Sri Vikhanasa Padaravinda Stotram – śrī vikhanasa pādāravinda stōtram


vasanta cūtāruṇa pallavābhaṁ
dhvajābja vajrāṅkuśa cakracihnam |
vaikhānasācāryapadāravindaṁ
yōgīndravandyaṁ śaraṇaṁ prapadyē || 1 ||

pratyupta gārutmata ratnapāda
sphuradvicitrāsanasanniviṣṭam |
vaikhānasācāryapadāravindaṁ
siṁhāsanasthaṁ śaraṇaṁ prapadyē || 2 ||

prataptacāmīkara nūpurāḍhyaṁ
karpūra kāśmīraja paṅkaraktam |
vaikhānasācāryapadāravindaṁ
sadarcitaṁ taccaraṇaṁ prapadyē || 3 ||

surēndradikpāla kirīṭajuṣṭa-
-ratnāṁśu nīrājana śōbhamānam |
vaikhānasācāryapadāravindaṁ
surēndravandyaṁ śaraṇaṁ prapadyē || 4 ||

ikṣvākumāndhātr̥dilīpamukhya-
-mahīśamaulisthakirīṭajuṣṭam |
vaikhānasācāryapadāravindaṁ
mahīśavandyaṁ śaraṇaṁ prapadyē || 5 ||

marīcimukhyairbhr̥gukaśyapātri-
-munīndravandyairabhipūjitaṁ tat |
vaikhānasācāryapadāravindaṁ
munīndravandyaṁ śaraṇaṁ prapadyē || 6 ||

anēkamuktāmaṇividrumaiśca
vaiḍhūryahēmnākr̥ta pādukastham |
vaikhānasācāryapadāravindaṁ
tatpādukasthaṁ śaraṇaṁ prapadyē || 7 ||

ditēḥ sutānāṁ karapallavābhyāṁ
saṁlālitaṁ tatsurapuṅgavānām |
vaikhānasācāryapadāravindaṁ
surārivandyaṁ śaraṇaṁ prapadyē || 8 ||

kṣētrāṇi tīrthāni vanāni bhūmau
tīrthāni kurvadrajasōtthitēna |
vaikhānasācāryapadāravindaṁ
sañcāritaṁ taṁ śaraṇaṁ prapadyē || 9 ||

dīnaṁ bhavāmbhōdhigataṁ nr̥śaṁsaṁ
vaikhānasācārya surārthanīyaiḥ |
tvatpādapadmōtthamarandavarṣai-
-rdōṣākaraṁ māṁ kr̥payā:’bhiṣiñca || 10 ||

vaikhānasācāryapadāṅkitaṁ yaḥ
paṭhēddharērarcanayāgakālē |
suputrapautrān labhatē ca kīrtiṁ
āyuṣyamārōgyamalōlupatvam || 11 ||

ēṣāmāsīdādi vaikhānasānāṁ
janmakṣētrē naimiśāraṇyabhūmiḥ |
dēvō yēṣāṁ dēvakī puṇyarāśiḥ
tēṣāṁ pādadvandvapadmaṁ prapadyē || 12 ||

bhavyāya maunivaryāya paripūtāya vāgminē |
yōgaprabhā samētāya śrīmadvikhanasē namaḥ || 13 ||

lakṣmīvallabha saṅkalpavallabhāya mahātmanē |
śrīmadvikhanasē bhūyāt nityaśrīḥ nityamaṅgalam || 14 ||

nārāyaṇaṁ sakamalaṁ sakalāmarēndraṁ
vaikhānasaṁ mama guruṁ nigamāgamēndram |
bhr̥gvātrikaśyapamarīci mukhānmunīndrān
sarvānahaṁ kulagurūn praṇamāmi mūrdhnā || 15 ||

iti śrī vikhanasa pādāravinda stōtram |


See more śrī vikhanasa stōtrāṇi for chanting.


గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed