oṃ namo bhagavate̱ rudrā̍ya | oṃ mūrdhne namaḥ | naṃ nāsikāyai namaḥ | moṃ lalāṭāya namaḥ | bhaṃ mukhāya namaḥ | gaṃ kaṇṭhāya namaḥ | vaṃ hṛdayāya namaḥ |...
(nā rudro rudramarcaye̎t | nyāsapūrvakaṃ japahomārcanā'bhiṣekavidhiṃ vyā̎khyāsyā̱maḥ |) yā te̍ rudra śi̱vā ta̱nūragho̱rā'pā̍pakāśinī | tayā̍ nasta̱nuvā̱...
pūrve paśupatiḥ pātu dakṣiṇe pātu śaṅkaraḥ | paścime pātu viśveśo nīlakaṇṭhastathottare || aiśānyāṃ pātu māṃ śarvo hyāgneyyāṃ pārvatīpatiḥ | nairṛtyāṃ...
oṃ bhūrbhuva̱ssuva̍: | oṃ naṃ | tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi | tanno̍ rudraḥ praco̱dayā̎t || saṃvartāgnitaṭitpradīptakanakapraspardhitejomayaṃ...
athātaḥ pañcāṅgarudrāṇāṃ (nyāsapūrvakaṃ) japahomārcanābhiṣekavidhiṃ vyākhyāsyāmaḥ | oṅkāramantrasaṃyuktaṃ nityaṃ dhyāyanti yoginaḥ | kāmadaṃ mokṣadaṃ...
saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau mama sakala vighnanivṛtti dvārā sarvakāryasiddhyarthaṃ mama jvarādi sakala vyādhi nivāraṇārthaṃ...
Posts navigation