Sri Sai Sahasranama Stotram – śrī sāyi sahasranāma stōtram


dhyānam –
brahmānandaṁ paramasukhadaṁ kēvalaṁ jñānamūrtiṁ
dvandvātītaṁ gaganasadr̥śaṁ tattvamasyādilakṣyam |
ēkaṁ nityaṁ vimalamacalaṁ sarvadhīsākṣibhūtaṁ
sāyīnāthaṁ triguṇarahitaṁ sadguruṁ taṁ namāmi || [bhāvātītaṁ]

stōtram –
akhaṇḍasaccidānandaścā:’khilajīvavatsalaḥ |
akhilavastuvistāraścā:’kbarājñābhivanditaḥ || 1 ||

akhilacētanā:’:’viṣṭaścā:’khilavēdasampradaḥ |
akhilāṇḍēśarūpō:’pi piṇḍē piṇḍē pratiṣṭhitaḥ || 2 ||

agraṇīragryabhūmā ca agaṇitaguṇastathā |
aghaughasannivartī ca acintyamahimā:’calaḥ || 3 ||

acyutaśca tathājaśca ajātaśatrurēva ca |
ajñānatimirāndhānāṁ cakṣurunmīlanakṣamaḥ || 4 ||

ājanmasthitināśaśca aṇimādivibhūṣitaḥ |
atyunnatadhunījvālāmājñayaivanivartakaḥ || 5 ||

atyulbaṇamahāsarpādapibhaktasurakṣitā |
atitīvratapastaptaścātinamrasvabhāvakaḥ || 6 ||

annadānasadāniṣṭhaḥ atithibhuktaśēṣabhuk |
adr̥śyalōkasañcārī adr̥ṣṭapūrvadarśitā || 7 ||

advaitavastutattvajñaḥ advaitānandavarṣakaḥ |
adbhutānantaśaktiśca adhiṣṭhānō hyadhōkṣajaḥ || 8 ||

adharmatarucchētā (ca) adhiyajñaḥ sa ēva ca |
adhibhūtō:’dhidaivaśca tathādhyakṣa itīritaḥ || 9 ||

anaghō:’nantanāmā ca anantaguṇabhūṣaṇaḥ |
anantamūrtyanantaśca anantaśaktisamyutaḥ || 10 ||

anantāścaryavīryaścā:’nahlaka atimānitaḥ |
anavaratasamādhisthaḥ anāthaparirakṣakaḥ || 11 ||

ananyaprēmasaṁhr̥ṣṭagurupādavilīnahr̥t |
anādhr̥tāṣṭasiddhiśca anāmayapadapradaḥ || 12 ||

anādimatparabrahmā anāhatadivākaraḥ |
anirdēśyavapuścaiṣa animēṣēkṣitaprajaḥ || 13 ||

anugrahārthamūrtiśca anuvartitavēṅkūśaḥ |
anēkadivyamūrtiśca anēkādbhutadarśanaḥ || 14 ||

anēkajanmajaṁ pāpaṁ smr̥timātrēṇa hārakaḥ |
anēkajanmavr̥ttāntaṁ savistāramudīrayan || 15 ||

anēkajanmasamprāptakarmabandhavidāraṇaḥ |
anēkajanmasaṁsiddhaśaktijñānasvarūpavān || 16 ||

antarbahiścasarvatravyāptākhilacarācaraḥ |
antarhr̥daya ākāśaḥ antakālē:’pi rakṣakaḥ || 17 ||

antaryāmyantarātmā hi annavastrēpsitapradaḥ |
aparājitaśaktiśca aparigrahabhūṣitaḥ || 18 ||

apavargapradātā ca apavargamayō hi saḥ |
apāntarātmarūpēṇa sraṣṭuriṣṭapravartakaḥ || 19 ||

apāvr̥takr̥pāgārō apārajñānaśaktimān |
tathā:’pārthivadēhasthaḥ apāmpuṣpanibōdhakaḥ || 20 ||

aprapañcō:’pramattaśca apramēyaguṇākāraḥ |
aprākr̥tavapuścaiva aprākr̥taparākramaḥ || 21 ||

aprārthitēṣṭadātā vai abdullādi parāgatiḥ |
abhayaṁ sarvabhūtēbhyō dadāmīti vratī ca saḥ || 22 ||

abhimānātidūraśca abhiṣēkacamatkr̥tiḥ |
abhīṣṭavaravarṣī ca abhīkṣṇadivyaśaktibhr̥t || 23 ||

abhēdānandasandhātā amartyō:’mr̥tavāksr̥tiḥ |
aravindadalākṣaśca tathā:’mitaparākramaḥ || 24 ||

ariṣaḍvarganāśī ca ariṣṭaghnō:’rhasattamaḥ |
alabhyalābhasandhātā alpadānasutōṣitaḥ || 25 ||

allānāmasadāvaktā alambudhyā svalaṅkr̥taḥ |
avatāritasarvēśō avadhīritavaibhavaḥ || 26 ||

avalambyasvapadābjaḥ avaliyētiviśrutaḥ |
avadhūtākhilōpādhi aviśiṣṭaḥ sa ēva hi || 27 ||

avaśiṣṭasvakāryārthē tyaktadēhaṁ praviṣṭavān |
avākpāṇipādōruḥ avāṅmānasagōcaraḥ || 28 ||

avāptasarvakāmō:’pi karmaṇyēva pratiṣṭitaḥ |
avicchinnāgnihōtraśca avicchinnasukhapradaḥ || 29 ||

avēkṣitadigantasthaprajāpālananiṣṭhitaḥ |
avyājakaruṇāsindhuravyāhatēṣṭidēśagaḥ || 30 ||

avyāhr̥tōpadēśaśca avyāhatasukhapradaḥ |
aśakyaśakyakartā ca aśubhāśayaśuddhikr̥t || 31 ||

aśēṣabhūtahr̥tsthāṇuḥ aśōkamōhaśr̥ṅkhalaḥ |
aṣṭaiśvaryayutatyāgī aṣṭasiddhiparāṅmukhaḥ || 32 ||

asamyōgayuktātmā asaṅgadr̥ḍhaśastrabhr̥t |
asaṅkhyēyāvatārēṣu r̥ṇānubandhirakṣitaḥ || 33 ||

ahambrahmasthitaprajñaḥ ahambhāvavivarjitaḥ |
ahaṁ tvañca tvamēvāhamiti tattvaprabōdhakaḥ || 34 ||

ahētukakr̥pāsindhurahiṁsāniratastathā |
akṣīṇasauhr̥dō:’kṣayaḥ tathā:’kṣayasukhapradaḥ || 35 ||

akṣarādapi kūṭasthāduttamapuruṣōttamaḥ |
ākhuvāhanamūrtiśca āgamādyantasannutaḥ || 36 ||

āgamātītasadbhāvaḥ ācāryaparamastathā |
ātmānubhavasantuṣṭō ātmavidyāviśāradaḥ || 37 ||

ātmānandaprakāśaśca ātmaiva paramātmadr̥k |
ātmaikasarvabhūtātmā ātmārāmaḥ sa ātmavān || 38 ||

ādityamadhyavartī ca ādimadhyāntavarjitaḥ |
ānandaparamānandaḥ tathā:’:’nandapradō hi saḥ || 39 ||

ānākamādr̥tājñaśca ānatāvananivr̥tiḥ |
āpadāmapahartā ca āpadbāndhavaḥ ēva hi || 40 ||

āphrikāgatavaidyāya paramānandadāyakaḥ |
āyurārōgyadātā ca ārtatrāṇaparāyaṇaḥ || 41 ||

ārōpaṇāpavādaiśca māyāyōgaviyōgakr̥t |
āviṣkr̥ta tirōdhatta bahurūpaviḍambanaḥ || 42 ||

ārdracittēna bhaktānāṁ sadānugrahavarṣakaḥ |
āśāpāśavimuktaśca āśāpāśavimōcakaḥ || 43 ||

icchādhīnajagatsarvaḥ icchādhīnavapustathā |
iṣṭēpsitārthadātā ca icchāmōhanivartakaḥ || 44 ||

icchōtthaduḥkhasañchētā indriyārātidarpahā |
indirāramaṇāhlādināmasāhasrapūtahr̥t || 45 ||

indīvaradalajyōtirlōcanālaṅkr̥tānanaḥ |
induśītalabhāṣī ca induvatpriyadarśanaḥ || 46 ||

iṣṭāpūrtaśatairlabdhaḥ iṣṭadaivasvarūpadhr̥t |
iṣṭikādānasuprītaḥ iṣṭikālayarakṣitaḥ || 47 ||

īśāsaktamanōbuddhiḥ īśārādhanatatparaḥ |
īśitākhiladēvaśca īśāvāsyārthasūcakaḥ || 48 ||

uccāraṇādhr̥tē bhaktahr̥dānta upadēśakaḥ |
uttamōttamamārgī ca uttamōttārakarmakr̥t || 49 ||

udāsīnavadāsīnaḥ uddharāmītyudīrakaḥ |
uddhavāya mayā prōktaṁ bhāgavatamiti bruvan || 50 ||

unmattaśvābhigōptā ca unmattavēṣanāmadhr̥t |
upadravanivārī ca upāṁśujapabōdhakaḥ || 51 ||

umēśāmēśayuktātmā ūrjitabhaktilakṣaṇaḥ |
ūrjitavākpradātā ca ūrdhvarētastathaiva ca || 52 ||

ūrdhvamūlamadhaḥśākhāmaśvatthaṁ bhasmasātkaraḥ |
ūrdhvagatividhātā ca ūrdhvabaddhadvikētanaḥ || 53 ||

r̥juḥ r̥tambaraprajñaḥ r̥ṇakliṣṭadhanapradaḥ |
r̥ṇānubaddhajantunāṁ r̥ṇamuktyai phalapradaḥ || 54 ||

ēkākī caikabhaktiśca ēkavākkāyamānasaḥ |
ēkādaśyāṁ svabhaktānāṁ svatanōkr̥taniṣkr̥tiḥ || 55 ||

ēkākṣaraparajñānī ēkātmā sarvadēśadr̥k |
ēkēśvarapratītiśca ēkarītyādr̥tākhilaḥ || 56 ||

aikyānandagatadvandvaḥ aikyānandavidhāyakaḥ |
aikyakr̥daikyabhūtātmā aihikāmuṣmikapradaḥ || 57 ||

ōṅkārādara ōjasvī auṣadhīkr̥tabhasmadaḥ |
kathākīrtanapaddhatyāṁ nāradānuṣṭhitaṁ stuvan || 58 ||

kapardē klēśanāśī ca kabīrdāsāvatārakaḥ |
kapardē putrarakṣārthamanubhūtatadāmayaḥ || 59 ||

kamalāśliṣṭapādābjaḥ kamalāyatalōcanaḥ |
kandarpadarpavidhvaṁsī kamanīyaguṇālayaḥ || 60 ||

kartā:’kartā:’nyathākartā karmayuktōpyakarmakr̥t |
karmakr̥t karmanirmuktaḥ karmā:’karmavicakṣaṇaḥ || 61 ||

karmabījakṣayaṅkartā karmanirmūlanakṣamaḥ |
karmavyādhivyapōhī ca karmabandhavināśakaḥ || 62 ||

kalimalāpahārī ca kalau pratyakṣadaivatam |
kaliyugāvatāraśca kalyutthabhavabhañjanaḥ || 63 ||

kalyāṇānantanāmā ca kalyāṇaguṇabhūṣaṇaḥ |
kavidāsagaṇutrātā kaṣṭanāśakarauṣadham || 64 ||

kākādīkṣitarakṣāyāṁ dhurīṇō:’hamitīrakaḥ |
kānābhilādapi trātā kānanē pānadānakr̥t || 65 ||

kāmajit kāmarūpī ca kāmasaṅkalpavarjitaḥ |
kāmitārthapradātā ca kāmādiśatrunāśanaḥ || 66 ||

kāmyakarmasusanyastaḥ kāmērāśaktināśakaḥ |
kālaśca kālakālaśca kālātītaśca kālakr̥t || 67 ||

kāladarpavināśī ca kālarātarjanakṣamaḥ |
kālaśunakadattānnaṁ jvaraṁ harēditi bruvan || 68 ||

kālāgnisadr̥śakrōdhaḥ kāśīrāmasurakṣakaḥ |
kīrtivyāptadigantaśca kupnīvītakalēbaraḥ || 69 ||

kumbārāgniśiśutrātā kuṣṭharōganivārakaḥ |
kūṭasthaśca kr̥tajñaśca kr̥tsnakṣētraprakāśakaḥ || 70 ||

kr̥tsnajñaśca kr̥pāpūrṇaḥ kr̥payāpālitārbhakaḥ |
kr̥ṣṇarāmaśivātrēyamārutyādisvarūpadhr̥t || 71 ||

kēvalātmānubhūtiśca kaivalyapadadāyakaḥ |
kōvidaḥ kōmalāṅgaśca kōpavyājaśubhapradaḥ || 72 ||

kō:’hamiti divānaktaṁ vicāramanuśāsakaḥ |
kliṣṭarakṣādhurīṇaśca krōdhajit klēśanāśanaḥ || 73 ||

gaganasaukṣmyavistāraḥ gambhīramadhurasvanaḥ |
gaṅgātīranivāsī ca gaṅgōtpattipadāmbujaḥ || 74 ||

gaṅgāgiriritikhyāta yatiśrēṣṭhēna saṁstutaḥ |
gandhapuṣpākṣataiḥ pūjyaḥ gatividgatisūcakaḥ || 75 ||

gahvarēṣṭhapurāṇaśca garvamātsaryavarjitaḥ |
gānanr̥tyavinōdaśca gālavaṇkarvarapradaḥ || 76 ||

girīśasadr̥śatyāgī gītācāryaḥ sa ēva hi |
gītādbhutārthavaktā ca gītārahasyasampradaḥ || 77 ||

gītājñānamayaścāsau gītāpūrṇōpadēśakaḥ |
guṇātītō guṇātmā ca guṇadōṣavivarjitaḥ || 78 ||

guṇāguṇēṣu vartanta ityanāsaktisusthiraḥ |
guptō guhāhitō gūḍhō guptasarvanibōdhakaḥ || 79 ||

gurvaṅghritīvrabhaktiścēttadēvālamitīrayan |
gururgurutamō guhyō gurupādaparāyaṇaḥ || 80 ||

gurvīśāṅghrisadādhyātā gurusantōṣavardhanaḥ |
guruprēmasamālabdhaparipūrṇasvarūpavān || 81 ||

gurūpāsanasaṁsiddhaḥ gurumārgapravartakaḥ |
gurvātmadēvatābuddhyā brahmānandamayastathā || 82 ||

gurōssamādhipārśvasthanimbacchāyānivāsakr̥t |
guruvēṅkuśasamprāptavastrēṣṭikā sadādhr̥taḥ || 83 ||

guruparamparādiṣṭasarvatyāgaparāyaṇaḥ |
guruparamparāprāptasaccidānandamūrtimān || 84 ||

gr̥hahīnamahārājō gr̥hamēdhiparāśrayaḥ |
gōpīṁstrātā yathā kr̥ṣṇastathā nācnē kulāvanaḥ || 85 ||

gōpālaguṇḍūrāyādi putrapautrādivardhanaḥ |
gōṣpadīkr̥takaṣṭābdhirgōdāvarītaṭāgataḥ || 86 ||

caturbhujaścaturbāhunivāritanr̥saṅkaṭaḥ |
camatkāraiḥ saṅkliṣṭaurbhaktijñānavivardhanaḥ || 87 ||

candanālēparuṣṭānāṁ duṣṭānāṁ dharṣaṇakṣamaḥ |
candōrkarādi bhaktānāṁ sadāpālananiṣṭhitaḥ || 88 ||

carācaraparivyāptaścarmadāhēpyavikriyaḥ |
cāndbhāyākhya pāṭēlārthaṁ camatkāra sahāyakr̥t || 89 ||

cintāmagnaparitrāṇē tasya sarvabhāraṁ vahaḥ |
citrāticitracāritraścinmayānanda ēva hi || 90 ||

ciravāsakr̥tairbandhaiḥ śirḍīgrāmaṁ punargataḥ |
cōrādyāhr̥tavastūnidattānyēvētiharṣitaḥ || 91 ||

chinnasaṁśaya ēvāsau chinnasaṁsārabandhanaḥ |
jagatpitā jaganmātā jagattrātā jagaddhitaḥ || 92 ||

jagatsraṣṭā jagatsākṣī jagadvyāpī jagadguruḥ |
jagatprabhurjagannāthō jagadēkadivākaraḥ || 93 ||

jaganmōhacamatkāraḥ jagannāṭakasūtradhr̥t |
jaganmaṅgalakartā ca jaganmāyētibōdhakaḥ || 94 ||

jaḍōnmattapiśācābhōpyantaḥsaccitsukhasthitaḥ |
janmabandhavinirmuktaḥ janmasāphalyamantradaḥ || 95 ||

janmajanmāntarajñaśca janmanāśarahasyavit |
janajalpamanādyatya japasiddhimahādyutiḥ || 96 ||

japtanāmasusantuṣṭaharipratyakṣabhāvitaḥ |
japaprēritabhaktaśca japyanāmā janēśvaraḥ || 97 ||

jalahīnasthalē khinnabhaktārthaṁ jalasr̥ṣṭikr̥t |
javārālīti maulānāsēvanē:’kliṣṭamānasaḥ || 98 ||

jātagrāmādgurōrgrāmaṁ tasmātpūrvasthalaṁ vrajan |
jātirbhēdamatairbhēda iti bhēdatiraskr̥taḥ || 99 ||

jātividyādhanaiścāpi hīnānārdrahr̥dāvanaḥ |
jāmbūnadaparityāgī jāgarūkāvitaprajaḥ || 100 ||

jāyāpatyagr̥hakṣētrasvajanasvārthavarjitaḥ |
jitadvaitamahāmōhō jitakrōdhō jitēndriyaḥ || 101 ||

jitakandarpadarpaśca jitātmā jitaṣaḍripuḥ |
jīrṇahūṇālayasthānē pūrvajanmakr̥taṁ smaran || 102 ||

jīrṇahūṇālayaṁ cādya sarvamartyālayaṅkaraḥ |
jīrṇavastrasamaṁ matvā dēhaṁ tyaktvā sukhaṁ sthitaḥ || 103 ||

jīrṇavastrasamaṁ paśyan tyaktvā dēhaṁ praviṣṭavān |
jīvanmuktaśca jīvānāṁ muktisadgatidāyakaḥ || 104 ||

jyōtiśśāstrarahasyajñaḥ jyōtirjñānapradastathā |
jyōkcasūryaṁ dr̥śā paśyan jñānabhāskaramūrtimān || 105 ||

jñātasarvarahasyaśca jñātabrahmaparātparaḥ |
jñānabhaktipradaścāsau jñānavijñānaniścayaḥ || 106 ||

jñānaśaktisamārūḍhaḥ jñānayōgavyavasthitaḥ |
jñānāgnidagdhakarmā ca jñānanirdhūtakalmaṣaḥ || 107 ||

jñānavairāgyasandhātā jñānasañchinnasaṁśayaḥ |
jñānāpāstamahāmōhaḥ jñānītyātmaiva niścayaḥ || 108 ||

jñānēśvarīpaṭhaddaivapratibandhanivārakaḥ |
jñānaṁ jñēyaṁ jñānagamyaṁ jñātasarva paraṁ mataḥ || 109 ||

jyōtiṣāṁ prathamajyōtirjyōtirhīnadyutipradaḥ |
tapassandīptatējasvī taptakāñcanasannibhaḥ || 110 ||

tattvajñānārthadarśī ca tattvamasyādilakṣitaḥ |
tattvavit tattvamūrtiśca tandrā:’:’lasyavivarjitaḥ || 111 ||

tattvamālādharaścaiva tattvasāraviśāradaḥ |
tarjitāntakadūtaśca tamasaḥ paraḥ ucyatē || 112 ||

tātyāgaṇapatiprēṣṭhastātyānūlkargatipradaḥ |
tārakabrahmanāmā ca tamōrajōvivarjitaḥ || 113 ||

tāmarasadalākṣaśca tārābāyyāsurakṣaḥ |
tilakapūjitāṅghriśca tiryagjantugatipradaḥ || 114 ||

tīrthakr̥tanivāsaśca tīrthapāda itīritaḥ |
tīvrabhaktinr̥siṁhādibhaktālībhūryanugrahaḥ || 115 ||

tīvraprēmavirāgāptavēṅkaṭēśakr̥pānidhiḥ |
tulyapriyā:’priyaścaiva tulyanindā:’:’tmasaṁstutiḥ || 116 ||

tulyādhikavihīnaśca tuṣṭasajjanasaṁvr̥taḥ |
tr̥ptātmā ca tr̥ṣāhīnastr̥ṇīkr̥tajagadvasuḥ || 117 ||

tailīkr̥tajalāpūrṇadīpasañjvalitālayaḥ |
trikālajñastrimūrtiśca triguṇātīta ucyatē || 118 ||

triyāmāyōganiṣṭhātmā daśadigbhaktapālakaḥ |
trivargamōkṣasandhātā tripuṭīrahitasthitiḥ || 119 ||

trilōkasvēcchasañcārī trailōkyatimirāpahaḥ |
tyaktakarmaphalāsaṅgastyaktabhōgasadāsukhī || 120 ||

tyaktadēhātmabuddhiśca tyaktasarvaparigrahaḥ |
tyaktvā māyāmayaṁ sarvaṁ svē mahimni sadāsthitaḥ || 121 ||

daṇḍadhr̥ddaṇḍanārhāṇāṁ duṣṭavr̥ttērnivartakaḥ |
dambhadarpātidūraśca dakṣiṇāmūrtirēva ca || 122 ||

dakṣiṇādānakartr̥bhyō daśadhāpratidāyakaḥ |
dakṣiṇāprārthanādvārā śubhakr̥ttattvabōdhakaḥ || 123 ||

dayāparō dayāsindhurdattātrēyaḥ sa ēva hi |
daridrō:’yaṁ dhanīvēti bhēdācāravivarjitaḥ || 124 ||

daharākāśabhānuśca dagdhahastārbhakāvanaḥ |
dāridryaduḥkhabhītighnō dāmōdaravarapradaḥ || 125 ||

dānaśauṇḍastathā dāntardānaiścānyān vaśaṁ nayan |
dānamārgaskhalatpādanānācāndōrkarāvanaḥ || 126 ||

divyajñānapradaścāsau divyamaṅgalavigrahaḥ |
dīnadayāparaścāsau dīrghadr̥gdīnavatsalaḥ || 127 ||

duṣṭānāṁ damanē śaktaḥ durādharṣatapōbalaḥ |
durbhikṣō:’pyannadātā ca durādr̥ṣṭavināśakr̥t || 128 ||

duḥkhaśōkabhayadvēṣamōhādyaśubhanāśakaḥ |
duṣṭanigrahaśiṣṭānugraharūpamahāvrataḥ || 129 ||

duṣṭamūrkhajaḍādīnāmaprakāśasvarūpavatē |
duṣṭajantuparitrātā dūravartisamastadr̥k || 130 ||

dr̥śyaṁ naśyaṁ na viśvāsyamiti buddhiprabōdhakaḥ |
dr̥śyaṁ sarvaṁ hi caitanyamityānandapratiṣṭhaḥ || 131 ||

dēhē vigalitāśaśca dēhayātrārthamannabhuk |
dēhō gēhastatō māntu ninyē gururitīrakaḥ || 132 ||

dēhātmabuddhihīnaśca dēhamōhaprabhañjanaḥ |
dēhō dēvālayastasmin dēvaṁ paśyētyudīrayan || 133 ||

daivīsampatprapūrṇaśca dēśōddhārasahāyakr̥t |
dvandvamōhavinirmuktaḥ dvandvātītavimatsaraḥ || 134 ||

dvārakāmāyivāsī ca dvēṣadrōhavivarjitaḥ |
dvaitādvaitaviśiṣṭhādīn kālē sthānē vibōdhakaḥ || 135 ||

dhanahīnān dhanāḍhyāṁ ca samadr̥ṣṭyaiva rakṣakaḥ |
dhanadēnasamatyāgī dharaṇīdharasannibhaḥ || 136 ||

dharmajñō dharmasētuśca dharmasthāpanasambhavaḥ |
dhumālēupāsanīpatnyō nirvāṇē sadgatipradaḥ || 137 ||

dhūpakhēḍā paṭēl cāndbhāy naṣṭāśvasthānasūcakaḥ |
dhūmayānāt patatpāthēvārapatnī surakṣakaḥ || 138 ||

dhyānāvasthitacētāśca dhr̥tyutsāhasamanvitaḥ |
natajanāvanaścāsau naralōkamanōramaḥ || 139 ||

naṣṭadr̥ṣṭipradātā ca naralōkaviḍambanaḥ |
nāgasarpē mayūrē ca samārūḍha ṣaḍānanaḥ || 140 ||

nānācāndōrkamāhūyā tatsadgatyai kr̥tōdyamaḥ |
nānā nimhōṇkarasyāntē svāṅghri dhyānalayapradaḥ || 141 ||

nānādēśābhidhākārō nānāvidhisamarcitaḥ |
nārāyaṇamahārājasaṁślāghitapadāmbujaḥ || 142 ||

nārāyaṇaparaścaiṣa tathāsau nāmavarjitaḥ |
nigr̥hitēndriyagrāmaḥ nigamāgamagōcaraḥ || 143 ||

nityasarvagatasthāṇurnityatr̥ptō nirāśrayaḥ |
nityānnadānadharmiṣṭhō nityānandapravāhakaḥ || 144 ||

nityamaṅgaladhāmā ca nityāgnihōtravardhanaḥ |
nityakarmaniyōktā ca nityasattvasthitastathā || 145 ||

nimbapādapamūlasthaḥ nirantarāgnirakṣitā |
nispr̥hō nirvikalpaśca niraṅkuśagatāgatiḥ || 146 ||

nirjitakāmanādōṣaḥ nirāśaśca nirañjanaḥ |
nirvikalpasamādhisthō nirapēkṣaśca nirguṇaḥ || 147 ||

nirdvandvō nityasattvasthō nirvikāraśca niścalaḥ |
nirālambō nirākārō nivr̥ttaguṇadōṣakaḥ || 148 ||

nūlkara vijayānanda māhiṣāṁ gatidāyakaḥ | [datta sadgatiḥ]
narasiṁha gaṇūdāsa datta pracārasādhanaḥ || 149 ||

naiṣṭhikabrahmacaryaśca naiṣkarmyapariniṣṭhitaḥ |
paṇḍarīpāṇḍuraṅgākhyaḥ pāṭil tātyājī mātulaḥ || 150 ||

patitapāvanaścāsau patrigrāmasamudbhavaḥ |
padavisr̥ṣṭagaṅgāmbhaḥ padāmbujanatāvanaḥ || 151 ||

parabrahmasvarūpī ca paramakaruṇālayaḥ |
paratattvapradīpaśca paramārthanivēdakaḥ || 152 ||

paramānandanisyandaḥ parañjyōtiḥ parātparaḥ |
paramēṣṭhī parandhāmā paramēśvaraḥ hyēva saḥ || 153 ||

paramasadguruścāsau paramācārya ucyatē |
paradharmabhayādbhaktān svē svē dharmē niyōjakaḥ || 154 ||

parārthaikāntasambhūtiḥ paramātmā parāgatiḥ |
pāpatāpaughasaṁhārī pāmaravyājapaṇḍitaḥ || 155 ||

pāpāddāsaṁ samākr̥ṣya puṇyamārga pravartakaḥ |
pipīlikāsukhānnadaḥ piśācēśva vyavasthitaḥ || 156 ||

putrakāmēṣṭhi yāgādēḥ r̥tē santānavardhanaḥ |
punarujjīvitaprētaḥ punarāvr̥ttināśakaḥ || 157 ||

punaḥ punarihāgamya bhaktēbhyaḥ sadgatipradaḥ |
puṇḍarīkāyatākṣaśca puṇyaśravaṇakīrtanaḥ || 158 ||

purandarādibhaktāgryaparitrāṇadhurandharaḥ |
purāṇapuruṣaścāsau purīśaḥ puruṣōttamaḥ || 159 ||

pūjāparāṅmukhaḥ pūrṇaḥ pūrṇavairāgyaśōbhitaḥ |
pūrṇānandasvarūpī ca tathā pūrṇakr̥pānidhiḥ || 160 ||

pūrṇacandrasamāhlādī pūrṇakāmaśca pūrvajaḥ |
praṇatapālanōdyuktaḥ praṇatārtiharastathā || 161 ||

pratyakṣadēvatāmūrtiḥ pratyagātmanidarśakaḥ |
prapannapārijātaśca prapannānāṁ parāgatiḥ || 162 ||

pramāṇātītacinmūrtiḥ pramādābhidhamr̥tyujit |
prasannavadanaścāsau prasādābhimukhadyutiḥ || 163 ||

praśastavāk praśāntātmā priyasatyamudāharan |
prēmadaḥ prēmavaśyaśca prēmamārgaikasādhanaḥ || 164 ||

bahurūpanigūḍhātmā baladr̥ptadamakṣamaḥ |
balātidarpabhayyājimahāgarvavibhañjanaḥ || 165 ||

budhasantōṣadaścaiva buddhaḥ budhajanāvanaḥ |
br̥hadbandhavimōktā ca br̥hadbhāravahakṣamaḥ || 166 ||

brahmakulasamudbhūtaḥ brahmacārivratasthitaḥ |
brahmānandāmr̥tēmagnaḥ brahmānandaḥ sa ēva ca || 167 ||

brahmānandalasaddr̥ṣṭiḥ brahmavādī br̥hacchravaḥ |
brāhmaṇastrīvisr̥ṣṭōlkātarjitaśvākr̥tistathā || 168 ||

brāhmaṇānāṁ maśīdisthaḥ brahmaṇyō brahmavittamaḥ |
bhaktadāsagaṇūprāṇamānavr̥ttyādirakṣakaḥ || 169 ||

bhaktātyantahitaiṣī ca bhaktāśritadayāparaḥ |
bhaktārthē dhr̥tadēhaśca bhaktārthē dagdhahastakaḥ || 170 ||

bhaktaparāgatiścāsau bhaktavatsala ēva ca |
bhaktamānasavāsī ca bhaktātisulabhastathā || 171 ||

bhaktabhavābdhipōtaśca bhagavān bhajatāṁ suhr̥t |
bhaktasarvasvahārī ca bhaktānugrahakātaraḥ || 172 ||

bhaktarāsnyādi sarvēṣāṁ amōghābhayasampradaḥ |
bhaktāvanasamarthaśca bhaktāvanadhurandharaḥ || 173 ||

bhaktabhāvaparādhīnaḥ bhaktātyantahitauṣadham |
bhaktāvanapratijñaśca bhajatāmiṣṭakāmadhuk || 174 ||

bhaktahr̥tpadmavāsī ca bhaktimārgapradarśakaḥ |
bhaktāśayavihārī ca bhaktasarvamalāpahaḥ || 175 ||

bhaktabōdhaikaniṣṭhaśca bhaktānāṁ sadgatipradaḥ |
bhadramārgapradarśī ca bhadraṁ bhadramiti bruvan || 176 ||

bhadraśravaśca bhannūmāyi sādhvīmahitaśāsanaḥ |
bhayasantrastakāpardē:’mōghābhayavarapradaḥ || 177 ||

bhayahīnō bhayatrātā bhayakr̥dbhayanāśanaḥ |
bhavavāridhipōtaśca bhavaluṇṭhanakōvidaḥ || 178 ||

bhasmadānanirastādhivyādhiduḥkhā:’śubhā:’khilaḥ |
bhasmasātkr̥tabhaktārī bhasmasātkr̥tamanmathaḥ || 179 ||

bhasmapūtamaśīdisthaḥ bhasmadagdhākhilāmayaḥ |
bhāgōji kuṣṭharōgaghnaḥ bhāṣākhilasuvēditaḥ || 180 ||

bhāṣyakr̥dbhāvagamyaśca bhārasarvaparigrahaḥ |
bhāgavatasahāyaśca bhāvanāśūnyataḥ sukhī || 181 ||

bhāgavatapradhānaśca tathā bhāgavatōttamaḥ |
bhāṭēdvēṣaṁ samākr̥ṣya bhaktiṁ tasmai pradattavān || 182 ||

bhillarūpēṇa dattāmbhaḥ bhikṣānnadānaśēṣabhuk |
bhikṣādharmamahārājō bhikṣaughadattabhōjanaḥ || 183 ||

bhīmāji kṣayapāpaghnastathā bhīmabalānvitaḥ |
bhītānāṁ bhītināśī ca tathā bhīṣaṇabhīṣaṇaḥ || 184 ||

bhīṣācālitasuryāgnimaghavanmr̥tyumārutaḥ |
bhuktimuktipradātā ca bhujagādrakṣitaprajaḥ || 185 ||

bhujaṅgarūpamāviśya sahasrajanapūjitaḥ |
bhuktvā bhōjanadātr̥̄ṇāṁ dagdhaprāguttarāśubhaḥ || 186 ||

bhūṭidvārā gr̥haṁ baddhvā kr̥tasarvamatālayaḥ |
bhūbhr̥tsamōpakārī ca bhūmā:’sau bhūśayastathā || 187 ||

bhūtaśaraṇyabhūtaśca bhūtātmā bhūtabhāvanaḥ |
bhūtaprētapiśācādīn dharmamārgē niyōjayan || 188 ||

bhr̥tyasyabhr̥tyasēvākr̥t bhr̥tyabhāravahastathā |
bhēkaṁ dattavaraṁ smr̥tvā sarpasyādapi rakṣakaḥ || 189 ||

bhōgaiśvaryēṣvasaktātmā bhaiṣajyēbhiṣajāṁvaraḥ |
markarūpēṇa bhaktasya rakṣaṇē tēna tāḍitaḥ || 190 ||

mantraghōṣamaśīdisthaḥ madābhimānavarjitaḥ |
madhupānabhr̥śāsaktiṁ divyaśaktyā vyapōhakaḥ || 191 ||

maśīdhyāṁ tulasīpūjāṁ agnihōtraṁ ca śāsakaḥ |
mahāvākyasudhāmagnaḥ mahābhāgavatastathā || 192 ||

mahānubhāvatējasvī mahāyōgēśvaraśca saḥ |
mahābhayaparitrātā mahātmā ca mahābalaḥ || 193 ||

mādhavarāyadēśpāṇḍē sakhyuḥ sāhāyyakr̥ttathā |
mānāpamānayōstulyaḥ mārgabandhuśca mārutiḥ || 194 ||

māyāmānuṣa rūpēṇa gūḍhaiśvaryaparātparaḥ |
mārgasthadēvasatkāraḥ kārya ityanuśāsitā || 195 ||

mārīgrastha būṭītrātā mārjālōcchiṣṭhabhōjanaḥ |
mirīkaraṁ sarpagaṇḍāt daivājñāptādvimōcayan || 196 ||

mitavāk mitabhuk caiva mitrēśatrausadāsamaḥ |
mīnātāyī prasūtyarthaṁ prēṣitāya rathaṁ dadat || 197 ||

muktasaṅga ānaṁvādī muktasaṁsr̥tibandhanaḥ |
muhurdēvāvatārādi nāmōccāraṇanivr̥taḥ || 198 ||

mūrtipūjānuśāstā ca mūrtimānapyamūrtimān |
mūlēśāstrī gurōrghōlapa mahārājasya rūpadhr̥t || 199 ||

mr̥tasūnuṁ samākr̥ṣya pūrvamātari yōjayan |
mr̥dālayanivāsī ca mr̥tyubhītivyapōhakaḥ || 200 ||

mēghaśyāmāyapūjārthaṁ śivaliṅgamupāharan |
mōhakalilatīrṇaśca mōhasaṁśayanāśakaḥ || 201 ||

mōhinīrājapūjāyāṁ kulkarṇyappā niyōjakaḥ |
mōkṣamārgasahāyaśca maunavyākhyāprabōdhakaḥ || 202 ||

yajñadānatapōniṣṭhaḥ yajñaśiṣṭhānnabhōjanaḥ |
yatīndriyamanōbuddhiḥ yatidharmasupālakaḥ || 203 ||

yatō vācō nivartantē tadānandasuniṣṭhitaḥ |
yatnātiśayasēvāpta gurupūrṇakr̥pābalaḥ || 204 ||

yathēcchasūkṣmasañcārī yathēṣṭadānadharmakr̥t |
yantrārūḍhaṁ jagatsarvaṁ māyayā bhrāmayatprabhuḥ || 205 ||

yamakiṅkarasantrasta sāmantasya sahāyakr̥t |
yamadūtaparikliṣṭapurandarasurakṣakaḥ || 206 ||

yamabhītivināśī ca yavanālayabhūṣaṇaḥ |
yaśasāpimahārājaḥ yaśaḥpūritabhārataḥ || 207 ||

yakṣarakṣaḥpiśācānāṁ sānnidhyādēvanāśakaḥ |
yuktabhōjananidraśca yugāntaracaritravit || 208 ||

yōgaśaktijitasvapnaḥ yōgamāyāsamāvr̥taḥ |
yōgavīkṣaṇasandattaparamānandamūrtimān || 209 ||

yōgibhirdhyānagamyaśca yōgakṣēmavahastathā |
rathasya rajatāśvēṣu hr̥tēṣvamlānamānasaḥ || 210 ||

rasaśca rasasārajñaḥ rasanārasajicca saḥ |
rasō:’pyasya paraṁ dr̥ṣṭvā nivartitamahāyaśaḥ || 211 ||

rakṣaṇātpōṣaṇātsarvapitr̥mātr̥guruprabhuḥ |
rāgadvēṣaviyuktātmā rākācandrasamānanaḥ || 212 ||

rājīvalōcanaścaiṣaḥ rājabhiścābhivanditaḥ |
rāmabhaktiprapūrṇaśca rāmarūpapradarśakaḥ || 213 ||

rāmasārūpyalabdhaśca rāmasāyīti viśrutaḥ |
rāmadūtamayaścāsau rāmamantrōpadēśakaḥ || 214 ||

rāmamūrtyādiśaṅkartā rāsanēkulavardhanaḥ |
rudratulyaprakōpaśca rudrakōpadamakṣamaḥ || 215 ||

rudraviṣṇukr̥tābhēdaḥ rūpiṇīrūpyamōhajit |
rūpē rūpē cidātmānaṁ paśyadhvamiti bōdhakaḥ || 216 ||

rūpādrūpāntaraṁ yātō:’mr̥ta ityabhayapradaḥ |
rēgē śiśōḥ tathāndhasya satāṅgati vidhāyakaḥ || 217 ||

rōgadāridryaduḥkhādīn bhasmadānēna vārayan |
rōdanātārdracittaśca rōmaharṣādavākr̥tiḥ || 218 ||

laghvāśī laghunidraśca labdhāśvagrāmaṇistutaḥ |
laguḍōddhr̥tarōhillāstambhanāddarpanāśakaḥ || 219 ||

lalitādbhutacāritraḥ lakṣmīnārāyaṇastathā |
līlāmānuṣadēhasthō līlāmānuṣakarmakr̥t || 220 ||

lēlēśāstri śrutiprītyā maśīdi vēdaghōṣaṇaḥ |
lōkābhirāmō lōkēśō lōlupatvavivarjitaḥ || 221 ||

lōkēṣu viharaṁścāpi saccidānandasaṁsthitaḥ |
lōṇivārṇyagaṇūdāsaṁ mahāpāyādvimōcakaḥ || 222 ||

vastravadvapurudvīkṣya svēcchatyaktakalēbaraḥ |
vastravaddēhamutsr̥jya punardēhaṁ praviṣṭavān || 223 ||

vandhyādōṣavimuktyarthaṁ tadvastrē nārikēladaḥ |
vāsudēvaikasantuṣṭiḥ vādadvēṣamadā:’priyaḥ || 224 ||

vidyāvinayasampannō vidhēyātmā ca vīryavān |
viviktadēśasēvī ca viśvabhāvanabhāvitaḥ || 225 ||

viśvamaṅgalamāṅgalyō viṣayāt saṁhr̥tēndriyaḥ |
vītarāgabhayakrōdhaḥ vr̥ddhāndhēkṣaṇasampradaḥ || 226 ||

vēdāntāmbujasūryaśca vēdisthāgnivivardhanaḥ |
vairāgyapūrṇacāritraḥ vaikuṇṭhapriyakarmakr̥t || 227 ||

vaihāyasagatiścāsau vyāmōhapraśamauṣadham |
śatrucchēdaikamantraṁ sa śaraṇāgatavatsalaḥ || 228 ||

śaraṇāgatabhīmājīśvāndhabhēkādirakṣakaḥ |
śarīrasthā:’śarīrasthaḥ śarīrānēkasambhr̥taḥ || 229 ||

śaśvatparārthasarvēhaḥ śarīrakarmakēvalaḥ |
śāśvatadharmagōptā ca śāntidāntivibhūṣitaḥ || 230 ||

śirastambhitagaṅgāmbhaḥ śāntākāraḥ sa ēva ca |
śiṣṭadharmamanuprāpya maulānā pādasēvitaḥ || 231 ||

śivadaḥ śivarūpaśca śivaśaktiyutastathā |
śirīyānasutōdvāhaṁ yathōktaṁ paripūrayan || 232 ||

śītōṣṇasukhaduḥkhēṣu samaḥ śītalavāksudhaḥ |
śirḍinyastagurōrdēhaḥ śirḍityaktakalēbaraḥ || 233 ||

śuklāmbaradharaścaiva śuddhasattvaguṇasthitaḥ |
śuddhajñānasvarūpaśca śubhā:’śubhavivarjitaḥ || 234 ||

śubhramārgēṇa nētā nr̥̄n tadviṣṇōḥ paramaṁ padam |
śēlugurukulēvāsī śēṣaśāyī tathaiva ca || 235 ||

śrīkaṇṭhaḥ śrīkaraḥ śrīmān śrēṣṭhaḥ śrēyōvidhāyakaḥ |
śrutismr̥tiśirōratnavibhūṣitapadāmbujaḥ || 236 ||

śrēyān svadharma ityuktvā svēsvēdharmaniyōjakaḥ |
sakhārāmasaśiṣyaśca sakalāśrayakāmaduk || 237 ||

saguṇōnirguṇaścaiva saccidānandamūrtimān |
sajjanamānasavyōmarājamānasudhākaraḥ || 238 ||

satkarmanirataścāsau satsantānavarapradaḥ |
satyavrataśca satyaṁ ca satsulabhō:’nyadurlabhaḥ || 239 ||

satyavāk satyasaṅkalpaḥ satyadharmaparāyaṇaḥ |
satyaparākramaścāsau satyadraṣṭā sanātanaḥ || 240 ||

satyanārāyaṇaścāsau satyatattvaprabōdhakaḥ |
satpuruṣaḥ sadācāraḥ sadāparahitērataḥ || 241 ||

sadākṣiptanijānandaḥ sadānandaśca sadguruḥ |
sadājanahitōdyuktaḥ sadātmā ca sadāśivaḥ || 242 ||

sadārdracittaḥ sadrūpī sadāśrayaḥ sadājitaḥ |
sanyāsayōgayuktātmā sanmārgasthāpanavrataḥ || 243 ||

sabījaṁ phalamādāya nirbījaṁ pariṇāmakaḥ |
samaduḥkhasukhasvasthaḥ samalōṣṭāśmakāñcanaḥ || 244 ||

samarthasadguruśrēṣṭhaḥ samānarahitaśca saḥ |
samāśritajanatrāṇavratapālanatatparaḥ || 245 ||

samudrasamagāmbhīryaḥ saṅkalparahitaśca saḥ |
saṁsāratāpahāryaṅghriḥ tathā saṁsāravarjitaḥ || 246 ||

saṁsārōttāranāmā ca sarōjadalakōmalaḥ |
sarpādibhayahārī ca sarparūpē:’pyavasthitaḥ || 247 ||

sarvakarmaphalatyāgī sarvatrasamavasthitaḥ |
sarvataḥpāṇipādaśca sarvatō:’kṣiśirōmukhaḥ || 248 ||

sarvataḥśrutimanmūrtiḥ sarvamāvr̥tyasaṁsthitaḥ |
sarvadharmasamatrātā sarvadharmasupūjitaḥ || 249 ||

sarvadharmān parityajya gurvīśaṁ śaraṇaṁ gataḥ |
sarvadhīsākṣibhūtaśca sarvanāmābhisūcitaḥ || 250 ||

sarvabhūtāntarātmā ca sarvabhūtāśayasthitaḥ |
sarvabhūtādivāsaśca sarvabhūtahitērataḥ || 251 ||

sarvabhūtātmabhūtātmā sarvabhūtasuhr̥cca saḥ |
sarvabhūtaniśōnnidraḥ sarvabhūtasamādr̥taḥ || 252 ||

sarvajñaḥ sarvavit sarvaḥ sarvamatasusammataḥ |
sarvabrahmamayaṁ draṣṭā sarvaśaktyupabr̥ṁhitaḥ || 253 ||

sarvasaṅkalpasanyāsī tathā sarvasaṅgavivarjitaḥ |
sarvalōkaśaraṇyaśca sarvalōkamahēśvaraḥ || 254 ||

sarvēśaḥ sarvarūpī ca sarvaśatrunibarhaṇaḥ |
sarvaiśvaryaikamantraṁ ca sarvēpsitaphalapradaḥ || 255 ||

sarvōpakārakārī ca sarvōpāsyapadāmbujaḥ |
sahasraśirṣamūrtiśca sahasrākṣaḥ sahasrapāt || 256 ||

sahasranāmasuślāghī sahasranāmalakṣitaḥ |
sākārō:’pi nirākāraḥ sākārārcāsumānitaḥ || 257 ||

(*- sādhujanaparitrātā sādhupōṣakastathaiva ca | -*)

sāyīti sajjānaiḥ prōktaḥ sāyīdēvaḥ sa ēva hi |
sāyīrāṁ sāyināthaśca sāyīśaḥ sāyisattamaḥ || 258 ||

sālōkyasārṣṭisāmīpyasāyujyapadadāyakaḥ |
sākṣātkr̥tahariprītyā sarvaśaktiyutaśca saḥ || 259 ||

sākṣātkārapradātā ca sākṣānmanmathamardanaḥ |
siddhēśaḥ siddhasaṅkalpaḥ siddhidaḥ siddhavāṅmukhaḥ || 260 ||

sukr̥taduṣkr̥tātītaḥ sukhēṣuvigataspr̥haḥ |
sukhaduḥkhasamaścaiva sudhāsyandimukhōjvalaḥ || 261 ||

svēcchāmātrajaḍaddēhaḥ svēcchōpāttatanustathā |
svīkr̥tabhaktarōgaśca svēmahimnipratiṣṭhitaḥ || 262 ||

harisāṭhē tathā nānāṁ kāmādēḥ parirakṣakaḥ |
harṣāmarṣabhayōdvēgairnirmuktavimalāśayaḥ || 263 ||

hindumusliṁsamūhānāṁ maitrīkaraṇatatparaḥ |
hūṅkārēṇaiva sukṣipraṁ stabdhapracaṇḍamārutaḥ || 264 ||

hr̥dayagranthibhēdī ca hr̥dayagranthivarjitaḥ |
kṣāntānantadaurjanyaḥ kṣitipālādisēvitaḥ |
kṣipraprasādadātā ca kṣētrīkr̥tasvaśirḍikaḥ || 265 ||

iti śrī sāyi sahasranāma stōtram ||


See more śrī sāībābā stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed