Aranya Kanda Sarga 55 – araṇyakāṇḍa pañcapañcāśaḥ sargaḥ (55)


|| sītāvilōbhanōdyamaḥ ||

sandiśya rākṣasān ghōrān rāvaṇō:’ṣṭau mahābalān |
ātmānaṁ buddhivaiklavyāt kr̥takr̥tyamamanyata || 1 ||

sa cintayānō vaidēhīṁ kāmabāṇasamarpitaḥ |
pravivēśa gr̥haṁ ramyaṁ sītāṁ draṣṭumabhitvaran || 2 ||

sa praviśya tu tadvēśma rāvaṇō rākṣasādhipaḥ |
apaśyadrākṣasīmadhyē sītāṁ śōkaparāyaṇām || 3 ||

aśrupūrṇamukhīṁ dīnāṁ śōkabhārābhipīḍitām |
vāyuvēgairivākrāntāṁ majjantīṁ nāvamarṇavē || 4 ||

mr̥gayūthaparibhraṣṭāṁ mr̥gīṁ śvabhirivāvr̥tām |
adhōmukhamukhīṁ sītāmabhyētya ca niśācaraḥ || 5 ||

tāṁ tu śōkaparāṁ dīnāmavaśāṁ rākṣasādhipaḥ |
sa balāddarśayāmāsa gr̥haṁ dēvagr̥hōpamam || 6 ||

harmyaprāsādasambādhaṁ strīsahasraniṣēvitam |
nānāpakṣigaṇairjuṣṭaṁ nānāratnasamanvitam || 7 ||

kāñcanaistāpanīyaiśca sphāṭikai rājatairapi |
vajravaiḍūryacitraiśca stambhairdr̥ṣṭimanōharaiḥ || 8 ||

divyadundubhinirhrādaṁ taptakāñcanatōraṇam |
sōpānaṁ kāñcanaṁ citramārurōha tayā saha || 9 ||

dāntikā rājatāścaiva gavākṣāḥ priyadarśanāḥ |
hēmajālāvr̥tāścāsaṁstatra prāsādapaṅktayaḥ || 10 ||

sudhāmaṇivicitrāṇi bhūmibhāgāni sarvaśaḥ |
daśagrīvaḥ svabhavanē prādarśayata maithilīm || 11 ||

dīrghikāḥ puṣkariṇyaśca nānāvr̥kṣasamanvitāḥ |
rāvaṇō darśayāmāsa sītāṁ śōkaparāyaṇām || 12 ||

darśayitvā tu vaidēhyāḥ kr̥tsnaṁ tadbhavanōttamam |
uvāca vākyaṁ pāpātmā sītāṁ lōbhitumicchayā || 13 ||

daśa rākṣasakōṭyaśca dvāviṁśatirathāparāḥ |
tēṣāṁ prabhurahaṁ sītē sarvēṣāṁ bhīmakarmaṇām || 14 ||

varjayitvā jarāvr̥ddhān bālāṁśca rajanīcarān |
sahasramēkamēkasya mama kāryapuraḥsaram || 15 ||

yadidaṁ rājatantraṁ mē tvayi sarvaṁ pratiṣṭhitam |
jīvitaṁ ca viśālākṣi tvaṁ mē prāṇairgarīyasī || 16 ||

bahūnāṁ strīsahasrāṇāṁ mama yō:’sau parigrahaḥ |
tāsāṁ tvamīśvarā sītē mama bhāryā bhava priyē || 17 ||

sādhu kiṁ tē:’nyathā buddhyā rōcayasva vacō mama |
bhajasva mā:’bhitaptasya prasādaṁ kartumarhasi || 18 ||

parikṣiptā sahasrēṇa laṅkēyaṁ śatayōjanā |
nēyaṁ dharṣayituṁ śakyā sēndrairapi surāsuraiḥ || 19 ||

na dēvēṣu na yakṣēṣu na gandharvēṣu pakṣiṣu |
ahaṁ paśyāmi lōkēṣu yō mē vīryasamō bhavēt || 20 ||

rājyabhraṣṭēna dīnēna tāpasēna gatāyuṣā |
kiṁ kariṣyasi rāmēṇa mānuṣēṇālpatējasā || 21 ||

bhajasva sītē māmēva bhartāhaṁ sadr̥śastava |
yauvanaṁ hyadhruvaṁ bhīru ramasvēha mayā saha || 22 ||

darśanē mā kr̥thā buddhiṁ rāghavasya varānanē |
kā:’sya śaktirihāgantumapi sītē manōrathaiḥ || 23 ||

na śakyō vāyurākāśē pāśairbaddhuṁ mahājavaḥ |
dīpyamānasya cāpyagnērgrahītuṁ vimalāṁ śikhām || 24 ||

trayāṇāmapi lōkānāṁ na taṁ paśyāmi śōbhanē |
vikramēṇa nayēdyastvāṁ madbāhuparipālitām || 25 ||

laṅkāyāṁ sumahadrājyamidaṁ tvamanupālaya |
tvatprēṣyā madvidhāścaiva dēvāścāpi carācarāḥ || 26 ||

abhiṣēkōdakaklinnā tuṣṭā ca ramayasva mām |
duṣkr̥taṁ yatpurā karma vanavāsēna tadgatam || 27 ||

yaśca tē sukr̥tō dharmastasyēha phalamāpnuhi |
iha mālyāni sarvāṇi divyagandhāni maithilī || 28 ||

bhūṣaṇāni ca mukhyāni sēvasva ca mayā saha |
puṣpakaṁ nāma suśrōṇi bhrāturvaiśravaṇasya mē || 29 ||

vimānaṁ sūryasaṅkāśaṁ tarasā nirjitaṁ mayā |
viśālaṁ ramaṇīyaṁ ca tadvimānamanuttamam || 30 ||

tatra sītē mayā sārdhaṁ viharasva yathāsukham |
vadanaṁ padmasaṅkāśaṁ vimalaṁ cārudarśanam || 31 ||

śōkārtaṁ tu varārōhē na bhrājati varānanē |
ēvaṁ vadati tasmin sā vastrāntēna varāṅganā || 32 ||

pidhāyēndunibhaṁ sītā mukhamaśrūṇyavartayat |
dhyāyantīṁ tāmivāsvasthāṁ dīnāṁ cintāhataprabhām || 33 ||

uvāca vacanaṁ pāpō rāvaṇō rākṣasēśvaraḥ |
alaṁ vrīḍēna vaidēhi dharmalōpakr̥tēna ca || 34 ||

ārṣō:’yaṁ daivaniṣyandō yastvāmabhigamiṣyati |
ētau pādau mayā snigdhau śirōbhiḥ paripīḍitau || 35 ||

prasādaṁ kuru mē kṣipraṁ vaśyō dāsō:’hamasmi tē |
imāḥ śūnyā mayā vācaḥ śuṣyamāṇēna bhāṣitāḥ |
na cāpi rāvaṇaḥ kāñcinmūrdhnā strīṁ praṇamēta ha || 36 ||

ēvamuktvā daśagrīvō maithīlīṁ janakātmajām |
kr̥tāntavaśamāpannō mamēyamiti manyatē || 37 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē pañcapañcāśaḥ sargaḥ || 55 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed