Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
aruṇa uvāca |
namastē gaṇanāthāya tējasāṁ patayē namaḥ |
anāmayāya dēvēśa ātmanē tē namō namaḥ || 1 ||
brahmaṇāṁ patayē tubhyaṁ jīvānāṁ patayē namaḥ |
ākhuvāhanagāyaiva saptāśvāya namō namaḥ || 2 ||
svānandavāsinē tubhyaṁ sauralōkanivāsinē |
caturbhujadharāyaiva sahasrakiraṇāya ca || 3 ||
siddhibuddhipatē tubhyaṁ sañjñānāthāya tē namaḥ |
vighnahantrē tamōhantrē hērambāya namō namaḥ || 4 ||
anantavibhavāyaiva nāmarūpapradhāriṇē |
māyācālaka sarvēśa sarvapūjyāya tē namaḥ || 5 ||
graharājāya dīptīnāṁ dīptidāya yaśasvinē |
gaṇēśāya parēśāya vighnēśāya namō namaḥ || 6 ||
vivasvatē bhānavē tē ravayē jyōtiṣāṁ patē |
lambōdaraikadantāya mahōtkaṭāya tē namaḥ || 7 ||
yaḥ sūryō vikaṭaḥ sō:’pi na bhēdō dr̥śyatē kadā |
bhaktiṁ dēhi gajāsya tvaṁ tvadīyāṁ mē namō namaḥ || 8 ||
kiṁ staumi tvāṁ gaṇādhīśa yōgākārasvarūpiṇam |
caturdhā bhajya svātmānaṁ khēlasi tvaṁ na saṁśayaḥ || 9 ||
ēvaṁ svasya stutiṁ śrutvā vikaṭō rūpamādadhē |
vāmāṅgē sañjñayā yuktaṁ gajavaktrādicihnitam || 10 ||
taṁ dr̥ṣṭvā praṇanāmāthānūrurharṣasamanvitaḥ |
taṁ jagāda gaṇādhīśō varaṁ vr̥ṇu hr̥dīpsitam || 11 ||
tvayā kr̥tamidaṁ stōtraṁ sarvasiddhipradāyakam |
bhaviṣyati na sandēhaścintitaṁ sa labhēt param || 12 ||
śr̥ṇuyādvā japēdvā:’pi tasya kiñcinna durlabham |
bhaviṣyati mahāpakṣin mama santōṣakārakam || 13 ||
iti śrīmanmudgalē mahāpurāṇē ṣaṣṭhē khaṇḍē aruṇa kr̥ta śrī bhānuvināyaka stōtram ||
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.