Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīdēvyuvāca |
śaivāni gāṇapatyāni śāktāni vaiṣṇavāni ca |
kavacāni ca saurāṇi yāni cānyāni tāni ca || 1 ||
śrutāni dēvadēvēśa tvadvaktrānniḥsr̥tāni ca |
kiñcidanyattu dēvānāṁ kavacaṁ yadi kathyatē || 2 ||
īśvara uvāca |
śr̥ṇu dēvi pravakṣyāmi sāvadhānāvadhāraya |
hanumatkavacaṁ puṇyaṁ mahāpātakanāśanam || 3 ||
ētadguhyatamaṁ lōkē śīghraṁ siddhikaraṁ param |
jayō yasya pragānēna lōkatrayajitō bhavēt || 4 ||
asya śrīēkādaśavaktra hanumatkavacamālāmantrasya vīrarāmacandra r̥ṣiḥ, anuṣṭup chandaḥ, śrīmahāvīrahanumān rudrō dēvatā, hrīṁ bījaṁ, hrauṁ śaktiḥ, sphēṁ kīlakaṁ, sarvadūtastambhanārthaṁ jihvākīlanārthaṁ mōhanārthaṁ rājamukhīdēvatāvaśyārthaṁ brahmarākṣasa śākinī ḍākinī bhūta prētādi bādhāparihārārthaṁ śrīhanumaddivyakavacākhyamālāmantrajapē viniyōgaḥ ||
karanyāsaḥ –
ōṁ hrauṁ āñjanēyāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ sphēṁ rudramūrtayē tarjanībhyāṁ namaḥ |
ōṁ sphēṁ vāyuputrāya madhyamābhyāṁ namaḥ |
ōṁ hrauṁ añjanīgarbhāya anāmikābhyāṁ namaḥ |
ōṁ sphēṁ rāmadūtāya kaniṣṭhikābhyāṁ namaḥ |
ōṁ hrauṁ brahmāstrādinivāraṇāya karatalakarapr̥ṣṭhābhyāṁ namaḥ |
aṅganyāsaḥ –
ōṁ hrauṁ āñjanēyāya hr̥dayāya namaḥ |
ōṁ sphēṁ rudramūrtayē śirasē svāhā |
ōṁ sphēṁ vāyuputrāya śikhāyai vaṣaṭ |
ōṁ hrauṁ añjanīgarbhāya kavacāya hum |
ōṁ sphēṁ rāmadūtāya nētratrayāya vauṣaṭ |
ōṁ hrauṁ brahmāstrādinivāraṇāya astrāya phaṭ |
dhyānam –
dhyāyēdraṇē hanumantamēkādaśamukhāmbujaṁ
dhyāyēttaṁ rāvaṇōpētaṁ daśabāhuṁ trilōcanam |
hāhākāraiḥ sadarpaiśca kampayantaṁ jagattrayaṁ
brahmādivanditaṁ dēvaṁ kapikōṭisamanvitam ||
ēvaṁ dhyātvā japēddēvi kavacaṁ paramādbhutam ||
digbandhāḥ –
ōṁ indradigbhāgē gajārūḍha hanumatē brahmāstraśaktisahitāya caura vyāghra piśāca brahmarākṣasa śākinī ḍākinī vētāla samūhōccāṭanāya māṁ rakṣa rakṣa svāhā || 1
ōṁ agnidigbhāgē mēṣāruḍha hanumatē astraśaktisahitāya caura vyāghra piśāca brahmarākṣasa śākinī ḍākinī vētāla samūhōccāṭanāya māṁ rakṣa rakṣa svāhā || 2
ōṁ yamadigbhāgē mahiṣārūḍha hanumatē khaḍgaśaktisahitāya caura vyāghra piśāca brahmarākṣasa śākinī ḍākinī vētāla samūhōccāṭanāya māṁ rakṣa rakṣa svāhā || 3
ōṁ nirr̥tidigbhāgē narārūḍha hanumatē khaḍgaśaktisahitāya caura vyāghra piśāca brahmarākṣasa śākinī ḍākinī vētāla samūhōccāṭanāya māṁ rakṣa rakṣa svāhā || 4
ōṁ varuṇadigbhāgē makarārūḍha hanumatē prāṇaśaktisahitāya caura vyāghra piśāca brahmarākṣasa śākinī ḍākinī vētāla samūhōccāṭanāya māṁ rakṣa rakṣa svāhā || 5
ōṁ vāyudigbhāgē mr̥gārūḍha hanumatē aṅkuśaśaktisahitāya caura vyāghra piśāca brahmarākṣasa śākinī ḍākinī vētāla samūhōccāṭanāya māṁ rakṣa rakṣa svāhā || 6
ōṁ kubēradigbhāgē aśvārūḍha hanumatē gadāśaktisahitāya caura vyāghra piśāca brahmarākṣasa śākinī ḍākinī vētāla samūhōccāṭanāya māṁ rakṣa rakṣa svāhā || 7
ōṁ īśānadigbhāgē rākṣasārūḍha hanumatē parvataśaktisahitāya caura vyāghra piśāca brahmarākṣasa śākinī ḍākinī vētāla samūhōccāṭanāya māṁ rakṣa rakṣa svāhā || 8
ōṁ antarikṣadigbhāgē vartulārūḍha hanumatē mudgaraśaktisahitāya caura vyāghra piśāca brahmarākṣasa śākinī ḍākinī vētāla samūhōccāṭanāya māṁ rakṣa rakṣa svāhā || 9
ōṁ bhūmidigbhāgē vr̥ścikārūḍha hanumatē vajraśaktisahitāya caura vyāghra piśāca brahmarākṣasa śākinī ḍākinī vētāla samūhōccāṭanāya māṁ rakṣa rakṣa svāhā || 10
ōṁ vajramaṇḍalē haṁsārūḍha hanumatē vajraśaktisahitāya caura vyāghra piśāca brahmarākṣasa śākinī ḍākinī vētāla samūhōccāṭanāya māṁ rakṣa rakṣa svāhā || 11
mālāmantraḥ –
ōṁ hrīṁ yīṁ yaṁ pracaṇḍaparākramāya ēkādaśamukhahanumatē haṁsayatibandha matibandha vāgbandha bhairuṇḍabandha bhūtabandha prētabandha piśācabandha jvarabandha śūlabandha sarvadēvatābandha rāgabandha mukhabandha rājasabhābandha ghōra vīra pratāpa raudra bhīṣaṇa hanumadvajradaṁṣṭrānanāya vajra kuṇḍala kaupīna tulasīvanamālādharāya sarvagrahōccāṭanōccāṭanāya brahmarākṣasasamūhōccāṭānāya jvarasamūhōccāṭanāya rājasamūhōccāṭanāya caurasamūhōccāṭanāya śatrusamūhōccāṭanāya duṣṭasamūhōccāṭanāya māṁ rakṣa rakṣa svāhā || 1 ||
ōṁ śrīvīrahanumatē namaḥ | ōṁ namō bhagavatē vīrahanumatē pītāmbaradharāya karṇakuṇḍalādyābharaṇālaṅkr̥tabhūṣaṇāya kirīṭabilvavanamālāvibhūṣitāya
kanakayajñōpavītinē kaupīnakaṭisūtravirājitāya śrīvīrarāmacandramanō:’bhilaṣitāya laṅkādidahanakāraṇāya ghanakulagirivajradaṇḍāya akṣakumārasaṁhārakāraṇāya ōṁ yaṁ ōṁ namō bhagavatē rāmadūtāya phaṭ svāhā || 2 ||
ōṁ aiṁ hrīṁ hrauṁ hanumatē sītārāmadūtāya sahasramukharājavidhvaṁsakāya añjanīgarbhasambhūtāya śākinīḍākinīvidhvaṁsanāya kilikilibubukārēṇa vibhīṣaṇāya vīrahanumaddēvāya ōṁ hrīṁ śrīṁ hrauṁ hrāṁ phaṭ svāhā || 3 ||
ōṁ śrīvīrahanumatē hrauṁ hūṁ phaṭ svāhā |
ōṁ śrīvīrahanumatē sphrēṁ hūṁ phaṭ svāhā |
ōṁ śrīvīrahanumatē hrauṁ hūṁ phaṭ svāhā |
ōṁ śrīvīrahanumatē sphrēṁ phaṭ svāhā |
ōṁ hrāṁ śrīvīrahanumatē hrauṁ hūṁ phaṭ svāhā |
ōṁ śrīvīrahanumatē hraiṁ hūṁ phaṭ svāhā |
ōṁ hrāṁ pūrvamukhē vānaramukhahanumatē laṁ sakalaśatrusaṁhārakāya hūṁ phaṭ svāhā |
ōṁ āgnēyamukhē matsyamukhahanumatē raṁ sakalaśatrusaṁhārakāya hūṁ phaṭ svāhā |
ōṁ dakṣiṇamukhē kūrmamukhahanumatē maṁ sakalaśatrusaṁhārakāya hūṁ phaṭ svāhā |
ōṁ nairr̥timukhē varāhamukhahanumatē kṣaṁ sakalaśatrusaṁhārakāya hūṁ phaṭ svāhā |
ōṁ paścimamukhē nārasiṁhamukhahanumatē vaṁ sakalaśatrusaṁhārakāya hūṁ phaṭ svāhā |
ōṁ vāyavyamukhē garuḍamukhahanumatē yaṁ sakalaśatrusaṁhārakāya hūṁ phaṭ svāhā |
ōṁ uttaramukhē śarabhamukhahanumatē saṁ sakalaśatrusaṁhārakāya hūṁ phaṭ svāhā |
ōṁ īśānamukhē vr̥ṣabhamukhahanumatē hūṁ āṁ sakalaśatrusaṁhārakāya hūṁ phaṭ svāhā |
ōṁ ūrdhvamukhē jvālāmukhahanumatē āṁ sakalaśatrusaṁhārakāya hūṁ phaṭ svāhā |
ōṁ adhōmukhē mārjāramukhahanumatē hrīṁ sakalaśatrusaṁhārakāya hūṁ phaṭ svāhā |
ōṁ sarvatra jaganmukhē hanumatē sphrēṁ sakalaśatrusaṁhārakāya hūṁ phaṭ svāhā || 4 ||
ōṁ śrīsītārāmapādukādharāya mahāvīrāya vāyuputrāya kaniṣṭhāya brahmaniṣṭhāya ēkādaśarudramūrtayē mahābalaparākramāya bhānumaṇḍalagrasanagrahāya caturmukhavaraprasādāya
mahābhayarakṣakāya yaṁ haum | ōṁ hsphēṁ hsphēṁ hsphēṁ śrīvīrahanumatē namaḥ ēkādaśavīrahanuman
māṁ rakṣa rakṣa śāntiṁ kuru kuru tuṣṭiṁ kuru karu puṣṭiṁ kuru kuru mahārōgyaṁ kuru kuru abhayaṁ kuru kuru avighnaṁ kuru kuru mahāvijayaṁ kuru kuru saubhāgyaṁ kuru kuru sarvatra vijayaṁ kuru kuru mahālakṣmīṁ dēhi hūṁ phaṭ svāhā || 5 ||
phalaśrutiḥ –
ityētat kavacaṁ divyaṁ śivēna parikīrtitam |
yaḥ paṭhēt prayatō bhūtvā sarvān kāmānavāpnuyāt || 1 ||
dvikālamēkakālaṁ vā trivāraṁ yaḥ paṭhēnnaraḥ |
rōgān punaḥ kṣaṇāt jitvā sa pumān labhatē śriyam || 2 ||
madhyāhnē ca jalē sthitvā caturvāraṁ paṭhēdyadi |
kṣayāpasmārakuṣṭhāditāpatrayanivāraṇam || 3 ||
yaḥ paṭhēt kavacaṁ divyaṁ hanumaddhyānatatparaḥ |
triḥsakr̥dvā yathājñānaṁ sō:’pi puṇyavatāṁ varaḥ || 4 ||
dēvamabhyarcya vidhivat puraścaryāṁ samārabhēt |
ēkādaśaśataṁ jāpyaṁ daśāṁśahavanādikam || 5 ||
yaḥ karōti narō bhaktyā kavacasya samādaram |
tataḥ siddhirbhavēttasya paricaryāvidhānataḥ || 6 ||
gadyapadyamayī vāṇī tasya vaktrē virājatē |
brahmahatyādipāpēbhyō mucyatē nātra saṁśayaḥ || 7 ||
iti śrīrudrayāmalē śrī ēkādaśamukha hanumatkavacam ||
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.