Sri Bhanu Vinayaka Stotram – śrī bhānuvināyaka stōtram


aruṇa uvāca |
namastē gaṇanāthāya tējasāṁ patayē namaḥ |
anāmayāya dēvēśa ātmanē tē namō namaḥ || 1 ||

brahmaṇāṁ patayē tubhyaṁ jīvānāṁ patayē namaḥ |
ākhuvāhanagāyaiva saptāśvāya namō namaḥ || 2 ||

svānandavāsinē tubhyaṁ sauralōkanivāsinē |
caturbhujadharāyaiva sahasrakiraṇāya ca || 3 ||

siddhibuddhipatē tubhyaṁ sañjñānāthāya tē namaḥ |
vighnahantrē tamōhantrē hērambāya namō namaḥ || 4 ||

anantavibhavāyaiva nāmarūpapradhāriṇē |
māyācālaka sarvēśa sarvapūjyāya tē namaḥ || 5 ||

graharājāya dīptīnāṁ dīptidāya yaśasvinē |
gaṇēśāya parēśāya vighnēśāya namō namaḥ || 6 ||

vivasvatē bhānavē tē ravayē jyōtiṣāṁ patē |
lambōdaraikadantāya mahōtkaṭāya tē namaḥ || 7 ||

yaḥ sūryō vikaṭaḥ sō:’pi na bhēdō dr̥śyatē kadā |
bhaktiṁ dēhi gajāsya tvaṁ tvadīyāṁ mē namō namaḥ || 8 ||

kiṁ staumi tvāṁ gaṇādhīśa yōgākārasvarūpiṇam |
caturdhā bhajya svātmānaṁ khēlasi tvaṁ na saṁśayaḥ || 9 ||

ēvaṁ svasya stutiṁ śrutvā vikaṭō rūpamādadhē |
vāmāṅgē sañjñayā yuktaṁ gajavaktrādicihnitam || 10 ||

taṁ dr̥ṣṭvā praṇanāmāthānūrurharṣasamanvitaḥ |
taṁ jagāda gaṇādhīśō varaṁ vr̥ṇu hr̥dīpsitam || 11 ||

tvayā kr̥tamidaṁ stōtraṁ sarvasiddhipradāyakam |
bhaviṣyati na sandēhaścintitaṁ sa labhēt param || 12 ||

śr̥ṇuyādvā japēdvā:’pi tasya kiñcinna durlabham |
bhaviṣyati mahāpakṣin mama santōṣakārakam || 13 ||

iti śrīmanmudgalē mahāpurāṇē ṣaṣṭhē khaṇḍē aruṇa kr̥ta śrī bhānuvināyaka stōtram ||


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed