āstāṁ tāvadiyaṁ prasūtisamayē durvāraśūlavyathā nairujyaṁ tanuśōṣaṇaṁ malamayī śayyā ca sāṁvatsarī | ēkasyāpi na garbhabhārabharaṇaklēśasya yasya kṣamaḥ...
stōtranidhi → pitr̥dēvata stōtrāṇi → pitr̥ stōtram - 3 (brahma kr̥tam) brahmōvāca | namaḥ pitrē janmadātrē sarvadēvamayāya ca | sukhadāya prasannāya suprītāya mahātmanē...
stōtranidhi → pitr̥dēvata stōtrāṇi → pitr̥ stōtram - 2 (ruci kr̥tam) ruciruvāca | arcitānāmamūrtānāṁ pitr̥̄ṇāṁ dīptatējasām | namasyāmi sadā tēṣāṁ...
stōtranidhi → pitr̥dēvata stōtrāṇi → pitr̥ stōtram - 1 (ruci kr̥tam) ruciruvāca | namasyē:'haṁ pitr̥̄n bhaktyā yē vasantyadhidēvatāḥ | dēvairapi hi tarpyantē yē...