Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītāvilōbhanōdyamaḥ ||
sandiśya rākṣasān ghōrān rāvaṇō:’ṣṭau mahābalān |
ātmānaṁ buddhivaiklavyāt kr̥takr̥tyamamanyata || 1 ||
sa cintayānō vaidēhīṁ kāmabāṇasamarpitaḥ |
pravivēśa gr̥haṁ ramyaṁ sītāṁ draṣṭumabhitvaran || 2 ||
sa praviśya tu tadvēśma rāvaṇō rākṣasādhipaḥ |
apaśyadrākṣasīmadhyē sītāṁ śōkaparāyaṇām || 3 ||
aśrupūrṇamukhīṁ dīnāṁ śōkabhārābhipīḍitām |
vāyuvēgairivākrāntāṁ majjantīṁ nāvamarṇavē || 4 ||
mr̥gayūthaparibhraṣṭāṁ mr̥gīṁ śvabhirivāvr̥tām |
adhōmukhamukhīṁ sītāmabhyētya ca niśācaraḥ || 5 ||
tāṁ tu śōkaparāṁ dīnāmavaśāṁ rākṣasādhipaḥ |
sa balāddarśayāmāsa gr̥haṁ dēvagr̥hōpamam || 6 ||
harmyaprāsādasambādhaṁ strīsahasraniṣēvitam |
nānāpakṣigaṇairjuṣṭaṁ nānāratnasamanvitam || 7 ||
kāñcanaistāpanīyaiśca sphāṭikai rājatairapi |
vajravaiḍūryacitraiśca stambhairdr̥ṣṭimanōharaiḥ || 8 ||
divyadundubhinirhrādaṁ taptakāñcanatōraṇam |
sōpānaṁ kāñcanaṁ citramārurōha tayā saha || 9 ||
dāntikā rājatāścaiva gavākṣāḥ priyadarśanāḥ |
hēmajālāvr̥tāścāsaṁstatra prāsādapaṅktayaḥ || 10 ||
sudhāmaṇivicitrāṇi bhūmibhāgāni sarvaśaḥ |
daśagrīvaḥ svabhavanē prādarśayata maithilīm || 11 ||
dīrghikāḥ puṣkariṇyaśca nānāvr̥kṣasamanvitāḥ |
rāvaṇō darśayāmāsa sītāṁ śōkaparāyaṇām || 12 ||
darśayitvā tu vaidēhyāḥ kr̥tsnaṁ tadbhavanōttamam |
uvāca vākyaṁ pāpātmā sītāṁ lōbhitumicchayā || 13 ||
daśa rākṣasakōṭyaśca dvāviṁśatirathāparāḥ |
tēṣāṁ prabhurahaṁ sītē sarvēṣāṁ bhīmakarmaṇām || 14 ||
varjayitvā jarāvr̥ddhān bālāṁśca rajanīcarān |
sahasramēkamēkasya mama kāryapuraḥsaram || 15 ||
yadidaṁ rājatantraṁ mē tvayi sarvaṁ pratiṣṭhitam |
jīvitaṁ ca viśālākṣi tvaṁ mē prāṇairgarīyasī || 16 ||
bahūnāṁ strīsahasrāṇāṁ mama yō:’sau parigrahaḥ |
tāsāṁ tvamīśvarā sītē mama bhāryā bhava priyē || 17 ||
sādhu kiṁ tē:’nyathā buddhyā rōcayasva vacō mama |
bhajasva mā:’bhitaptasya prasādaṁ kartumarhasi || 18 ||
parikṣiptā sahasrēṇa laṅkēyaṁ śatayōjanā |
nēyaṁ dharṣayituṁ śakyā sēndrairapi surāsuraiḥ || 19 ||
na dēvēṣu na yakṣēṣu na gandharvēṣu pakṣiṣu |
ahaṁ paśyāmi lōkēṣu yō mē vīryasamō bhavēt || 20 ||
rājyabhraṣṭēna dīnēna tāpasēna gatāyuṣā |
kiṁ kariṣyasi rāmēṇa mānuṣēṇālpatējasā || 21 ||
bhajasva sītē māmēva bhartāhaṁ sadr̥śastava |
yauvanaṁ hyadhruvaṁ bhīru ramasvēha mayā saha || 22 ||
darśanē mā kr̥thā buddhiṁ rāghavasya varānanē |
kā:’sya śaktirihāgantumapi sītē manōrathaiḥ || 23 ||
na śakyō vāyurākāśē pāśairbaddhuṁ mahājavaḥ |
dīpyamānasya cāpyagnērgrahītuṁ vimalāṁ śikhām || 24 ||
trayāṇāmapi lōkānāṁ na taṁ paśyāmi śōbhanē |
vikramēṇa nayēdyastvāṁ madbāhuparipālitām || 25 ||
laṅkāyāṁ sumahadrājyamidaṁ tvamanupālaya |
tvatprēṣyā madvidhāścaiva dēvāścāpi carācarāḥ || 26 ||
abhiṣēkōdakaklinnā tuṣṭā ca ramayasva mām |
duṣkr̥taṁ yatpurā karma vanavāsēna tadgatam || 27 ||
yaśca tē sukr̥tō dharmastasyēha phalamāpnuhi |
iha mālyāni sarvāṇi divyagandhāni maithilī || 28 ||
bhūṣaṇāni ca mukhyāni sēvasva ca mayā saha |
puṣpakaṁ nāma suśrōṇi bhrāturvaiśravaṇasya mē || 29 ||
vimānaṁ sūryasaṅkāśaṁ tarasā nirjitaṁ mayā |
viśālaṁ ramaṇīyaṁ ca tadvimānamanuttamam || 30 ||
tatra sītē mayā sārdhaṁ viharasva yathāsukham |
vadanaṁ padmasaṅkāśaṁ vimalaṁ cārudarśanam || 31 ||
śōkārtaṁ tu varārōhē na bhrājati varānanē |
ēvaṁ vadati tasmin sā vastrāntēna varāṅganā || 32 ||
pidhāyēndunibhaṁ sītā mukhamaśrūṇyavartayat |
dhyāyantīṁ tāmivāsvasthāṁ dīnāṁ cintāhataprabhām || 33 ||
uvāca vacanaṁ pāpō rāvaṇō rākṣasēśvaraḥ |
alaṁ vrīḍēna vaidēhi dharmalōpakr̥tēna ca || 34 ||
ārṣō:’yaṁ daivaniṣyandō yastvāmabhigamiṣyati |
ētau pādau mayā snigdhau śirōbhiḥ paripīḍitau || 35 ||
prasādaṁ kuru mē kṣipraṁ vaśyō dāsō:’hamasmi tē |
imāḥ śūnyā mayā vācaḥ śuṣyamāṇēna bhāṣitāḥ |
na cāpi rāvaṇaḥ kāñcinmūrdhnā strīṁ praṇamēta ha || 36 ||
ēvamuktvā daśagrīvō maithīlīṁ janakātmajām |
kr̥tāntavaśamāpannō mamēyamiti manyatē || 37 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē pañcapañcāśaḥ sargaḥ || 55 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.