Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dēvarṣaya ūcuḥ |
namastē śikhivāhāya mayūradhvajadhāriṇē |
mayūrēśvaranāmnē vai gaṇēśāya namō namaḥ || 1 ||
anāthānāṁ praṇāthāya gatāhaṅkāriṇāṁ patē |
māyāpracālakāyaiva vighnēśāya namō namaḥ || 2 ||
sarvānandapradātrē tē sadā svānandavāsinē |
svasvadharmaratānāṁ ca pālakāya namō namaḥ || 3 ||
anādayē parēśāya daityadānavamardinē |
vidharmasthasvabhāvānāṁ hartrē vikaṭa tē namaḥ || 4 ||
śivaputrāya sarvēṣāṁ mātrē pitrē namō namaḥ |
pārvatīnandanāyaiva skandāgraja namō namaḥ || 5 ||
nānāvatārarūpaistu viśvasaṁsthākarāya tē |
kāśyapāya namastubhyaṁ śēṣaputrāya tē namaḥ || 6 ||
sindhuhantrē ca hērambāya paraśudharāya tē |
dēvadēvēśa pālāya brahmaṇāṁ patayē namaḥ || 7 ||
yōgēśāya suśāntibhyaḥ śāntidātrē kr̥pālavē |
anantānanabāhō tē:’nantōdara namō namaḥ || 8 ||
anantavibhavāyaiva cittavr̥ttipracālaka |
sarvahr̥tsthāya sarvēṣāṁ pūjyāya tē namō namaḥ || 9 ||
sarvādipūjyarūpāya jyēṣṭharājāya tē namaḥ |
gaṇānāṁ patayē caiva siddhibuddhivarāya ca || 10 ||
kiṁ stumastvāṁ mayūrēśa yatra vēdādayaḥ prabhō |
yōginaḥ śāntimāpannā atō namāmahē vayam || 11 ||
tēna tuṣṭō bhava svāmin dayāghana pravartaka |
tvadīyāṅgasamudbhūtān rakṣa nō nityadā prabhō || 12 ||
ēvaṁ stutvā praṇēmustaṁ tatō dēvō:’bravīn sa tān |
varān vr̥ṇuta dēvēśā munibhiśca samanvitāḥ || 13 ||
bhavatkr̥tamidaṁ stōtraṁ sarvasiddhipradāyakam |
bhaviṣyati mahābhāgā mama prītivivardhanam || 14 ||
yaḥ paṭhēcchr̥ṇuyādvāpi śrāvayētsa labhat parām |
bhuktiṁ muktiṁ madīyāṁ tu narō bhaktiṁ na saṁśayaḥ || 15 ||
iti śrīmanmudgalē mahāpurāṇē ṣaṣṭhē khaṇḍē śrī mayūrēśa stutiḥ |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.