Sri Mayuresha Stuthi – śrī mayūrēśa stutiḥ


dēvarṣaya ūcuḥ |
namastē śikhivāhāya mayūradhvajadhāriṇē |
mayūrēśvaranāmnē vai gaṇēśāya namō namaḥ || 1 ||

anāthānāṁ praṇāthāya gatāhaṅkāriṇāṁ patē |
māyāpracālakāyaiva vighnēśāya namō namaḥ || 2 ||

sarvānandapradātrē tē sadā svānandavāsinē |
svasvadharmaratānāṁ ca pālakāya namō namaḥ || 3 ||

anādayē parēśāya daityadānavamardinē |
vidharmasthasvabhāvānāṁ hartrē vikaṭa tē namaḥ || 4 ||

śivaputrāya sarvēṣāṁ mātrē pitrē namō namaḥ |
pārvatīnandanāyaiva skandāgraja namō namaḥ || 5 ||

nānāvatārarūpaistu viśvasaṁsthākarāya tē |
kāśyapāya namastubhyaṁ śēṣaputrāya tē namaḥ || 6 ||

sindhuhantrē ca hērambāya paraśudharāya tē |
dēvadēvēśa pālāya brahmaṇāṁ patayē namaḥ || 7 ||

yōgēśāya suśāntibhyaḥ śāntidātrē kr̥pālavē |
anantānanabāhō tē:’nantōdara namō namaḥ || 8 ||

anantavibhavāyaiva cittavr̥ttipracālaka |
sarvahr̥tsthāya sarvēṣāṁ pūjyāya tē namō namaḥ || 9 ||

sarvādipūjyarūpāya jyēṣṭharājāya tē namaḥ |
gaṇānāṁ patayē caiva siddhibuddhivarāya ca || 10 ||

kiṁ stumastvāṁ mayūrēśa yatra vēdādayaḥ prabhō |
yōginaḥ śāntimāpannā atō namāmahē vayam || 11 ||

tēna tuṣṭō bhava svāmin dayāghana pravartaka |
tvadīyāṅgasamudbhūtān rakṣa nō nityadā prabhō || 12 ||

ēvaṁ stutvā praṇēmustaṁ tatō dēvō:’bravīn sa tān |
varān vr̥ṇuta dēvēśā munibhiśca samanvitāḥ || 13 ||

bhavatkr̥tamidaṁ stōtraṁ sarvasiddhipradāyakam |
bhaviṣyati mahābhāgā mama prītivivardhanam || 14 ||

yaḥ paṭhēcchr̥ṇuyādvāpi śrāvayētsa labhat parām |
bhuktiṁ muktiṁ madīyāṁ tu narō bhaktiṁ na saṁśayaḥ || 15 ||

iti śrīmanmudgalē mahāpurāṇē ṣaṣṭhē khaṇḍē śrī mayūrēśa stutiḥ |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed