśōbhinā
bhujadvayēna sōdarau nijāṁsayugmamāsthitau |
kr̥tau hi kōsalādhipau kapīśarājasannidhau
vidēhajēśalakṣmaṇau sa mē śivaṁ karōtvaram || 3 ||

suśabdaśāstrapāragaṁ vilōkya rāmacandramāḥ
kapīśanāthasēvakaṁ samastanītimārgagam |
praśasya lakṣmaṇaṁ prati pralambabāhubhūṣitaḥ
kapīndrasakhyamākarōt svakāryasādhakaḥ prabhuḥ || 4 ||

pracaṇḍavēgadhāriṇaṁ nagēndragarvahāriṇaṁ
phaṇīśamātr̥garvahr̥ddaśāsyavāsanāśakr̥t |
vibhīṣaṇēna sakhyakr̥dvidēhajātitāpahr̥t
sukaṇṭhakāryasādhakaṁ namāmi yātughātukam || 5 ||

namāmi puṣpamālinaṁ suvarṇavarṇadhāriṇaṁ
gadāyudhēna bhūṣitaṁ kirīṭakuṇḍalānvitam |
supucchagucchatucchalaṅkadāhakaṁ sunāyakaṁ
vipakṣapakṣarākṣasēndrasarvavaṁśanāśakam || 6 ||

raghūttamasya sēvakaṁ namāmi lakṣmaṇapriyaṁ
dinēśavaṁśabhūṣaṇasya mudrikāpradarśakam |
vidēhajātiśōkatāpahāriṇaṁ prahāriṇaṁ
susūkṣmarūpadhāriṇaṁ namāmi dīrgharūpiṇam || 7 ||

nabhasvadātmajēna bhāsvatā tvayā kr̥tāmahāsahā-
-yatā yayā dvayōrhitaṁ hyabhūt svakr̥tyataḥ |
sukaṇṭha āpa tārakāṁ raghūttamō vidēhajāṁ
nipātya vālinaṁ prabhustatō daśānanaṁ khalam || 8 ||

imaṁ stavaṁ kujē:’hni yaḥ paṭhēt sucētasā naraḥ
kapīśanāthasēvakō bhunakti sarvasampadaḥ |
plavaṅgarājasatkr̥pākaṭākṣabhājanaḥ sadā
na śatrutō bhayaṁ bhavētkadāpi tasya nustviha || 9 ||

nētrāṅganandadharaṇīvatsarē:’naṅgavāsarē |
lōkēśvarākhyabhaṭṭēna hanumattāṇḍavaṁ kr̥tam || 10 ||

iti śrī hanumat tāṇḍava stōtram ||


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed